AP Inter 1st Year Sanskrit Question Paper April 2022

Self-assessment with AP Inter 1st Year Sanskrit Model Papers and AP Inter 1st Year Sanskrit Question Paper April 2022 allows students to take charge of their own learning.

AP Inter 1st Year Sanskrit Question Paper April 2022

Time : 3 Hours
Max. Marks: 100

Note :

  • ALL questions should be attempted.
  • Question Nos. 1, 2 & 3 should be answered in the medium of instruction of the candidate.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.
  • The bits of a question should be attempted together.

सूचनाएँ :

  • सर्वे प्रश्ना: समाधातव्याः ।
  • 1, 2, 3, 14 एतान् प्रश्नान् अध्ययनमाध्यमेनैव उत्तरयत ।
  • अन्यान् प्रश्नान् संस्कृतामाध्यमेन (देवनागर्यां लिप्यां) उत्तरयत ।
  • सर्वे प्रश्नाः अनुक्रमेणैव समाधातव्याः

1. एकं श्लोकं पूरयित्वा भावं लिखत । (1 × 6 = 6)

अ) संपत्सु महतां ………………….. कर्कशम् ।

आ) भुक्त्वा शतपथं ………………… प्रयोजनम् ॥

2. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) मायावटोः सम्भाषणकौशलं संक्षेपेण वर्णयत ।
आ) कपथः वानरकुलस्य महत्वं कथं वर्णितवनतः ?

3. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) भोजमहाराजस्य यशः कीदृशमिति वर्णयत ।
आ) वषदिव्याः परिदेवनं संक्षेपेण लिखत |

4. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

अ) चाणक्यः कस्य राज्ञः अमात्यः ?
आ) सवें छात्राः बोपदवं किमिति कथयन्ति स्म ?
इ) कृपणः किमर्थं स्म्मानितवान् ?
ई) नगार्जुनः कः ?
उ) बोपदेवविरचितः व्याकरणशास्त्रग्रन्थः कः ?
ऊ) कृपणस्य अग्रे गमनं दृष्ट्वा सवें किं कृतवनतः ?

5. द्वयोः ससन्दर्भ व्याख्यानं लिखत । (2 × 3 = 6)

अ) मनीषिभिस्साप्तदीनमुच्यते ।
आ) जज्ञे हनूमान् स च कुत्र वंशे ।
इ) क्लेशः फलेन हि पुनर्नवतां विधत्ते ।
ई) प्रायेण शक्ता न वयं भवेम ।

6. द्वयोः ससन्दर्भ व्याख्यानं लिखत । (2 × 3 = 6 )

अ) ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता |
आ) एतत् जगत् श्रामिकैः प्रचाल्यते ।
इ) तुषारैः विश्वम् आसिञ्चति ।
ई) पुण्यरूपाणि एतानि पुष्पाणि वन्दे ।

7. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) कालिद्समहाकवेः काव्ये के ?
आ) पुराकृतानि कानि मानवान् रक्षन्ति ।
इ) चञ्चलाः मकाराः कति । ते च के ?
ई) उपवसे कपिः किं कृतवान् ?
उ) एकः किं न कुर्यात् ?
ऊ) सततं भूषणं किम् ?

8. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) परलोकमलङ्कृतवन्तः क्षितिपतयः के ?
आ) क्योः स्वेदः पवित्रः ?
इ) कः स्वेदः पवित्रः ?
ई) वर्षादेव्याः संदेशः कः ?
उ) शिक्षकः छात्रान् कं प्रश्नं पृष्टवान् ?
ऊ) पञ्चतन्त्रे कति भागाः सन्ति ? ते के ?

9. पुत्रः पुत्रिका पितरं प्रति पत्रम् । (1 × 5 = 5)
अथवा
विरामग्रहणाय अश्वर्थनपत्रम् |

10. द्वयोः शब्दयोः सविभक्तिकरूपाणि लिखत | (2 × 6 = 12)

अ) हरि
आ) गीता
इ) वन
ई) तद् (स्त्री)

11. द्वयोः घातुरूपाणि लिखत । (3 × 2 = 6)

अ) भविष्यति
इ) पिबेत्
आ) अपठत्
ई) मोदते

12. त्रीणि सन्धिनामनिर्देशपूर्वकं विघटयत । (3 × 2 = 6)

अ) रामालयः
आ) रमेशः
इ) परमौषधिः
ई) इत्यादि
उ) भानवे
ऊ) वृक्षेऽपि

13. त्रीणि सन्धिनामनिर्देशपूर्वकं सन्धत्त । (3 × 2 = 6)

अ) वाणी + ईश:
आ) नव + उदयः
इ) एक + एकः
ई) सु + आगतम्
उ) गौ + अकः
ऊ) विष्णो + अत्र

14. आन्ध्रभाषायाँ वा आङ्ग्लभाषायाँ वा अनुवदत । (5 × 1 = 5)

अ) सः देवं नमति ।
आ) अहं परीक्षाम अलिखम् ।
इ) त्वं कुत्र गमिष्यसि ?
ई) विद्यासमं नास्ति शरीरभूषणम् ।
उ) हितं मनोहारि च दुर्लभं वचः ।

15. एकेन पदेन समाधत्त । (5 × 1 = 5)

अ) मायावटुः कः ?
आ) धनस्य तृतीया गतिः का ?
इ) कुलपावनः कः ?
ई) कपीनामुपवासः केन विरचितः ?
उ) प्रवासेषु मित्रं किम् ?

16. एकेन पदेन समाधत्त । (5 × 1 = 5)

अ) भोजस्य मुख्यामात्यः कः ?
आ) शश – कपिञ्जलौ केन भक्षितौ ?
इ) तृणवत् कान् न गणयेम ?
ई) वायुः कान् चालयति ?
उ) क्षणभङ्गराः के ?

Leave a Comment