TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions

Self-assessment with TS Inter 2nd Year Sanskrit Model Papers Set 10 allows students to take charge of their own learning.

TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions

Time : 3 Hours
Max Marks : 100

Note :

  • All questions should be attempted.
  • Question Nos. 1, 2 and 3 should be answered either in the medium of instructions of the candidate or in Sanskrit (Devanagari Script) only.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.

सूचना : प्रथम, द्वितीय, तृतीय प्रश्नान् विहाय अन्ये सर्वेऽपि प्रश्नाः संस्कृतभाषायामेव समाधातव्याः ।

1. एकस्य श्लोकस्य प्रतिपदार्थं भावं च लिखत |

अ) कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥
समाधान:
पदच्छेदः (Word Division) – कः + अतिभारः, समर्थानाम्, किम्, दूरम्, व्यवसायिनाम्, कः+विदेशः सविद्यानाम्, कः परः प्रियवादिनाम् ।

अर्थाः (Meanings) – समार्थानाम् = to the efficient; अतिभारः = overburden; क: = what is; व्यवसायिनाम् = to the workaholics; दूरम् = distance; किम् = what is; सविद्यानाम् = to the educated; विदेशः foreign place; कः = what is; प्रियवादिनाद = to the sweetly speaking; परः = enemy; क: = who is ?

भावः (Substance) – What is overload to the efficient ? What is distance to those those who work hard? What is a foreign place to the educated? Who is an enemy to the sweetly speaking ones?

आ) पुष्पवत् सौरभं ब्रह्म लीनमात्मनि नो विदुः ।
कस्तूरीं किं विजानाति स्वीयां कस्तूरिकामृगः ॥
समाधान:
पदच्छेदः (Word Division) – पुष्पवत्, सौरभं, ब्रह्म, लीनम् आत्मनि, नः + विदुः, कस्तूरी, किम्, विजानाति, स्वीयाम्, कस्तूरिकामृगः ।

अन्वयक्रमः- सौरभं, पुष्पवत्, आत्मनि, ब्रह्म, लीनं, न विदुः स्वीयां, कस्तूरीम्, कस्तूरीमृगः, किं विजानाति ।

अर्थाः (Meanings) – आत्मनि = within oneself; लीनम् = hidden; ब्रह्म = Brahman; सौरभम् = fragrance; पुष्पवत् = like a flower; न विदुः = do not know, realize; कस्तूरीमृगः = the musk deer; स्वीयाम् = her; कस्तूरीम् = musk; विजानाति = knows; किम् = what, whether ?

भावः (Substance ) – Like a flower its fragrance, one does not realize the Brahman hidden within oneself. Does a musk deer know about her musk?

2. एक निबन्धप्रश्नं समाधत्त ।

अ) विक्रमाङ्कदेवस्य उदारशीलं वर्णयत ।
Answer:
Introduction: The lesson Vikramankasya Audaryam is an extract from Vikramankadeva Charitam written by Bilhana. The poet belonged to the twelfth century A.D. Vikramanka was a Chalukya king. When his father wanted to make him the crown prince, he did not agree. He asked his father to make his elder brother the crown prince.

The king’s desire : Ahavamalla was a Chalukya king who ruled the region of Karnataka. He wanted to make his second son Vikramanka the crown prince as the latter studied all the sciences, and was eager to enter the battlefield. He felt that if such a great warrior became the prince, no one would dare to attack his kingdom, which would be like a lioness sitting on the lap of the prince. When he expressed his desire, Vikramanka did not accept it. He said that he was happy spending the wealth in charity and for pleasures. He did not want to be the crown prince. आस्तामयं मे युवराजभावः । The king said that Lord Siva was the witness to his efforts to get a son, and asked how he could reject his offer.

Vikrama’s generous nature : Vikrama said that he could not become the crown prince as he had an elder brother Somadeva. His brother had the right to be crowned. He would not soil his fame by doing anything contrary to the tradition.If he were to make his brother’s face gloomy, he would be the one to bring blemish to the family. मयैव गोत्रे लिखितः कलङ्कः | He would serve the king and the prince. His father said that Siva declared that Vikrama would be the king. He pleaded with him to accept his offer so that their kingdom would be ever prosperous. तन्मे प्रमाणीकुरु मे वत्स वाक्यम् ।

Still, Vikrama did not agree. He said that his brother was competent. He knew as he received orders from him. He would guard the kingdom like a protecting gem. Thus he pleased his father, and made his elder brother receive the honour of being the crown prince.

आ) नृसिंहेन कृतं दनुजवधं प्रपञ्चयत ।
Answer:
Introduction: The lesson Nrisimhavirbhava is an extract from Nrisimhanakhakaumudi written by Dr. K. Sudhakara Rao. The lesson describes the appearance of Nrisimha from the pillar, and his subsequent killing of Hiranyakasipu, the father of Prahlada. Hiranyakasipu’s Challenge: Hiranyakasipu, the demon king asked his son Prahlada to stop worshipping Vishnu and start worshipping him instead and enjoy pleasures. Prahlada replied that he worshipped the lotus feet of Hari, which would remove the sins and destroy the demons. The Universe was caused by the will of Vishnu. His-power could end it in a moment.

Hiranyakasipu was enraged at the words of Prahlada. He said that by worshipping the enemy of his father, Prahlada com- mitted a grave sin. He would go to hell for that. He said that he would break his head with the blow of the mace. He asked whether Hari would come to his rescue.

Prahlada’s reply: Prahlada calmly replied that Vishnu existed both in the animate and inanimate beings. He dwelled in men, lions, birds, water, fire and air. Hiranyaka who got angrier asked him whether Hari was in the pillar in the palace. If so, he would kill him. Prahlada replied with a smile that it was not possible to kill Hari. He, was everywhere. He was in the pillar also.s श्रीपतिर्विष्णुः ।

The appearance of Nrisimha : Hiranyakasipu hit the pillar with the mace. Vishnu appeared in the form of Nrisimha holding conch and disk. He tore Hiranyaka with his sharp nails after dragging him on to his lap. The gods danced with joy and worshipped Vishnu. आराधयामासुरभीष्टदं तम् ।

TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions

3. एकं निबन्धप्रश्नं समाधत्त ।

अ) सोमदत्तस्य पराक्रमं वर्णयत ।
Answer:
Introduction: The lesson Somadatta Charitam is an extract from Dasakumaracharita written by Dandin. Dandin’s use of grace- ful words is praised as दण्डिनः पदलालित्यम् | Somadatta, who was separated from his friend Rajavahana tells him his story after meeting him a year later.

Meeting the Old Brahmin: Somadatta told Rajavahana that while searching for his friend, he found in a forest a valuable ruby. He took it and went to the temple of Siva that was nearby to take rest. There he met an old Brahmin, who took care of his many children by begging alms. He told Somadatta about the army camp of Mattakala.

The Story of Mattakala: Mattakala, the king of Lata wanted to marry Vamalochana, the daughter of Viraketu, the ruler of that region. When Viraketu rejected, he attacked him. The frightened Viraketu offered his daughter to Mattakala. Mattakala decided to marry Vamalochana at his place, and camped there on the way for hunting. Manapala, the minister of Viraketu, who was appointed as an escort of the princess, also camped nearby, waiting for a chance to kill Mattakala.

The Prisoner: Taking pity on the Brahmin, Somadatta gave the ruby to him. After sometime the Brahmin returned followed by some soldiers and accused Somadatta as a thief. असौ दस्युः | The soldiers put Somadatta in a prison. There he learnt the other prisoners were followers of Manapala. यूयं मम वयस्या इति निर्दिष्टमेतैः H: They entered the tent of Mattakala at night through the way of a tunnel to kill him. But as he was not there, they had stolen the money that was there. The soldiers caught them the next day, and found a precious ruby missing. During the night, Somadatta freed himself, and escaped along with them and reached the camp of Manapala.

Killing of Mattakala: The next day Mattakala’s men came to Manapala and ordered him to hand over the robbers. Manapala abused Mattakala saying that he did not want Mattakala’s friend- ship. लाटपतिः कः ? तेन मैत्री का ? The angry Mattakala attacked Manapala. Somadatta also took part in the fight, and driving his chariot to the place where Mattakala was, jumped into his chariot, and killed him with his sword.

Viraketu became happy and married his daughter to him. Following the advice of an ascetic Somadatta, accompanied by his wife came to worship Mahakala Siva, and met Rajavahana.

आ) वेङ्कटरावस्य भैषज्यं विवृणुत ।
Answer:
Introduction: The lesson Bhishajah Bhaishajyam was written by Prof. Pullela Sriramachandra. It was taken from his Kathatrayi. This lesson describes the story of a selfish doctor, and the fruit he reaped for his selfishness.

The Villagers’ Plea: One day some villagers came to Dr. Venkata Rao, and requested him to attend to a boy who was injured in an accident. Venkata Rao chided them for not coming in time, and looking after their comforts only. सर्वदा स्वसुखचिन्तैव युष्माकम् । He accused them of trying to get treatment done without paying fee. When they left as the boy’s was serious condition. परिक्षीयते बालस्य दशा, Venkata Rao thought nothing would happen if one puppy boy died in India.

The Poor and Intelligent Venkata Rao: Venkata Rao was the son of a poor farmer. He was very intelligent and secured a seat in medical college. A rich man married his daughter to Venkata Rao. Venkata Rao’s practice also picked up. When he spoke of his father as a beggar, his father left him and returned to their village. Marriage was also a business affair for Venkata Rao. विवाहो नाम वणिग्व्यवहार
For him, money was everything. He never loved his wife. His son Suresh alone became the object of his affection.

Manjuhasini, the Lady Doctor: At that time, Dr. Manjuhasini joined the government hospital there. She was Venkata Rao’s classmate in medical college. Venkata Rao was disturbed, as she did not yet come to meet him. He could not meet her because of his ego.

The Death of His Son : Jut then Venkata Rao received a phone call from Manjuhasini requesting his help in an emergency acci- dent case. His driver tried to inform him that he could not pick up his son from school after getting the brake repaired. Venkata Rao cut him short saying that he should go to general hospital urgently. On reaching the hospital he saw the same villagers who came to him earlier in the day, and the body of his dead son. कोऽप्यन्यः, तस्य पुत्रः सुरेश एव । Overcome by shame and grief, Venkata
Rao swooned.

4. द्वयोः प्रश्नयोः समाधानानि लिखत ।

अ) ब्रह्मचारी कुत्र उषितवान् ? किमर्थम् ?
समाधान:
परिचय : न्यासरक्षा इति पाठ्यभागः स्वप्नवासवदत्तम् इति नाटकस्य प्रथमाङ्कः । अस्य कविः भासः ।
ब्रह्मचारी राजगृहवासी । वेदाध्ययनार्थं सः लावणकम् इति ग्रामे उषितवान् । सः ग्रामः वत्सभूमौ आसीत् । तत्र ग्रामदाहेन वासवदत्ता दग्धा इति सः अवदत् ।

आ) कः तपोवनं प्रविशति ?
समाधान:
परिचय : आनूरवम् इति रूपकम् श्रीमता कोगण्टि सीतारामाचार्येण विरचितम् । अस्मिन् सूर्यस्य सारथेः अनूरोः जन्मादिकं वर्णितम् ।
भगवान् कुलपतिः तपसां सिद्धिः च काश्यपः तपोवनं प्रविशति ।

इ) कश्यपेन किमिति निश्चितम् ?
समाधान:
परिचय : आनूरवम् इति रूपकम् श्रीमता कोगण्टि सीतारामाचार्येण विरचितम् । अस्मिन् सूर्यस्य सारथेः अनूरो: जन्मादिकं वर्णितम् ।
कुमारयुग एकः सवित्रे देयः इति कश्यपेन निश्चितम् । स एव द्युतिमान् अनूरुः ।

ई) अमात्यराक्षसः किं कृत्वा नगरादपक्रान्तः ?
समाधान:
परिचय: मुद्राराक्षसम् इति पाठ्यभागः विशाखदत्तस्य मुद्राराक्षसनाटकस्य प्रथमाङ्कात् स्वीकृतः । अत्र नन्दवंशनिर्मूलनस्य अनन्तरं चाणक्येन चन्द्रगुत्पस्य कृते कृताः प्रयन्नाः वर्णिताः ।
अमात्यराक्षसः मित्रस्य चन्दनदासस्य गृहे कलत्रं न्यासीकृत्य नगरादपक्रान्तः ।

5. द्वयोः ससन्दर्भ व्याख्यां लिखत ।

अ) मूर्धाभिषिक्तं कुमुदो बभाषे ।
समाधान:
परिचय : एतत् वाक्यं कुमुद्वतीपरिणयः इति पाठ्यभागात् स्वीकृतम् । एषः पाठ्यांशः रघुवंशे षोडशसर्गात् गृहीतः । अस्य कविः कालिदासः ।
सन्दर्भ : नागराजः कुमुदः जैत्राभरणं स्वीकृत्य सोदर्या कुमुद्वत्या सह कुशस्य समीपम् आगतवान् । सः गरुडास्त्रस्य प्रभावम् अजानत् । कुशस्य महिमानमपि अजानत् । तेन कुशं नत्वा अवदत् |
भाव : कुमुदः राजानं कुशम् एवम् अवदत् ।

आ) मयैव गोत्रे लिखितः कलङ्कः ।
समाधान:
परिचय : एतत् वाक्यं विक्रमस्य औदार्यम् इति पाठ्यभागात् स्वीकृतम् । अस्य कविः बल्हणः । अयं पाठ्यभागः विक्रमाङ्कदेवचरितमिति काव्यात् गृहीतः ।
सन्दर्भ : चालुक्यराजः आहवमल्लः स्वस्य द्वितीयपुत्रं विक्रमाङ्कं युवराजं कर्तुम् ऐच्छत् । परन्तु कुमारः न अङ्गीकृतवान् । यौवराज्ये मम अधिकारः नास्ति | ज्येष्ठस्य सोमदेवस्य एव अधिकारः अस्ति । अहं युवराजः भवामि चेत्, अस्माकं वंशः कलङ्कितः भवति इति उक्तवान् ।
भाव : मया एव वंशस्य कलङ्कः आपादितः भवति ।

इ) नृपाग्रणीं तं विरथं चकार ।
समाधान:
परिचय : एतत् वाक्यं रुद्रमदेवी इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता श्री डी. वेङ्कटरामाचार्यः ।
सन्दर्भ : रुद्रमदेवी रणे देवगिरिराजस्य हस्तिपकं अहनत् । तदनु तस्य सारथिम्, अश्वान् च हत्वा तं विरथं चकार । .
भाव : सा चक्रवर्तिनं तं रथहीनम् अकारयत् ।

ई) स्तम्भेऽस्ति श्रीपतिर्विष्णुः ।
समाधान:
परिचय : एतत् वाक्यं नृसिंहाविर्भावः इति पाठ्यभागात् स्वीकृतम् । अस्य कविः डा. के. सुधाकररावः ।
सन्दर्भ : हिरण्यकशिपुः स्वपुत्रं प्रह्लादम् अवदत् यत् अस्मिन् स्तम्भे हरिं दर्शयं । तं गदया हनिष्यामि । सः कुत्रास्ति इति । प्रह्लादः अवदत् यत् सः स्तम्भे अस्ति इति ।
भाव : विष्णुः अस्मिन् स्तम्भे अस्ति ।

ई) अहं वीरपितुः कन्या अस्मि ।
समाधान:
परिचय : एतत् वाक्यं भारतभूषा वीरयोषा इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता गलगरीरामाचार्यः |
सन्दर्भ : चिन्तादेव्याः पिता युद्धे वीरस्वर्गं गतः । अनाथायाः तस्यां स्थितिं परिचिन्त्य पितुः सहचराः अशोचन् । तदा चिन्तादेवी उक्तवती यत् अहं वीरपितुः कन्या । पितरम् अनुचिकीर्षामि इति ।
भाव : अहं वीरस्य पितुः पुत्री अस्मि ||

7. द्वौ लघुप्रश्रौ समाधत्त ।

अ) नरेन्द्रः किमर्थं चमत्कारम् अगात् ?
समाधान:
विक्रमाङ्कस्य श्रोत्रपवित्रं वचः श्रुत्वा नरेन्द्रः चमत्कारम् अगात् । किंच लक्ष्मीः पांसुलानां चेतः कलुषीकरोति ।

आ) के लोकहिते सदा सक्ताः भवन्ति ?
समाधान:
उत्त्माः सदा लोकहिते सक्ता भवन्ति । ते स्नेहं, पात्रं, दशान्तरं न अपेक्षन्ते ।

इ) कः तमः हन्ति ?
समाधान:
एकः दीपः तमः हन्ति ।

ई) दैत्यं निहत्य चतुर्भुजः कथं रराज ?
समाधान:
दैत्यं निहत्य चतुर्भुजः सायंकालीनः महान् अरुणः सूर्यः इव रराज ।

TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions

8. द्वौ लघुप्रश्नौ समाधत्त ।

अ) राजा कीदृशीं राज्यश्रियं ददर्श ?
समाधान:
राजा मुह्यन्तीम् अग्निप्रवेशाय उद्यतां राज्यश्रियं ददर्श ।

आ) कौ भयप्रतीकारं प्रतिज्ञाय चलितौ ?
समाधान:
दमनककरटकौ भयप्रतीकारं प्रतिज्ञाय चलितौ ।

इ) एकाकिन्यपि चिन्ता कथं खेलति स्म ?
समाधान:
एकाकिन्यपि चिन्ता मृदा दुर्गं निर्माय, पुनः तद्भङ्गलीलां खेलति स्म ।

ई) मार्गे नद्यः कथं प्रावहन् ?
समाधान:
मार्गे नद्यः स्वच्छाः प्रावहन् ।

9. सम्पूर्णेन वाक्येन समाधत्त ।

अ) कुमुद्वतीपरिणयः केन विरचितः ?
समाधान:
कालिदासेन

आ) कस्य वचः निशम्य नृपतिः मुदम् अवाप ?
समाधान:
सचिवस्य वचः

इ) नृसिंहः हिरण्यकशिपुं कैः ददार ?
समाधान:
प्रखरैः नखैः

ई) महात्मानः कां तृणाय मन्यन्ते ?
समाधान:
लक्ष्मीं

उ) नीचः पुरः किं वक्ति ?
समाधान:
प्रियं

10. सम्पूर्णेन वाक्येन समाधत्त ।

अ) हर्षवर्धनस्य का अवशिष्टा ?
समाधान:
हर्षवर्धनस्य यवीयसी स्वसा राज्यश्रीः अवशिष्टा ।

आ) सञ्जीवकः कस्मिन् नियुक्तः ?
समाधान:
सञ्जीवकः अर्थाधिकारे नियुक्तः !

इ) भिषगङ्गना का ?
समाधान:
भिषगङ्गना मञ्जुहासिनी । सा वेङ्कटरावस्य. सहाध्यायिनी ।

ई) केसरसिंहः श्रद्धया कस्मिन् संलग्नः ?
समाधान:
केसरसिंहः श्रद्धया वृक्षारोपणे संलग्नः |

उ) कुपितः मत्तकालः केन योद्धुम् अभ्यागात् ?
समाधान:
कुपितः मत्तकालः मानपालेन योद्धुम् अभ्यागांत् ।

11. अधोनिर्दिष्टयोः एकं पत्रं लिखत ।

अ) मातरं प्रति मित्रस्य गृहागमननिवेदनं पत्रम् ।

छात्रावासात्
दिनाङ: 22-7-2019

पूज्यमातः !
सानादरं नमामि । अत्र कुशलं तत्रास्तु | अहं सश्रद्धं विद्याभ्यासं करोमि । अचिरेण वार्षिकपरीक्षाः भविष्यन्ति । तदनन्तरम् अहं ग्रीष्मावकाशे गृहम् आगमिष्यामि । मम मित्रम् अपि अस्माकं गृहम् आगमिष्यति । अहम् अस्माकं ग्रामं क्षेत्रं च मम मित्रं दर्शयिष्यामि ।
पितृचरणयोः मम प्रणामाः ।

भवदीयः पुत्र / भवदीया पुत्री
श्रीनिवासः | अहल्या

*ग्रामनाम न लेखनीयम् ।

आ) अवकाशप्रदानाय प्राचार्य प्रति पत्रम् ।
समाधान:

दिनाङ्कः 22-7- 2019

सेवायाम्
श्रीमान् प्राचार्यमहोदयः
‘उच्च माध्यमिक विद्यालयः
भाग्यनगरम्

महोदय !

सविनयं निवेदयामि यत् अहंम् ज्वरग्रस्तः अस्मि । शिरोवेदना च मां पीडयति । अतः अद्य विद्यालयम् आगन्तुं न शक्रोमि । कृपया 23-7-2019 तः 26 – 7 – 2019 पर्यन्तं दिनत्रयस्य अवकाशं प्रदाय माम् अनुगृह्णातु ।

भवतः शिष्यः । / भवदीया शिष्या
श्रीनिवासः / अहल्या
द्वितीयवर्षम्
उच्च माध्यमिक विद्यालयः
भाग्यनगरम्

Note : नगरनाम न परिवर्तितव्यम् ।

12. चत्वारि सन्धिनामनिर्देशसहितं विघटयत ।

1) शरच्चन्द्रः
समाधान:
शरत् + चन्द्रः = श्चुत्व सन्धिः

2) धनुर्विद्या
समाधान:
धनुः + विद्या = विसर्ग सन्धिः

TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions

3) इष्टः
समाधान:
इष् + तः = ष्टुत्व सन्धिः

4) सद्धर्मः
समाधान:
सत् + धर्मः = जश्त्व सन्धिः

5) चिन्मयम्
समाधान:
चित् + मयम् = अनुनासिक सन्धिः

6) रामः खादति
समाधान:
रामः + खादति = विसर्ग सन्धिः

7) हरिश्शेते
समाधान:
हरिस् + शेते = श्चुत्व सन्धिः

8) अब्जम्
समाधान:
अप् + जम् = जश्त्व सन्धिः

13. चत्वारि सन्धिनामनिर्देशसहितं सन्धत्त ।

1) सद् + जनः
समाधान:
सज्जनः = श्चुत्व सन्धिः

2) तत् + टीका
समाधान:
तट्टीका = ष्टुत्व सन्धिः

3) षट् + आननः
समाधान:
षडाननः = जश्त्व सन्धिः

4) षट् + मासाः
समाधान:
षण्मासा = अनुनासिक सन्धिः

5) ककुप् + नेता
समाधान:
ककुम्नेता = अनुनासिक सन्धिः

6) मनः + रथः
समाधान:
मनोरथः = विसर्ग सन्धिः

7) अरीन् + जयति
समाधान:
अञ्जयति = जश्त्व सन्धिः

8) बालः + करोति
समाधान:
बालाः करोति = विसर्ग सन्धिः

14. द्वयोः शब्दयोः अन्त – लिङ्ग – वचनमात्रनिर्देशसहितं रुपाणि लिखत ।

अ) मरुत्
समाधान:
तकारान्तः पुंलिङ्गः ‘मरुत्’ शब्दः (WIND)
TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions 1

आ) दिक्
समाधान:
शकारान्तः स्त्रीलिङ्गो ‘दिक्’ शब्दः (DIRECTION)
TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions 2

इ) मनस्
समाधान:
सकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः (MIND)
TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions 3

15. त्रयाणां समासनामनिर्देशसहितं विग्रहवाक्यानि लिखत ।

अ) निष्पापम्
समाधान:
पापानाम् अभावः अव्ययीभाव समासः

आ) विद्यानिपुणः
समाधान:
विद्यया निपुणः = तृतीया तत्पुरुष समासः

इ) वैयाकरणखसूचिः
समाधान:
वैयाकरणश्च असौ खसूचिः च = कर्मधारय समासः

ई) त्रिलोकी
समाधान:
त्रयाणां लोकानां समाहार = द्विगु समासः

TS Inter 2nd Year Sanskrit Model Paper Set 10 with Solutions

उ) पितरौ
समाधान:
माता च पिता च = द्वन्द्व समासः

ऊ) विशालाक्षी
समाधान:
विशाले अक्षिणी यस्याः सा = बहुव्रीहि समासः

16. अधोरेखाङ्कितपदानि शुद्धीकृत्य वाक्यानि लिखत ।

1. भानवः आकाशे विचरति ।
समाधान:
भानु: आकाशे विचरति ।

2. वध्वः विवाहमण्डपम् गच्छति ।
समाधान:
वधू विवाहमण्डपम् गच्छति ।

3. वनं वायुप्रदूषणं परिहरन्ति ।
समाधान:
वनानि वायुप्रदूषणं परिहरन्ति ।

4. मरुत् गन्धं वहन्ति ।
समाधान:
मरुतः गन्धं वहन्ति ।

5. अहं विद्यालयं गच्छामः ।’
समाधान:
वयं विद्यालयं गच्छाभः ।

Leave a Comment