AP Inter 1st Year Sanskrit Study Material Poem 4 नीतिश्लोकाः

Andhra Pradesh BIEAP AP Inter 1st Year Sanskrit Study Material पद्यभागः 4th Poem नीतिश्लोकाः Textbook Questions and Answers, Summary.

AP Inter 1st Year Sanskrit Study Material 4th Poem नीतिश्लोकाः

लघुसमाधान प्रश्ना: Short Answer Questions

प्रश्न 1.
एकः किं न कुर्यात्?
उत्तर:
एक: स्वादु न खादयेत्, अन्येषु सुत्पेषु न जागृयात्, अध्वानं न गच्छेत् तथा अर्थान् न चिन्तयेत् ।

प्रश्न 2.
चञ्चला मकाराः कति? ते च के?
उत्तर:
चञ्चलाः मकाराः दश । ते – मनः, मधुकरः, मेघः, मानिनी, मदनः, मरुत्, मा, मदः, मर्कट: तथा मत्स्यः।

प्रश्न 3.
किम् अश्वमेधेन समं विदुः?
उत्तर:
दरिद्राय कृतं दानं, शुन्यलिङ्गपूजनम्, अनाथप्रेतदहनं च अश्वमेधसमं विदुः।

प्रश्न 4.
सुकृते दुष्कृते च समभागिनः के?
उत्तर:
सुकृते दुष्कृते च कर्ता, कारयिता, प्रेरकः तथा अनुमोदकः समभागिनः।

एकपद समाधान प्रश्नाः One Word Answer Questions

प्रश्न 1.
प्रवासेषु मित्रं किम्?
उत्तर:
प्रवासेषु मित्रं विद्या।

प्रश्न 2.
श्रेष्टं धनं किम्?
उत्तर:
विद्याधनं श्रेष्ठं धनम्।

प्रश्न 3.
कुलपावनः कः?
उत्तर:
कुलपावनः पुत्रः।

AP Inter 1st Year Sanskrit Study Material Poem 4 नीतिश्लोकाः

प्रश्न 4.
प्रत्यक्षे स्तुत्याः के?
उत्तर:
प्रत्यक्षे स्तुत्याः गुरवः।

सन्धयः

न + एकः = नैकः – वृद्धिसन्धिः
सुखस्य + अनन्तरम् = सुखस्यानन्तरम् – सवर्णदीर्घसन्धिः
न + एव = नैव – वृद्धिसन्धिः
त्यागे + अपि = त्यागेऽपि – पूर्वरूपसन्धिः
तडाग + उदर = तडागोदर – गुणसन्धिः
चल + अचले = चलाचले – सवर्णदीर्घसन्धिः
प्रसादे + अपि = प्रसादेऽपि – पूर्वरूपसन्धिः
कर्म + अन्ते = कर्मान्ते – सवर्णदीर्घसन्धिः

नीतिश्लोकाः Poem Summary in English

नीतिश्लोकाः Poem Introduction:

This lesson is a collection of moral poems. The word neeti means taking forward. The way that leads to good conduct and character is neeti. A non-seer cannot write a poem is an adage. Here importance is to content and not to the poet. Hence, no effort is made to identify the author or the work whence the poem is taken. These poems are not inter dependent, and are complete by themselves: The verses
marked with the symbol are to be memorized.

नीतिश्लोकाः Poem Translation in English

1. एकः स्वादु न भुञ्जीत नैकः सुत्पेषु जागृयात्।
एको न गच्छेदध्वानं नैकश्चार्थान् प्रचिन्तयेत् ।।

One should not eat a sweetmeat alone. One should not be awake while others are asleep. One should not travel alone. One should not decide matters alone.

2. सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ।।

There will be sadness after happiness and happiness after sadness. There will never be only happiness or only sadness.

3. अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थते।
न च कृत्यं परित्याज्यम् एष धर्मः सनातनः ॥

Even when there is danger to life, one should never do which should not be done. One should never abandon what should be done. This is the ancient law.

4. वेषं न विश्वसेत्प्राज्ञो वेषो दोषाय कल्पते।
रावणोभिक्षुरूपेण जहार जनकात्मजाम् ||

A wise person should not consider appearance. Appearance may lead to mistakes. Ravana kidnapped Sita in the guise of an ascetic.

5. मात्रा समं नास्ति शरीरपोषणम् भार्यासमं नास्ति शरीरतोषणम्।
विद्यासमं नास्ति शरीरभूषणम् चिन्तासमं नास्ति शरीरशोषणम् ||

There is no nourishment to the body equivalent to mother, no joy that equals to wife, no ornament like learning and no cause of decay like worry.

6. उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परीवाह इवाम्भसाम् ||

Charity alone is the guard to the accumulated wealth just as sluice to the waters of a tank.

7. भुक्त्वा शतपथं गच्छेत् ताम्बूलं तदनन्तरम्।
वामपार्श्वे तु शयनम् औषधैः किं प्रयोजनम् ।।

After taking meals, one should walk for hundred steps, and after that eattamboolam. While sleeping one should lie on left side. Then where is the need for medicine?

AP Inter 1st Year Sanskrit Study Material Poem 4 नीतिश्लोकाः

8. व्यवस्थितः प्रशान्तात्मा कुपितोऽप्यभयङ्करः।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः॥

A person having stable and composed mind is not fearsome, even when he is angry. But even benevolence of an unstable person is frightening.

9. विद्वानेव विजानाति विद्वज्जनपरिश्रमम्।
न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ||

Ascholar alone understands the efforts of another scholar. A barren woman does not know how unbearable the labour pains are.

10. विद्या मित्रं प्रवासेषु, भार्या मित्रं गृहेषु च।
व्याधितस्यौषधं मित्रं, धर्मो मित्रंमृतस्य च ॥

During journey, learning is the friend, at home, wife is the friend, for a sick man medicine is the friend, and dharma is a friend to all.

11. श्रावयेत् मृदुलां वाणी सर्वदा प्रियमाचरेत्।
पित्रोराज्ञानुसारी स्यात् सत्पुत्रः कुलपावनः ||

A good son, who purifies the family should always speak pleasingly, behave nicely and follow the words of his father.

12. मनो मधुकरो मेघो मानिनी मदनो मरुत्।
मा मदो मर्कटो मत्स्यो मकारा दश चञ्चलाः ||

The ten whose names start with ‘ma’ are fickle – mind, bee, cloud, woman, cupid, wind, wealth, pride, monkey and fish.

13. दरिद्राय कृतं दानं शून्यलिङ्गस्य पूजनम्।
अनाथप्रेतसंस्कारम् अश्वमेधसमं विदुः ||

Donation given to a poor man, worship offered to an abandoned Shiva linga and funeral rites performed to a dead orphan are equivalent to the performance of horse sacrifice.

14. कर्ता कारयिता चैव प्रेरकश्चानुमोदकः।
सुकृते दुष्कृते चैव चत्वारस्समभागिनः ||

Whether in meritorious deeds or sinful actions, the doer, the one who made him do it, the one who encouraged him, and the one who permitted him are equally responsible.

15. चला लक्ष्मीः, चलाः प्राणाः, चलं जीवितयौवनम्।
चलाचले च संसारे धर्म एको हि निश्चयः ||

Wealth is impermanent, life is impermanent, youth is impermanent, and in this impermanent world, dharma alone is permanent.

16. स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम् |
न त्यजन्ति रुतं मञ्जु काकसम्पर्कतः पिकाः ॥

The noble do not abandon their nature because of association with the ignoble. The cuckoos do not shed their sweet cooing in the company of the crows.

17. प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नारिकेला नराणाम् ।
सलिलममृतकल्पं दद्युराजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥

Remembering the little water drunk in the early stages, the coconut, bearing that burden on its head, gives nectar like water lifelong. The good do not forget the help done to them.

18. प्रत्यक्षे गुरवस्तुत्याः परोक्षे मित्रबान्धवाः।
कर्मान्ते दासभृत्याश्च न कदाचन पुत्रकाः ||

Elders should be praised directly, friends and relatives behind their back, servants and employees at the end of the work, and children should never be praised.

19. न देवो विद्यते काष्ठे न पाषाणे न मृण्मये।
भावेषु विद्यते देवः तस्मात् भावो हि कारणम् ।।

God does not reside in the wood, stone or clay. He resides in the thoughts. Hence, thought is the reason for everything.

20. आमरणान्ताः प्रणयाः कोपाः तत्क्षणभङ्गुराः।
परित्यागाश्च निश्शङ्काः भवन्ति हि महात्मनाम् ।।

For great people affections are lifelong, angers momentary and benevolences unconditional.

21. जले तैलं खले गुह्यं पात्रे दानं मनागपि।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः।।

By their own power, oil fell in water, secret told to a bad person, charity done to the worthy and education given to an intelligent one spread themselves.

AP Inter 1st Year Sanskrit Study Material Poem 4 नीतिश्लोकाः

22. विद्याधनं श्रेष्ठतरं तन्मूलमितरं धनम् |
दानेन वर्धते नित्यं न भाराय न नीयते ॥

The wealth of education is the best one. All other riches accrue from that. It increases by giving away. It is not a weight and is not taken away.

23. अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः।
त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ||

Where the unworthy are honoured and the worthy are not honoured, three things happen there famine, death and fear.

Leave a Comment