TS Inter 2nd Year Sanskrit Model Paper Set 9 with Solutions

Self-assessment with TS Inter 2nd Year Sanskrit Model Papers Set 9 allows students to take charge of their own learning.

TS Inter 2nd Year Sanskrit Model Paper Set 9 with Solutions

Time : 3 Hours
Max Marks : 100

Note :

  • All questions should be attempted.
  • Question Nos. 1, 2 and 3 should be answered either in the medium of instructions of the candidate or in Sanskrit (Devanagari Script) only.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.

सूचना : प्रथम, द्वितीय, तृतीय प्रश्नान् विहाय अन्ये सर्वेऽपि प्रश्नाः संस्कृतभाषायामेव समाधातव्याः ।

1. एकस्य श्लोकस्य प्रतिपदार्थं भावं च लिखत । (1 × 6 = 6)

अ) सुलभाः पुरुषा राजन्सततं प्रियवादिनं ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥
समाधान:
पदच्छेदः (Word Division) सुलभाः पुरुषाः + राजन् सततम् प्रियवादिनः अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।

अर्था:’ (Meanings) राजन् = O king; सततम् = always; प्रियवादिनः = sweetly speaking; पुरुषाः = men; सुलभाः = are easily found; तु = but; अप्रियस्य : = of unpalatable; पथ्यस्य = beneficial; वक्ता speaker; श्रोता च = and listener; दुर्लभः = is not found easily.

भावः (Substance) O king, it is easy to find people who speak sweetly always. But, it is hard to find one who gives the unpalatable advice, and the one who listens to him.

आ) सर्वं सुसाधं सततात्कर्मणो मर्मवेदितुः ।
सिकतात्वं शिला यान्ति स्त्रोतसोऽश्रान्तघर्षणात् ॥

पदच्छेदः (Word Division ) सर्वम्, सुसाधं, सततात् कर्मणः, मर्मवेदितुः सिकतात्वम्, शिलाः, यान्ति स्रोतसः + आश्रान्तघर्षणात् ।
अन्वयक्रमः कर्मणः, मर्म, वेदितुं, सततात, सर्वं, सुसाधं, स्रोतसः, आश्रान्तधर्षणात्, शिलाः, सिकतात्वम्, यान्ति ।

अर्थाः (Meanings) मर्मवेदितुः = one who knows the weak points; कर्मणः = of work; सततात् = by continuation; सर्वम् = everything; सुसाधम् = will be easily attainable; स्रोतसः = of the stream; अश्रान्तधर्षणात् = by striking without rest; शिलाः = the rocks; सिकतात्वम् यान्ति = become sand.

भावः (Substance) Everything is easily attainable by continuous work of one who knows the weak points. Even rocks become sand when the river strikes against them continuously without rest.

2. एकं निबन्धप्रश्नं समाधत्त । (पद्यभागात्) । (1 × 6 = 6)

अ) विक्रमाङ्कदेवस्य उदारशीलं वर्णयत ।
Answer:
Introduction: The lesson Vikramankasya Audaryam is an extract from Vikramankadeva Charitam written by Bilhana. The poet belonged to the twelfth century A.D. Vikramanka was a Chalukya king. When his father wanted to make him the crown prince, he did not agree. He asked his father to make his elder brother the crown prince.

The king’s desire : Ahavamalla was a Chalukya king who ruled the region of Karnataka. He wanted to make his second son Vikramanka the crown prince as the latter studied all the sciences, and was eager to enter the battlefield. He felt that if such a great warrior became the prince, no one would dare to attack his kingdom, which would be like a lioness sitting on the lap of the prince. When he expressed his desire, Vikramanka did not accept it. He said that he was happy spending the wealth in charity and for pleasures. He did not want to be the crown prince. आस्तामयं मे युवराजभावः । The king said that Lord Siva was the witness to his efforts to get a son, and asked how he could reject his offer.

Vikrama’s generous nature: Vikrama said that he could not become the crown prince as he had an elder brother Somadeva. His brother had the right to be crowned. He would not soil his fame by doing anything contrary to the tradition. If he were to make his. brother’s face gloomy, he would be the one to bring blemish to the family. मयैव गोत्रे लिखितः कलङ्कः | He would serve the king and the prince.

His father said that Siva declared that Vikrama would be the king. He pleaded with him to accept his offer so that their kingdom would be ever prosperous. तन्मे प्रमाणीकुरु मे वत्स वाक्यम् । Still, Vikrama did not agree. He said that his brother was competent. He knew as he received orders from him. He would guard the kingdom like a protecting gem. Thus he pleased his father, and made his elder brother receive the honour of being the crown prince.

आ) नृसिंहेन कृतं दनुजवधं प्रपञ्चयत ।
Answer:
Introduction: The lesson Nrisimhavirbhava is an extract from Nrisimhanakhakaumudi written by Dr. K. Sudhakara Rao. The lesson describes the appearance of Nrisimha from the pillar, and his subsequent killing of Hiranyakasipu, the father of Prahlada.

Hiranyakasipu’s Challenge: Hiranyakasipu, the demon king asked his son Prahlada to stop worshipping Vishnu and start worshipping him instead and enjoy pleasures. Prahlada replied that he worshipped the lotus feet of Hari, which would remove the sins and destroy the demons. The Universe was caused by the will of Vishnu. His power could end it in a moment.

Hiranyakasipu was enraged at the words of Prahlada. He said that by worshipping the enemy of his father, Prahlada committed a grave sin. He would go to hell for that. He said that he would break his head with the blow of the mace. He asked whether Hari would come to his rescue.

Prahlada’s reply: Prahlada calmly replied that Vishnu existed both in the animate and inanimate beings. He dwelled in men, lions, birds, water, fire and air. Hiranyaka who got angrier asked him whether Hari was in the pillar in the palace. If so, he would kill him. Prahlada replied with a smile that it was not possible to kill Hari. He was everywhere. He was in the pillar also. श्रीपतिर्विष्णुः ।

The appearance of Nrisimha : Hiranyakasipu hit the pillar with the mace. Vishnu appeared in the form of Nrisimha holding conch and disk. He tore Hiranyaka with his sharp nails after dragging him on to his lap. The gods danced with joy and worshipped Vishnu. आराधयामासुरभीष्टदं तम् ।

3. एकं निबन्धप्रश्नं समाधत्त । (गद्यभागात्) (1 × 6 = 6)

अ) सोमदत्तेन कृतं मत्तकालनिग्रहं विशदयत ?
Answer:
Introduction: The lesson Somadatta Charitam is an extract from Dasakumaracharita written by Dandin. Dandin’s use of graceful words is praised as दण्डिनः पदलालित्यम् | Somadatta, who was separated from his friend Rajavahana tells him his story after meeting him a year later.

Meeting the Old Brahmin: Somadatta told Rajavahana that while searching for his friend, he found in a forest a valuable ruby. He took it and went to the temple of Siva that was nearby to take rest. There he met an old Brahmin, who took care of his many children by begging alms. He told Somadatta about the army camp of Mattakala.

The Story of Mattakala: Mattakala, the king of Lata wanted to marry Vamalochana, the daughter of Viraketu, the ruler of that region. When Viraketu rejected, he attacked him. The frightened Viraketu offered his daughter to Mattakala. Mattakala decided to marry Vamalochana at his place, and camped there on the way for hunting. Manapala, the minister of Viraketu, who was appointed as an escort of the princess, also camped nearby, waiting for a chance to kill Mattakala.

The Prisoner: Taking pity on the Brahmin, Somadatta gave the ruby to him. After sometime the Brahmin returned followed by some soldiers and accused Somadatta as a thief असौ दस्युः | The soldiers put Somadatta in a prison. There he learnt the other prisoners were followers of Manapala. यूयं मम वयस्या इति निर्दिष्टमेतैः They entered the tent of Mattakala at night through the way of a tunnel to kill him. But as he was not there, they had stolen the money that was there.. The soldiers caught them the next day, and found a precious ruby missing. During the night, Somadatta freed himself, and escaped along with them and reached the camp of Manapala.

Killing of Mattakala: The next day Mattakala’s men came to Manapala and ordered him to hand over the robbers. Manapala abused Mattakala saying that he did not want Mattakala’s friendship. लाटपतिः कः ? तेन मैत्री का ? The angry Mattakala attacked Manapala. Somadatta also took part in the fight, and driving his chariot to the place where Mattakala was, jumped into his chariot, and killed him with his sword.

Viraketu became happy and married his daughter to him. Following the advice of an ascetic Somadatta, accompanied by his wife came to worship Mahakala Siva, and met Rajavahana.

आ) वेङ्कटरावस्य भैषज्यं विवृणुत ।
Answer:
Introduction: The lesson Bhishajah Bhaishajyam was written by Prof. Pullela Sriramachandra. It was taken from his Kathatrayi. This lesson describes the story of a selfish doctor, and the fruit he reaped for his selfishness.

The Villagers’ Plea: One day some villagers came to Dr. Venkata Rao, and requested him to attend to a boy who was injured in an accident. Venkata Rao chided them for not coming in time, and looking after their comforts only. सर्वदा स्वसुखचिन्तैव युष्माकम् 1 He accused them of trying to get treatment done without paying fee. When they left as the boy’s was serious condition. 40) quì fançı परिक्षीयते बालस्य दशा, Venkata Rao thought nothing would happen if one puppy boy died in India.

The Poor and Intelligent Venkata Rao: Venkata Rao was the son of a poor farmer. He was very intelligent and secured a seat in medical college. A rich man married his daughter to Venkata Rao. Venkata Rao’s practice also picked up. When he spoke of his father as a beggar, his father left him and returned to their village. Marriage was also a business affair for Venkata Rao. विवाहो नाम वणिग्व्यवहार

For him, money was everything. He never loved his wife. His son Suresh alone became the object of his affection.

Manjuhasini, the Lady Doctor: At that time, Dr. Manjuhasini joined the government hospital there. She was Venkata Rao’s classmate in medical college. Venkata Rao was disturbed, as she did not yet come to meet him. He could not meet her because of his ego.

The Death of His Son : Jut then Venkata Rao received a phone call from Manjuhasini requesting his help in an emergency accident case. His driver tried to inform him that he could not pick up his son from school after getting the brake repaired. Venkata Rao cut him short saying that he should go to general hospital urgently. On reaching the hospital he saw the same villagers who came to him earlier in the day, and the body of his dead son. स बालः न कोऽप्यन्यः, तस्य पुत्रः सुरेश एव । Overcome by shame and grief, Venkata Rao swooned.

4. द्वयोः प्रश्नयोः समाधानानि लिखत (उपवाचकात्) । (2 × 4 = 8)

अ) मनस्विनः किमर्थं वनमभिगम्य वसन्ति ?
समाधान:
परिचय : न्यासरक्षा इति पाठ्यभागः स्वप्नवासवदत्तम् इति नाटकस्य प्रथमाङ्कः । अस्य कविः भासः ।
राजपुत्र्याः पद्मावत्याः आगमनम् अधिकृत्य भटौ जनान् उत्सारयतः स्म । तदा काञ्चुकीयः तौ अवारयत् । मनस्विनः नगरपरिभवात् विमोक्तुं वनम् अभिगम्य वसन्ति इति अवदत् |

आ) कश्यपेन किमिति निश्चितम् ?
समाधान:
परिचय : आनूरवम् इति रूपकम् श्रीमता कोगण्टि सीतारामाचार्येण विरचितम् । अस्मिन् सूर्यस्य सारथेः अनूरोः जन्मादिकं वर्णितम् ।
कुमारयुगले एकः सवित्रे देयः इति कश्यपेन निश्चितम् । स एव द्युतिमान् अनूरुः ।

इ) कः तपोवनं प्रविशति ?
समाधान:
परिचय : आनूरवम् इति रूपकम् श्रीमता कोगण्टि सीतारामाचार्येण विरचितम् । अस्मिन् सूर्यस्य सारथेः अनूरो जन्मादिकं वर्णितम् ।
भगवान् कुलपतिः तपसां सिद्धिः च काश्यपः तपोवनं प्रविशति ।

ई) अमात्यराक्षसः किं कृत्वा नगरादपक्रान्तः ?
समाधान:
परिचय : मुद्राराक्षसम् इति पाठ्यभागः विशाखदत्तस्य मुद्राराक्षसनाटकस्य प्रथमाङ्कात् स्वीकृतः । अत्र नन्दवंशनिर्मूलनस्य अनन्तरं चाणक्येन चन्द्रगुत्पस्य कृते कृताः प्रयत्नाः वर्णिताः ।
अमात्यराक्षसः मित्रस्य चन्दनदासस्य गृहे कलत्रं न्यासीकृत्य नगरादपक्रान्तः ।

5. द्वयोः ससंदर्भ व्याख्यानं लिखत । (पद्यभागात्) (2 × 3 = 6)

अ) स तुल्यपुष्पाभरणो हि धीरः ।
समाधान:
परिचय : एतत् वाक्यं कुमुद्वतीपरिणयः इति पाठ्यभागात् स्वीकृतम् । एषः पाठ्यांशः रघुवंशे षोडशसर्गात् गृहीतः । अस्य कविः कालिदासः ।
सन्दर्भ : रयू विहरतः कुशस्य जैत्राभरणं सलिले अमज्जत् । तत् जयश्रियः संवननमिति, रामेण धृतमिति कुशः दुःखितः अभवत् परन्तु न लोभात् ! पुष्पेषु आभरणेषु च तस्य समदृष्टिः आसीत् ।
भाव : सः धैर्यवान् । तस्य पुष्पेषु आभरणेषु च समदृष्टिः आसीत् ।

आ) मयैव गोत्रे लिखितः कलङ्घः ।
समाधान:
परिचय : एतत् वाक्यं विक्रमस्य औदार्यम् इति पाठ्यभागात् स्वीकृतम् । अस्य कविः बल्हणः । अयं पाठ्यभागः विक्रमाङ्कदेवचरितमिति काव्यात् गृहीतः ।
सन्दर्भ : चालुक्यराजः आहवमल्लः स्वस्य द्वितीयपुत्रं विक्रमाङ्कं युवराजं कर्तुम् ऐच्छत् । परन्तु कुमारः न अङ्गीकृतवान् । यौवराज्ये मम अधिकारः नास्ति । ज्येष्ठस्य सोमदेवस्य एव अधिकारः अस्ति । अहं युवराजः भवामि चेत्, अस्माकं वंशः कलङ्कितः भवति इति उक्तवान् ।
भाव : मया एवं वंशस्य कलङ्कः आपादितः भवति ।

इ) निजधरां मुदितां कुरु सप्रजाम् ।
समाधान:
परिचय : एतत् वाक्यं रुद्रमदेवी इति पाठ्यभागांत् स्वीकृतम् । अस्य रचयिता श्री डी. वेङ्कटरामाचार्यः ।
सन्दर्भ : काकतीयराजः वृद्धः अभवत् । पलितकेशं तं तस्य सचिवः अवदत् यत् रुद्रमदेवी ‘राज्यं कर्तुम् अर्हति । ताम् अभषेचय । प्रजाः तोषय इति ।
भाव : निजराज्यं प्रजाः च तोषय |

ई) आराधयामासुरभीष्टदं तम् ।
समाधान:
परिचय : एतत् वाक्यं नृसिंहाविर्भावः इति पाठ्यभागात् स्वीकृतम् । अस्य कविः डा. के. सुधाकररावः ।
सन्दर्भ : विष्णुः नृसिंहरूपेण स्तम्भात् निर्गत्य हिरण्यकशिपुं नखैः विदार्य अहनत् । तदा देवाः आनन्दमग्नाः अभवन् । ते ननृतुः । हरिम् आराधयामासुः ।
भाव: वरदं हरिम् अर्चितवन्तः ।

6. द्वयोः ससंदर्भ व्याख्यानं लिखत । (गद्यभागात्) (2 × 3 = 6)

अ) लटापतिः कः ? तेन मैत्री का ?
समाधान:
परिचय : एतत् वाक्यं सोमदत्तचरितम् इति पाठ्यभागात् स्वीकृतम् । अस्य कविः दण्डी । एषः पाठ्यभागः कवेः दशकुमारचरितात् गृहीतः ।
सन्दर्भ : सोमदत्तः वीरपुरुषैः सह कारागारात् पलायनं कृत्वा मानसारकटकम् आगतवान् । अन्येद्युः मत्तकालभटाः आगताः । तान् दृष्ट्वा मानपालः मत्तकालम् अनिन्दत् ।
भाव : मत्तकालः कः ? तेन सह मैत्री किमर्थं करणीया ?

आ) सम्प्रति वनमिदपूर्वसत्वाधिष्ठितम् ।
समाधान:
परिचयः एतत् वाक्यं सुहृद्भेदः इति पाठ्यभागात् स्वीकृतम् । अस्य कविः नारायणपण्डितः । एषः पाठ्यभागः हितोपदेशात् स्वीकृतः ।
सन्दर्भः पिङ्गलकः अपूर्वं शब्दं श्रुत्वा भयचकितः आसीत् । जलं किं न पीतम् इति दमनकः अपृच्छत् । तदा पिङ्गलकः वनम् इदम् अपूर्वसत्त्वैः अधिष्ठितम् इति उक्तवान् |
भावः अस्मिन् अरण्ये बलशाली अपूर्वः जन्तु अस्ति ।

इ) स बालः न कोऽप्यन्यः, तस्य पुत्रः सुरेश एव ।
समाधान:
परिचय : एतत् वाक्यं भिषजः भैषज्यम् इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता श्रीमान् पुल्लेल श्रीरामचन्द्रमहोदयः ।
सन्दर्भ : मञ्जुहासिन्या आहूतः वेङ्कटरावः सर्वकारचिकित्सालयं गतः । तत्र येग्रमीणाः अर्धघण्टायाः पूर्वम् तस्य समीपम् आगताः ते दृष्टाः । तेषां समीपे एकः बालः शायितः । सः तस्य कुमार सुरेशः एव ।
भाव : तत्र शायितः बालः कुमारः सुरेशः एव ।

ई) भवान् न मे रत्नसिंहः ।
समाधान:
परिचय : एतत् वाक्यं भारतभूषा वीरयोषा इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता गलगरीरामाचार्यः ।
सन्दर्भ : चिन्तादेवी परलोकयात्रार्थं सज्जीबभूव । चिता प्रज्वलिता । तदा तस्याः पतिः रत्नसिंहः तत्र आगतः । परन्तु सा तस्य मुखमपि न अपश्यत् । भवान् मम पतिः न मम पतिः शूरः, देवलोकं गतः इति उक्तवती ।
भाव : भवान् मम पतिः रत्नसिंहः नास्ति ।

7. द्वौ लघुप्रश्नौ समाधत्त । (पद्यभागात्) (2 × 3 = 6)

अ) नरेन्द्रः किमर्थं चमत्कारम् अगात् ?
समाधान:
विक्रमाङ्कस्य श्रोत्रपवित्रं वचः श्रुत्वा नरेन्द्रः चमत्कारम् अगात् । किंच लक्ष्मीः पांसुलानां चेतः कलुषीकरोति ।

आ) दैत्यं निहत्य चतुर्भुजः कथं रराज ?
समाधान:
दैत्यं निहत्य चतुर्भुजः सायंकालीनः महान् अरुणः सूर्यः इव रराज।

इ) कस्मै दानं मोघं स्यात् ?
समाधान:
धनिने दानं मोघं स्यात् ।

ई) के लोकहिते सदा सक्ताः भवन्ति ?
समाधान:
उत्त्माः सदा लोकहिते सक्ता भवन्ति । ते स्नेह, पात्रं, दशान्तरं न अपेक्षन्ते ।

8. द्वौ लघुप्रश्नौ समाधत्त । (गद्यभागात्) (2 × 3 = 6)

अ) निर्घातः कः ?
समाधान:
निर्घातः शबनसेनापतेः भूकम्पस्य स्वस्त्रीयः ।

आ) कौ भयप्रतीकारं प्रतिज्ञाय चलितौ ?
समाधान:
दमनककरटकौ भयप्रतीकारं प्रतिज्ञाय चलितौ ।

इ) रत्नसिंहः किमर्थं चितां प्राविशत् ?
समाधान:
रत्नसिंहः आत्मनः अपराधस्य प्रायश्चित्तं कर्तुं चितां प्राविशत् ।

ई) वृक्षाः अस्मभ्यं किं किं प्रयच्छन्ति ?
समाधान:
वृक्षाः अस्मभ्यं स्वच्छां मृत्तिकां, स्वच्छं जलं, वायुं च प्रयच्छन्ति ।

9. सम्पूर्णेन वाक्येन समाधत्त । (पद्यभागात्) (5 × 1 = 5)

अ) कुमुद्वतीपरिणयः केन विरचितः ?
समाधान:
कालिदासेन

आ) राज्ञे आहवमल्लाय कः प्रसन्नः ?
समाधान:
परमशिवः

इ) रुद्रमां का सफलां चकार ?
समाधान:
शिवदेववाक्

ई) मुरारिः कीदृशः इतीरितम् ?
समाधान:
सर्वगतः

उ) कैः सङ्गतं न कुर्यात् ?
समाधान:
कुजनैः

10. सम्पूर्णेन वाक्येन समाधत्त । (गद्यभागात्) (5 × 1 = 5)

अ) राज्यश्रीः कां प्रविष्टा ?
समाधान:
राज्यश्रीः विन्ध्याटवीं प्रविष्टा ।

आ) स्तब्धकर्णः कः ?
समाधान:
स्तब्धकर्णः पिङ्गलकस्य भ्राता ।

इ) भिषगङ्गना का ?
समाधान:
भिषगङ्गना मञ्जुहासिनी । सा वेङ्कटरावस्य सहाध्यायिनी ।

ई) राजपुत्रयूनः नाम किम् ?
समाधान:
राजपुत्रयूनः नाम रत्नसिंहः !

उ) लाटेश्वरः कः ?
समाधान:
लाटेश्वरः मत्तकालः ।

11. अधोनिर्दिष्टयोः एकं पत्रं लिखत । (1 × 5 = 5)

अ) मातरं प्रति मित्रस्य गृहागमननिवेदनं पत्रम् |
समाधान:

*छात्रावासात्
दिनाङ्कः 22-7- 2019

पूज्य॑मातः !
सादरं नमामि । अत्र कुशलं तत्रास्तु | अहं सश्रद्धं विद्याभ्यासं करोमि । अचिरेण वार्षिकपरीक्षाः भविष्यन्ति । तदनन्तरम् अहं ग्रीष्मावकाशे गृहम् आगमिष्यामि । मम मित्रम् अपि अस्माकं गृहम् आगमिष्यति । अहम् अस्माकं ग्रामं क्षेत्रं च मम मित्रं दर्शयिष्यामि |
पितृचरणयोः मम प्रणामाः ।

भवदीयः पुत्र / भवदीया पुत्री
श्रीनिवासः | अहल्या

*ग्रामनाम न लेखनीयम् ।

आ) अवकाशप्रदानाय प्राचार्यं प्रति पत्रम् ।
समाधान:

दिनाङ्कः 22-7-2019

सेवायाम्
श्रीमान् प्राचार्यमहोदयः
उच्च माध्यमिक विद्यालयः
भाग्यनगरम्ं
महोदय !

सविनयं निवेदयामि यत् अहम् ज्वरग्रस्तः अस्मि । शिरोवेदना च मां पीडयति । अतः अद्यं विद्यालयम् आगन्तुं न शक्रोमि । कृपया 23-7-2019 तः 26 – 7 – 2019 पर्यन्तं दिनत्रयस्य अवकाशं प्रदाय माम् अनुगृह्णातु ।

भवतः शिष्यः / भवदीया शिष्या
श्रीनिवासः / अहल्या
द्वितीयवर्षम्
उच्च माध्यमिकविद्यालयः
भाग्यनगरम्ं

Note : नगरनाम न परिवर्तितव्यम् ।

12. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1) शरच्चन्द्रः
समाधान:
शरत् + चन्द्रः = श्चुत्व सन्धिः

2) नमस्ते
समाधान:
नमः + ते = विसर्ग सन्धिः

3) रामष्टीकते
समाधान:
रामस् + टीकते = ष्टुत्व सन्धिः

4) वागीशः
समाधान:
वाक् + ईशः = जश्त्व सन्धिः

5) षण्मासः
समाधान:
षट् + मासाः = ष्टुत्व सन्धिः

6) बालः करोति
समाधान:
बालः + करोति = विसर्ग सन्धिः

7) अरीञ्जयति
समाधान:
अरीन् + जयति = श्चुत्व सन्धिः

8) अजन्तः
समाधान:
अच् + अन्तः = जश्त्व सन्धिः

13. चत्वारि सन्धिनामनिर्देशसहितं सन्धत्त | (4 × 2 = 8)

1) रामस् + चिनोति
समाधान:
रामश्चिनोति = श्चुत्व सन्धिः

2) रामस् + षष्ठः
समाधान:
रामष्षष्ठः = ष्टुत्व सन्धिः

3) अप् + जम्
समाधान:
अब्जम् = जश्त्व सन्धिः

4) चित् + मयम्
समाधान:
चिन्मयम् = अनुनासिक सन्धिः

5) वाक् + मयम्
समाधान:
वाङ्मयम् = अनुनासिक सन्धिः

6) रामः + अयम्
समाधान:
रामोऽयम् = विसर्ग सन्धिः

7) हरिस् + शेते
समाधान:
हरिश्शेते = श्चुत्व सन्धिः

8) पाचकः + पचति’
समाधान:
पाचकः पचति = विसर्ग सन्धि:

14. द्वयोः शब्दयोः अन्त – लिङ्ग – वचनमात्रनिर्देशसहितं रूपाणि लिखत । (2 × 4 = 8)

अ) गुणिन्
नकारान्तः पुंलिङ्गो ‘गुणिन्’ शब्दः (MERITORIOUS)
समाधान:
TS Inter 2nd Year Sanskrit Model Paper Set 9 with Solutions 1

आ) दिक्
शकारान्तः स्त्रीलिङ्गो ‘दिक्’ शब्दः (DIRECTION)
समाधान:
TS Inter 2nd Year Sanskrit Model Paper Set 9 with Solutions 2

इ) वपुस्
सकारान्त नपुंसकलिङ्गो ‘वपुस्’ शब्दः (BODY)
समाधान:
TS Inter 2nd Year Sanskrit Model Paper Set 9 with Solutions 3

15. त्रयाणां समासनामनिर्देशसहितं विग्रहवाक्यानि लिखत । (3 × 2 = 6)

अ) निष्पापम्
समाधान:
पापानाम् अभावः = अव्ययीभाव समासः

आ) वृक्षमूलम्
समाधान:
वृक्षस्य मूलम् = षष्ठी तत्पुरुष समासः

इ) पुरुषव्याघ्रः
समाधान:
पुरुषः व्याघ्रः इंव = कर्मधारय समासः

ई) पञ्चवटी
समाधान:
पंचानां वटानां समाहारः – द्विगु समासः

उ) पार्वतीपरमेश्वरौ
समाधान:
पार्वती च परमेश्वरः च = द्वन्द्व समासः

ऊ) विशालाक्षी
समाधान:
विशाले अक्षिणी यस्याः सा = बहुव्रीहि समासः

16. अधोरेखाङ्कितपदानि शुद्धीकृत्य वाक्यानि लिखत । (5 × 1 = 5)

1. कविः काव्ये लिखतः ।
समाधान:
कवी काव्ये लिखतः ।

2. भक्ती मुक्तिं यच्छति ।
समाधान:
भक्तिः मुक्तिं यच्छति ।

3. मधूनि रोगनाशकं भवति ।
समाधान:
मधु रोगनाशकं भवति ।

4. विद्वान् वादे जयन्ति ।
समाधान:
विद्वांसः वादे जयन्ति ।

5. सरितः समुद्रं प्रविशति ।
समाधान:
सरित् समुद्रं प्रविशति ।

Leave a Comment