TS Inter 1st Year Sanskrit Question Paper March 2023

Self-assessment with TS Inter 1st Year Sanskrit Model Papers and TS Inter 1st Year Sanskrit Question Paper March 2023 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Question Paper March 2023

Time : 3 Hours
Max. Marks: 100

Note :

  • ALL questions should be attempted.
  • Question Nos. 1, 2 & 3 should be answered in the medium of instruction of the candidate.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.
  • The bits of a question should be attempted together.

सूचनाएँ :

  • सर्वे प्रश्ना: समाधातव्याः ।
  • 1, 2, 3, 14 एतान् प्रश्नान् अध्ययनमाध्यमेनैव उत्तरयत ।
  • अन्यान् प्रश्नान् संस्कृतामाध्यमेन (देवनागर्यां लिप्यां) उत्तरयत ।
  • सर्वे प्रश्नाः अनुक्रमेणैव समाधातव्याः

1. एकं श्लोकं पूरयित्वा तस्य भावं लिखत । (1 × 6 = 6)

1. अज्ञः ………………….. रज्जयति ॥
2. सपत्सु ………………….. कर्कश |

II. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. रामः कः? सः किमर्थं चित्रकूटम् अगच्छत् ? तत्र किमभवत् ?
2. कृष्णबलरामयोः गुरुपसदन, गुरुपुत्ररक्षणं च विवृणुत ।

III. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. जीवहरः केन उपायेन राज्यमधितस्थौ ? सोदाहरणम् उल्लिखत |
2. वासवानलौ शिबिचक्रवर्तिनं कथं परीक्षितवन्तौ ?

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. निपुणः चेत् वणिक् कि कृत्वा सुखी भवति ?
2. पेटिका कैः पूरिता आसीत् ?
3. राज्ञः सुकृत शर्मणः प्रासादः कै: अलकतः ?
4. अब्दुल् कलामः कैः पुरस्कारैः सम्मानितः ।
5. संजीवः कुत्र निवसति ? विद्यालयं च सः कथमागच्छति ?
6. हीरालाले परिवर्तने आगते सः किमकरोत् ?
7. एकदा नीलाम्बा कां दृष्टवती ?
8. वणिजः पत्नी का ? तयोः पुत्रस्य नाम किम् ?

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. पूर्वं दत्तवरा देवी वरमेनमयाचत ।
2. शिरः पश्यामि भासस्य न गात्रम् ।
3. जलमाविश्य त हत्वा नापश्यदुदरेऽर्भकम् ।
4. ततो विहाय मां गत्वा वैकुण्ठं पृच्छतं युवाम् ।

VI. द्वयोः ससन्दर्भा व्याख्यानं लिखत । (2 × 3 = 6)

1. कि त्वं साम्प्रतं प्रजापतिं जेतुमुद्यतः ?
2. राजन् बुभुक्षा मामत्यन्त पीडयति ।
3. अरंमत तुप्तये स राजा पूर्ण पञ्चत्व यातु |
4. पुत्रशोकेन काल करिष्यसि ।

VII. द्वौ लघुप्रश्नौ समाधत्त । (2 × 3 = 6)

1. मौनं केषां कुत्र च विभूषणम् ?
2. पार्थः द्रोणं किमिति अभ्यभाषत ।
3. नारद-तुम्बुरौ परस्पर निन्दन्तौ कि अकुरुताम् ?
4. मनसः रसायनानि कानि ?

VIII. द्वौ लघुप्रश्नौ समाधत्त । (2 × 3 = 6)

1. टिट्टिभदम्पती कुत्र प्रतिवसतः स्म ?
2. कीर्तिसेना कथं गृहे अवसत् ?
3. दशरथः कस्य शब्द शुश्राव ?
4. जगदीशः करिमन मनः अधात ?

IX. एकेन पदेन समाधत्त । (5 x 1 = 5)

1. कः पशुः भवति ?
2. सुरगायनौ कौ ?
3. गुहः कः ?
4. गुरुः पार्थाय कि नामानम् अस्त्र ददौ ?
5. प्राणिनां परं सुखदा का ?

X. एकेन पदेन समाधत्त । (5 × 1 = 5)

1. पूर्णिमादिने का चरति ?
2. श्येनः कम् अन्वधावत् ?
3. पाटलिपुत्र नाम नगरं कुत्र अस्ति ?
4. दशरथस्य इषुणा कः हतः ?
5. जगदीशः किं शास्त्रं प्रति आकृष्टः अभवत् ?

XI. संवित्परीक्षा अधोनिर्दिष्टकथां पठित्वा प्रश्नान् समाधत्त ? (5 × 1 = 5)

मूर्खस्य नास्त्यौषधम्

पुरा दश मूर्खाः तीर्थयात्रार्थ प्रातिष्ठन् । मार्गे कापि नदी आगता । तां तीर्त्वा तेषां नायकः सवें आगताः वा न वा इति ज्ञातुम आत्मानम् अगणयित्वा अन्यान् अगणयत् । तेन तेषा संख्या नव अजायत । तेन पर्याकुलेषु तेषु एकैकः आत्मान विहाय अवशिष्टान अगणयन । इत्थ दशवारं ते नव संख्यामेव अगणयन | स्वेषु एकः नद्यां निमन्नः इति सम्भाव्य ते मूर्खाः उच्चैः रोदितुम् आरभन्त । कश्चन सल्यासी पत्र आगत्य तेषां दुःखस्य कारणं ज्ञात्वा स्वयं तान् अगणयत् । तेन तेषां सख्या दस अजायत । ते च आत्मनां प्रमादं ज्ञात्वा लज्जिताः अभवन् ।
नीतिः सर्वस्य औषधम् अस्ति । किन्तु मूर्खस्य औषध नास्ति ।

1. नदी तीर्त्वा मूर्खाणां नायकः किम् अकरोत् ?
2. नदी तूर्त्वा मूर्खाणां नायक किम अकरोत् ?
3. सन्नयासी पत्र आगत्य किम् अकरोत् ?
4. ते कं ज्ञात्वा लज्जिताः अभवन ?
5. अस्याः कथायाः का नीति ?

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1) गजाननः
2) नरेन्द्र
3) तथैव
4) प्रत्यहम
5) हरये
6) केsवि
7) गुरूपदेशः
8) महोत्सवः

XIII. चत्वारि सन्धिनामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1) विद्या + आलय:
2) परम + ईश:
3) नव + औषधम्
4) अभि + उन्नतिः
5) गै + अक:
6) भानो + अत्र
7) शशी + इव
8) गुण + अत्तमः

XIV. द्वयोः शब्दयोः अन्त-लिङ्ग-वचनमात्रनिर्देशसहितं रूपाणि लिखत । (2 × 4 = 8)

1) कवि
2) सीता
3) मधु

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1) पठति
2) भवतु
3) आगच्छत्
4) लभेत

XVI. संस्कृतभाषया अनुवदत । (5 x 1 = 5)

1) Let your mother be your God.
2) Speech is the ornament.
3) Speak truth.
4) I am going to college.
5) Tree protects when protected.

Leave a Comment