AP Inter 2nd Year Sanskrit Question Paper April 2022

AP Inter 2nd Year Sanskrit Question Paper April 2022

Time : 3 Hours
Max. Marks: 100

Note :
(i) ALL questions should be attempted.
(ii) Question Nos. 1, 2 and 3 should be answered either in the medium of instructions of the candidate or in Sanskrit (Devanagari Script).
(iii) The remaining questions should be answered in Sanskrit (Devanagari Script) only.

निर्देश : प्रथम, द्वितीय, तृतीय- प्रश्नान् विहाय अन्ये सवेंऽपि प्रश्नाः संस्कृतभाषायामेव समाधातव्याः ।

1. एकस्य श्लोकस्य प्रतिपदार्थं भावं च लिखत । (1 × 8 = 8 )

अ) दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्यन्ते चत्वरः सहजागुणाः ||

आ) प्रथमे नर्जिता विद्या द्वितीये नार्जितं धनम् ।
पुतीथे नार्जितं पुण्यं चतुर्थे किं करिष्यति ||

2. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) रावणाय विभीषणेन कृतमुपदेशं लिखत ।

आ) गीर्वाणवाण्याः वैभवं लिखतः ।

3. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) मन्दविषसर्पकथां सङ्ग्रहेण लिखत ।

आ) “भिषजो भैषज्यम्” इति पाठ्यभागस्य सारांशं संक्षेपेण लिखत ।

4. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) कर्णभारं केन विरचितम् ?
आ) द्रोण द्रूपदयोः सम्बन्धः कीदृश: ?
इ) भृगुवंशकेतुः कः ?
ई) बालानां कलहः कीदृश: ?
उ) नृपश्रियः कीदृशाः ?
ऊ) केन द्रूपदः गर्वन्धः जातः ?

5. द्वयोः ससन्दर्भ व्याख्यानं लिखत । (2 × 3 = 6)

अ) परेषां सहसावज्ञा न कर्तव्या कथञ्चन ।
आ) सा संस्कृताखा सुकृतैकलभ्या ।
इ) वदेत् क्षमं स्वमिहितं मन्त्री ।
ई) भृत्या हि पक्त्री वद किं न सा स्त्री ।

6. द्वयोः ससन्दर्भ व्याख्यानं लिखत । (2 × 3 = 6)

अ) निवृत्तरागस्य गृहं तपोवनम् ।
आ) यः कृतमुपकारं विस्मरति स एव पुरुषाधमः ।
इ) नैवाश्रितेषु महतां गुणदोषचिन्ता ।
ई) वैद्योऽपि मानव एव ।

7. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) कदा प्रभृति अशुभानि निमित्तानि दृश्यन्ते ?
आ) सर्वेन्द्रियाणां प्रधानं किम् ?
इ) व्याधितस्य मित्र किम् ?
ई) परोपदेश समये जनाः सर्वेऽपि कीदृशाः भवन्ति ?
उ) देवः कुत्र सहायकृत् भवति ?
ऊ) लोके चित्रमिति कः ?

8. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) मन्दविषोनाम सर्पः कुत्र वसति ?
आ) ब्राह्मण प्रति तत्प्रेयसी किं जगाद ?
इ) विक्रमेण पृष्टः भृत्यः किमुत्तरमदात् ?
ई) राजहंसः कः ? तस्य नगरी का ?
उ) मानसारः कथं गदां प्राप्तवान् ?
ऊ) मञ्जुहासिनी का ?

9. एकेन पदेन समाधानं लिखत । (5 × 1 = 5)

अ) रणे रामेण कः हतः ?
आ) सर्वत्र का पूज्यते ?
इ) मुर्खस्य कति चिह्नानि भवन्ति
ई) केन सवें वशाः भवन्ति ?
उ) सर्वासु सुतासु कस्याः गुणाः भवन्ति ?

10. एकेन पदेन समाधानं लिखत । (5 × 1 = 5)

अ) मण्डूकनाथः कः ?
आ) कुमारमानीय राज्ञे कः ददौ ?
इ) राजहंसस्य पत्नी का ?
ई) दशकुमारचरितं केन विरचितम् ?
उ) वेङ्कटरावस्य पुत्रः कः ?

11. अधोनिर्दिष्ट कथां पठित्वा प्रश्नानां समाधानानि दत्त | (5 × 1 = 5)

अस्ति भागीरथीतीरे गृध्रकूटनाम्ना पर्वते पहान् पर्पटीवृक्षः । तस्य कोटरे दैवदुर्विपाकात् गलितनखनयनो जरद्रवनामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद् वृक्षवासिनः पक्षिणः स्वाहारात् किञ्चित किञ्चित् उद्धृत्य तस्मै ददति । तेन असौ जीवति । तेषां शाबक़ रक्षां च करोति । अथ कदाचित् दीर्घकर्णनामा मार्जारः पक्षिशाबकान् भक्षयितुं पत्र आगतः । ततस्तम् आयान्तं दृष्ट्वा पक्षिशाबकैः भयातैः कोलाहलः कृतः। तच्छ्रुत्वा जरद्रवो उक्तम् – “कोऽयमायाति ?” इति । दीर्घकर्णो गृध्रमवलोक्य सभयमाह – “हा हतोऽस्मि । यतोऽयं मां व्यापादयिष्यति” इति ।

प्रश्नाः
अ) पर्पटीवृक्षः कुत्रास्ति ?
आ) वृक्षस्य कोटरे कः प्रतिवसति ?
इ) मार्जारः किमर्थं पत्र आगतः ?
ई) कोलाहलः कैः कृतः ?
उ) दीर्घकर्णः गृध्रमवलोक्य किमाह ?

12. नामनिर्देशपूर्वकं त्रीणि सन्धत्त । (3 × 2 = 6)

अ) जगत् + जननी
आ) पेस् + टा
इ) तत् + अपि
ई) षट् + मुखः
उ) रामः + अपि
ऊ) हरि + गच्छति

13. त्रीणि नामनिर्देशपूर्वकं विघटयत । (3 × 2 = 6)

अ) शरच्चन्द्रः
आ) रामष्टीकते
इ) वागीश:
ई) वाङ्मयम्
उ) शिवोऽहम्
ऊ) कविरायाति

14. द्वयोः शब्दयोः सविभक्तिक रूपाणि लिखत । (2 × 6 = 12)

अ) वणिक्
आ) स्त्रज्
इ) मनः
ई) यद् (स्त्री, लिं.)

15. समास नामनिर्देशपूर्वकं त्रयाणां विग्रहवाक्यानि लिखत । (3 × 2 = 6)

अ) उत्तरकायः
आ) अल्पवातः
इ) त्रिलोकी
ई) रामलक्ष्मणौ
उ) यथाशक्ति
ऊ) महाबलः

16. अधोनिर्दिष्ट पट्टिकामाधारीकृत्य पञ्च साधु रूपाणि लिखत | ( 5 x 1 = 5)

Img 2

Leave a Comment