TS Inter 1st Year Sanskrit Question Paper May 2022

Self-assessment with TS Inter 1st Year Sanskrit Model Papers and TS Inter 1st Year Sanskrit Question Paper May 2022 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Question Paper May 2022

Time : 3 Hours
Max. Marks: 100

Note :

  • ALL questions should be attempted.
  • Question Nos. 1, 2 & 3 should be answered in the medium of instruction of the candidate.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.
  • The bits of a question should be attempted together.

सूचनाएँ :

  • सर्वे प्रश्ना: समाधातव्याः ।
  • 1, 2, 3, 14 एतान् प्रश्नान् अध्ययनमाध्यमेनैव उत्तरयत ।
  • अन्यान् प्रश्नान् संस्कृतामाध्यमेन (देवनागर्यां लिप्यां) उत्तरयत ।
  • सर्वे प्रश्नाः अनुक्रमेणैव समाधातव्याः

I. एकं श्लोकं पूरयित्वा तस्य भावं लिखत | (1 × 6 = 6)

1. दुर्जनः ……………….. भयङ्करः ।।
2. कुसुमस्तबकस्येव …………….. वा ||
3. अज्ञः ……………… रज्जयति ॥

II. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. हनुमता शिलासनं स्वीकर्तुं नारदतुम्बुरौ किमर्थम् आदिष्टौ ? ससन्दर्भं निरूपयत ।
2. रामः कः ? सः किमर्थं चित्रकूटम् अगच्छत् ? तत्र किमभवत् ?
3. नारदतुम्बुरौ उभयोः तारतम्यं कथं ज्ञातवन्तौ ?

III. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. वासवानलौ शिबिचक्रवर्तिनं कथं परीक्षितवन्तौ ?
2. दयालोः नागार्जुनस्य दानशीलताम् उपवर्णयत ।
3. शिबिचक्रवर्तिनः भूतदयां विवृणुत ।

IV. चतुर्णां प्रश्नयोः समाधानानि लिखत । (4 × 2 = 8 )

1. निपुणः चेत् वणिक् कि कृत्वा सुखी भवति ?
2. हीरालाले परिवर्तने आगते सः किमकरोत् ?
3. पेटिका कैः पूरिता. आसीत् ?
4. अब्दुल् कलामः छात्राणां मनः विकासयितुं कं कं अशिक्षयत् ?
5. वणिजः पत्नी का ? तयोः पुत्रस्य नाम किम् ?
6. हीरालालस्य माता कति रोटिकाः निर्मितवती ?
7. एकदा नीलाम्बा कां दृष्टवती ?
8. अब्दुल् कलामः कैः पुरस्कारैः सम्मानितः ।

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. नियुजयमानो राज्याय नैच्छद्राज्यं महाबलः ।
2. स्थाणवोऽङ्कुरिता येन प्रद्रुता अभवन् शिलाः ।
3. रक्षसां निहतान्यासन् सहस्त्राणि सतुर्दश ।
4. ततो विहाय मां गत्वा वैकुण्ठं पृच्छतं युवाम् ।
5. पूर्वं दत्तवरा देवी वरमेनमयाचत ।

VI. द्वयोः ससन्दर्भ व्याख्यानं लिखत । (2 × 3 = 6)

1. राजन् बुभुक्षा मामत्यन्तं पीडयति ।
2. न कोऽप्यर्थी मत्तो विमुखो याति ?
3. शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः ।
4. कि त्वं साम्प्रतं प्रजापतिं जेतुमुद्यतः ?
5. सत्यं दयालुरेवासि ।

VII. द्वौ लघुप्रश्नौ समाधत्त । (2 × 3 = 6)

1. उत्तमजनाः कथंभूतः अपि प्रारब्धं न परित्यजन्ति ?
2. महीपतिः दशरथः किं कर्तुम् ऐच्छत् ?
3. विष्णुः नारदतुम्बुरौ कं प्रति गन्तं आज्ञाप्तवान् ?
4. मनसः रसायनानि कानि ?
5. कि कुर्वन् पुत्रः भवति ?
6. जनस्थाने रामेण का विरुपिता अभवत् ?

VIII. द्वौ लघुप्रचौ समाधत्त ! (2 × 3 = 6)

1. राज्यलोभः कम् अतिवर्तते ?
2. भगवता समुद्रः किमिति अभिहित ?
3. राजन्यपुत्री शिबेः भार्या किमकरोत् ?
4. जगदीशः कान् गृहीत्वा परिशीलयति स्म ?
5. मन्त्री नागार्जुनः कीदृश: ?
6. टिट्टिभदम्पती कुत्र प्रतिवसतः स्मः ?

IX. एकेन पदेन समाधत्त । (5 × 1 = 5)

1. भरतः कुत्र राज्यमकरोत् ?
2. “तुम्बुर ! मे नारदः पुत्रः इति कः अवोचत् ?
3. प्राणिनां परं सुखदा का ?
4. तरवः कैः नम्राः भवन्ति ?
5. मुनिद्वन्द्वं कीदृशम् आज्जनेयम् ऐक्षिष्ट ?

X. एकेन पदेन समाधत्त । (5 × 1 = 5)

1. चिरायुः कं यौवराज्ये अभिषिक्तवान् ?
2. कः दुर्जयः ?
3. विहगोत्तमः कः ?
4. मासत्रयं इंग्लाण्टदेशे वसन् जगदीशः कं समागतवान् ?
5. चिरायु भूपतेः मन्त्री कः ?

XI. संवित्परीक्षा – अधोनिर्दिष्ट कथां पठित्वा प्रश्नान् समाधत्त ? (5 × 1 = 5)

गतानुगतिको लोकः

पुंरा कश्चन सन्यासी स्वेन आर्जितं धनम् एकस्मिन् ताम्रभाजने निक्षिप्य अरक्षत् । सः एकदा मकरसङ्क्रान्ति पर्वदिने पर्वस्नानार्थं नदीम् अगच्छत् । धनपूर्णं ताम्रघट कुटीरे त्यक्तुं भीतः सः तं गृहीत्वैव अगच्छत् नद्याः तीरे गर्तं कृत्वा धनघटं तस्मिन् निक्षिप्य गर्तं पूरितवान् । अभिज्ञानार्थं तस्य उपरि सैकतलिङ्गम् एकं विन्यस्य स्नानार्थम् अगच्छत् । तं दृष्ट्वा इतरे जनाः तस्मिन तीर्थे सैकतलिङ्गस्य पूजा समुदाचारः स्यात् इति अमन्यन्त । अतः ते अपि तथैव अकुर्वन् । स्नात्वा प्रत्यागतः सन्न्यासी नदीतीरं सैकतलिङ्गमयम् अपश्यत् । तेषां लिङ्गानां मध्ये आत्मना न्यस्तम् अभिज्ञानलिङ्गं ज्ञातुम् असमर्थः निर्विण्णः अभवत् । नीतिः गतानुगतिको लोकः न लोकः पारमार्थिकः ।

1. सन्न्यासी स्वेन आर्जितं धनं क्थम् अरक्षत् ?
2. सन्यासी कदा किमर्थं च नदीम् अगच्छत् ?
3. नद्याः तीरे सन्न्यासी किम् अकरोत् ?
4. इतरे जनाः किमिति अमन्यन्त ?
5. अस्याः कथायाः का नीतिः ?

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8 )

1) शुभाङ्गः
2) परमेश
3) दिवौकसः
4) प्रत्युपकारः
5) हरये
6) भानोऽत्र
7) काऽपि
8) गुरवे
9) देव्युवाच
10) महौषधिः
11) परमेश:
12) गुरुपदेश:

XIII. चत्वारि सन्धिनामनिर्देशसहितं सन्धत्त | (4 × 2 = 8)

1) गज + आननः
2) नर + इन्द्रः
3) महा + ऐक्यता
4) वाणी + एका
5) पादौ + उपगृह्म
6) गते + अपि
7) उदरे + अर्भकम्
8) गै+ अक:
9) प्रति + आगमनम्
10) मम + एव
11) नर + इन्द्रः
12) गज + आननः

XIV. द्वयोः शब्दयोः अन्त-लिङ्ग-वचनमात्रनिर्देशसहितं रूपाणि लिखत । (2 × 4 = 8)

1) कवि
2) सीता
3) वारि
4) किम् (पुं)

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1) भविष्यति
2) अभवत्
3) पठतु
4) वन्दते

XVI. संस्कृतभाषया अनुवदत । (5 × 1 = 5)

1) Let your father be your God.
2 ) India is the land of work.
3) Education gives humility.
4) Boy studies Sanskrit.
5) No Goddess other than mother.

Leave a Comment