AP Inter 1st Year Sanskrit Question Paper March 2023

Self-assessment with AP Inter 1st Year Sanskrit Model Papers and AP Inter 1st Year Sanskrit Question Paper March 2023 allows students to take charge of their own learning.

AP Inter 1st Year Sanskrit Question Paper March 2023

Time : 3 Hours
Max. Marks: 100

Note :

  • ALL questions should be attempted.
  • Question Nos. 1, 2 & 3 should be answered in the medium of instruction of the candidate.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.
  • The bits of a question should be attempted together.

सूचनाएँ :

  • सर्वे प्रश्ना: समाधातव्याः ।
  • 1, 2, 3, 14 एतान् प्रश्नान् अध्ययनमाध्यमेनैव उत्तरयत ।
  • अन्यान् प्रश्नान् संस्कृतामाध्यमेन (देवनागर्यां लिप्यां) उत्तरयत ।
  • सर्वे प्रश्नाः अनुक्रमेणैव समाधातव्याः

1. एकं श्लोकं पूरयित्वा भावं लिखत । (1 × 6 = 6)

अ) सम्पत्सु ……………… कर्कशम् |

आ) वेषं …………………. जनकात्मजाम् ।

2. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) मायावटुः इति पाठ्यभागस्य सारांशं संक्षेपेण लिखत ।
आ) शठकोपाचार्योक्तरीत्या “अमरवाणीप्रशस्तिम्” विवृणुत ।

3. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) भोजस्य औदार्यम् अधिकृत्य लिखत ।
आ) शबरी रामाय कां कथामुक्तवती ?

4. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

अ) चाणक्यः कस्य राज्ञः अमात्यः ?
आ) राजसान्नवाच्याः के भवन्ति ?
इ) बोपदेवविरचितः व्याकरणशास्त्रग्रन्थः कः ?
ई) कृपणस्य अग्रे गमनं दृष्ट्वा सर्वे किं कृतवन्तः ?
उ) द्वितीयः राजमार्गे गच्छन् कं दृष्टवान् ?
ऊ) युवकः वणिजः गृहे केन रूपेण उद्योगं प्राप्तवान् ?

5. द्वयोः ससन्दर्भ व्याख्यानं लिखत | (2 × 3 = 6)

अ) अचक्षुर्विषये घोषं वारणस्येव नर्दतः ।
आ) मनीषिभिस्साप्तपदीनमुच्यते ।
इ) जगति विबुधवाणि ! त्वत्समा कास्ति मान्या ।
ई) यतः प्रकृष्येत मनुष्यवर्गः ।

6. द्वयोः ससन्दर्भ व्याख्यानं लिखत । (2 × 3 = 6)

अ) धैर्यधना हि साधवः ।
आ) कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरे मम ।
इ) न हि परिश्रमात् ऋते पवित्रम् इह किमपि विद्यते ।
ई) जीर्णम् अङ्गे सुभाषितम् ।

7. त्रयाणां प्रश्नानां समाधानानि लिखत | (3 × 2 = 6)

अ) मुनिः दशरथं किमिति शशाप ?
आ) देवभूमयः काः ?
इ) सन्मित्रलक्षणं किमिति सन्तः प्रवदन्ति ?
ई) चञ्चलाः मकाराः कति ? ते च के ?
उ) कालेऽतीतेऽपि कान् स्मरामः ?
ऊ) वृक्षाणाम् आरोहणं कर्तुं कपयः कथं शक्ताः न भवन्ति ?

8. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) कपिञ्जलोपदेशः कस्मात् ग्रन्थात् स्वीकृतः ?
आ) धनिनां धनं किम् ?
इ) समीपमागतान् शशकपिञ्जलान् तीक्ष्णदंष्ट्रः किमकरोत् ?
ई) पत्रगतः सन्देशः कः ?
उ) कः स्वेदः पवित्र ?
ऊ) स्वच्छताया विषये सर्वकारः किं करोति ?

9. पुत्रः / पुत्रिका पितरं प्रति पत्रं लिखत । ( 1 × 5 = 5)
(अथवा)
विरामग्रहणाय अभ्यर्थनपत्रं लिखत ।

10. द्वयोः शब्दयोः सविभक्तिकरुपाणि लिखत । (2 × 6 = 12)

अ) रवि
आ) लता
इ) वन
ई) पद (स्त्री)

11. द्वयोः धातुरूपाणि लिखत । (2 × 3 = 6)

अ) लेखिष्यति
आ) धावति
इ) पठेत्
ई) लप्स्यते

12. त्रीणि सन्धिनामनिर्देशपूर्वकं विघटयत । (3 × 2 = 6)

अ) परमार्थः
आ) महेन्द्रः
इ) देवैश्वर्यम
ई) यद्येकम्
उ) भानवे
ऊ) सोऽपि

13. त्रीणि सन्धिनामनिर्देशपूर्वकं सन्धत । (3 × 2 = 6)

अ) सु + उक्तिः
आ) ब्रह्म + ऋषि
इ) महा + औदार्यम्
ई) देवी + आज्ञा
उ) गै + अक:
ऊ) धेनो + अपि

14. आन्ध्रभाषायां का आङ्ग्लभाषायां वा अनुवदत । (5 × 1 = 5)

अ) शिवः फलं खादति ।
आ) ते पाठम् अपठन् ।
इ) अहम् उत्तरं वदिष्यामि ।
ई) श्रद्धावान् लभते ज्ञानम् ।
उ) हितं मनोहारि च दुर्लभं बचः ।

15. एकेन पदेन समाधत्त । (5 × 1 = 5)

अ) अयोध्यानगरस्य राजा कः ?
आ) पिनाकपाणिं का पतिमाप्तुमिच्छति ?
इ) महतां चित्तं सम्पत्सु कथं भवेत् ?
ई) प्रवासेषु मित्रं किम् ?
उ) कः लङ्कां दग्धवान् ?

16. एकेन पदेन समाधत्त । (5 × 1 = 5)

अ) धैर्यधनाः के ?
आ) राजा किमर्थं बहिर्निर्गतः ?
इ) क्षणभङ्गुराः के ?
ई) तीर्थयात्रानन्तरं कुत्र तीव्रं तपश्चकार ?
उ) वायुः कान् चालयति ?

Leave a Comment