TS Inter 2nd Year Sanskrit Question Paper March 2023

Self-assessment with TS Inter 2nd Year Sanskrit Model Papers and TS Inter 1st Year Sanskrit Question Paper March 2023 allows students to take charge of their own learning.

TS Inter 2nd Year Sanskrit Question Paper March 2023

I. एकस्य श्लोकस्य प्रतिपदार्थ भावं लिखत । (1 × 6 = 6)

1. अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम ॥

2. तुल्ये रूपे पिकः काकः ध्वनिना ज्ञायते मधौ ।
विवृते हि मुखे वेधः सुजनो दुर्जनात्पृथक् ॥

II. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. विक्रमाङ्गदेवस्य उदारशीलं वर्णयत ।
2. रुद्रमद्वष्याः विजयं संक्षिपत ।

III. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. हर्षवर्धनः राज्यश्रियं कथम् अरक्षत ?
2. वेङ्कटरावस्य भैषज्यं विवृगुत ।

IV. द्वयोः प्रश्नयोः समाधानानि लिखत । (2 × 4 = 8 )

1. चाणक्येन किमर्थं यथाशक्ति प्रयत्नः क्रियते ?
2. कश्यपेन किमिति निश्चितम् ?
3. ब्रह्मचारी कुत्र उषितावान् ? किमर्थम ?
4. कः तपोवनम् प्रविशति ?

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. स तुल्यपुष्पाभरणो हि धीरः ।
2. आस्तामयं मे युवराजभावः ।
3. निजधरां मुदितां कुरु सप्रजाम् ।
4. स्तम्भेऽस्ति श्रीपतिर्विष्णुः ।

VI. द्वयोः ससन्दर्भ व्याख्यां लिखत | (2 × 3 = 6)

1. असौ दस्युः
2. अरे मूर्खाः सर्वदा स्वसुखचिन्तैव युष्माकम् |
3. महानेवासौ देवं द्रष्टुमिच्छति ।
4. भवान् न मे रत्नसिंहः ।

VII. द्वौ लघुप्रश्नौ समाधत्त । (2 × 3 = 6)

1. विक्रमाङ्कदेवस्य आज्ञा किं करोति ?
2. कस्य जीवितं निष्कलम् ?
3. पाषाणै प्रहरतेऽति कः न कुप्यति ?
4. विष्णोः सङ्कल्पेन शक्त्या च किं किं भविष्यति ।

VIII. द्वौ लघुप्रश्न समाधत्त । (2 × 3 = 6)

1. हर्षवर्धनः भण्डिं किमुवाच ?
2. युद्धे कः केन व्यापादितः ?
3. वृक्षा अस्मभ्यं किं किं प्रयच्छन्ति ?
4. रत्नसिंहः किमर्यं चितां प्रविशत् ?

IX. सम्पूर्पोन वाक्येन समाधत्त । (5 × 1 = 5)

1. कुमुद्वतीपरिणयः केन विरचितः ?
2. विक्रमाङ्कस्य औदार्यं कः अरचयत् ?
3. महात्मानः कां तृणाय मन्यन्ते ?
4. नीचः पुरः किं वक्ति ?
5. मुरारिः कीदृशः इतीरितम् ?

X. सम्पूर्णेन वाक्येन समाधत्त । (5 × 1 = 5)

1. लाटेश्वरः कः ?
2. राज्यश्रीः कां प्रविष्टा ?
3. सञ्जीवकः कस्मिन् नियुक्तः ?
4. भिषगङ्गना का ?
5. केसरसिंहः कथं धनम् आर्जितवान् ?

XI. अधोनिर्दिष्टयोः एकं पत्रं लिखत | (5 × 1 = 5)

1. मातरं प्रति मित्रस्य गृद्यगमननिवेदनम्
2. अवकाशप्रदानाय प्रचार्यं प्रति पत्रम्

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1) शरच्चन्द्रः
2) तद्रीका
3) वागीश:
4) शिवोऽहम्
5) षण्मासाः
6) रामःखादति
7) चिन्मयम
8) अजन्तः

XIII. चत्वारि सन्धिनामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1) हरिस् + शेते
2) षट् + आननः
3) इष् + तः
4) रामः + अयम्
5) जगत् + नाथ :
6) अरीन् + जयति
7) वृक्ष + फलति
8) अप् + जम्.

XIV. द्वयोः शब्दयोः अन्त – लिङ्ग – वचनमात्रनिर्देशसहितं रूपाणि लिखत । (2 × 4 = 8)

1) वणिक्
2) सरित्
3) नामन्

XV. त्रयाणां समासनामनिर्देशसहितं विग्रहवाक्यानि लिखत । (3 × 2 = 6)

1) उपलोचनाम्
2) चोरभयम्
3) रम्यलता
4) नवरात्रम्
5) पितरौ
6) महाबलः

XVI. अधोरेखाङ्कितपदानि शुद्धीकृत्या वाक्यानि लिखत । (5 × 1 = 5)

1) नदी परोपकाराय वहन्ति ।
2) त्वचः देहं रक्षति ।
3) ते दुग्धं पिबति ।
4) वनं वायुप्रदूषणं परिहरन्ति ।
5) भानवः आकाशे विचरति ।

Leave a Comment