TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions

Self-assessment with TS Inter 1st Year Sanskrit Model Papers Set 7 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

I. एकं श्लोकं पूरयित्वा तस्य भावं लिखत । (1 × 6 = 6)

1. परिवर्तिनि ………………. समुन्नतिम् ॥
जवाब:
परिवर्तिनि संसारे मृतः को वा न जायते ।
जातो येन जातेन याति वंशः समुन्नतिम् ॥

Substance: In this rotating world which dead is not born again? However, he alone is considered as born by whose birth, his family attains greatness.

2. संपत्सु महतां …………………. कर्कशम् ।।
जवाब:
संपत्सु महतां चित्तं भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासंघातकर्कशम् ॥

Substance: The heart of the noble becomes soft like the lotus in prosperity. It is hard like a mountain rock during adversity.

II. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. स्वशिष्याणां लक्ष्यप्रहरणज्ञानं द्रोणः कथं परीक्षितवान् ?
How did Drona test the shooting skills of his disciples?
जवाब:
Introduction: The lesson : is an extract from the 126th chapter of the Adiparva of the Mahabharata written by Veda Vyasa. The lesson narrates Drona’s testing the shooting skills of his disciples.

The artificial bird: Drona wanted to test the archery skill of his disciples. He arranged an artificial bird on the top of a tree as the target. He asked his disciples to stand with their bows drawn aiming at the bird.

Drona’s Questions: Drona first went to Yudhisthira. He asked him whether he saw the bird. Yudhishthira replied in affirmative. Then Drona again asked him whether he saw the tree, his brothers and himself. Yudhishthira again answered in affirmative. Drona was dissatisfied and told Yudhishthira that he could not hit the target, and asked him to go back.

Then he put the same question to Duryodhana and his brothers. Later he asked Bhima and others, and the princes from other kingdoms. When all of them said that they saw everything, he reproached them.

Arjuna’s reply: Later Drona told Arjuna that he should hit the target. da प्रहर्तव्यम् एतल्लक्ष्यं निशम्यताम् । He asked him to draw his bow and wait for his word. Arjuna stood drawing his bow in a circular fashion. When Drona asked him, Arjuna said that he saw the bird only. The pleased Drona again asked him to describe the bird. But, Arjuna answered. “I see the head of the bird only, and not its body.” शिर: पश्यामि भासस्य न गात्रम् ।

At Drona’s word, Arjuna released the arrow and felled the head of the bird. Drona embraced him with happiness. तस्मिन्कर्मणि संसिद्धे पर्यष्वजत फल्गुगम् ।

Drona caught by crocodile: Later, after some days, Drona went to the Ganga to take bath, along with his disciples. While Drona was taking bath, a crocodile caught him. Drona asked his disciples to kill it, and save him Mg gra Mered #14 | Arjuna shot five arrows at it, and killed it.

The powerful astra: Drona then gave Arjuna the astra named Brahmasiras. He said that it should not be used against humans. It will burn the worlds if used against persons of low energy. जगद्विनिर्दहेदेतत् अल्पतेजसि पातितम् | There was nothing equal to it in the world. It could be used against any non-human enemy in a battle. Arjuna promised him that he would use it wisely.Drona blessed Arjuna saying, “There will be no other archer like you in this world ever.”

2. नारदतुम्बुरौ उभयोः तारतम्यं कथं ज्ञातवन्तौ ?
How did Narada and Tumbura find out their comparative difference?
जवाब:
Introduction: The lesson was written by Sri Sannidhanam Suryanarayana Sastry. It is taken from his work Poornapatram. Sri Sastry was a great scholar in Sanskrit literature and Grammar. He authored more than 45 books in Telugu and Sanskrit.

Rivalry of the Divine singers : Once rivalry ensued between the celestial singers Narada and Tumbura regarding their relative merits in singing. It was fueled by others who took sides. The singers considered each other as a blade of grass and particle of dust. Each waited for an opportunity to insult others. là udi&à àì पराभवितुं मिथः ।

Helplessness of Brahma and Vishnu : Narada and Tumbura went to Brahma, and asked him to judge their singing merits. Brahma said that as Narada was his son, Tumbura might consider him partial. He directed them to Vishnu. aaì faşıyı Ħi गत्वा वैकुण्ठं पृच्छतं युवाम् When they went to Vaikuntha, Vishnu also said that as Narada was his devotee ज्ञातं ते खलु मुख्योऽयं भक्तेषु मम नारदः he would be considered partial. He directed them to Hanuman, who was a devotee of Rama, and a great singer.

Melting of the rocks: Narada and Tumbura went to Anjaneya, who was in meditation in the Himalayas. Hanuman asked them to sit on the rock slabs,and started to sing hymns of praise. As a result of his sweet singing, stumps started to sprout, and rocks melted.स्थाणवोऽङ्कुरिता येन प्रद्रुता अभवन् शिला: The two sages sitting on rock- seats were caught in the melted rock slush. When Hanuman finished his singing, the rocks solidified again. Narada and Tumbura were stuck in their rock seats.

The singing of Narada and Tumbura : The two exerted to extricate themselves out. Hanuman asked them to sing as they came for judgement from him. Tumbura played on the lute for a long time. The rock seats stayed solid only. After he stopped, Narada started to sing. The rock slabs became little soft loosening their tightness. Even after he sang for a long time, nothing more happened.

The singing of Hanuman : Hanuman took pity on them. He started to sing sweetly continuing the song left unfinished by Narada. The rocks melted. The delighted sages came out of the slush. They bowed to Hanuman. Having lost their pride, they went away. Narada’s greatness over Tumbura was like that of squint eye over a blind eye. He also felt ashamed.

III. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. दयालोः नागार्जुनस्य दालशीलताम् उपवर्णयत ।
जवाब:
प्रश्नोयं पि.वि.काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘दयालुः दालशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।

The essay ‘दयालु दानशीलः नागार्जुनः’ was taken from the संस्कृतगद्यावलिः which was written by Sri. P. V. Kane.

Once upon a time, there was lived a king Chirayu. He had a minister Nagarjuna who was very kind, altruistic and full of knowledge. He made a medicine which made Chirayu the king and himself without senility and death. In the past Nagarjuna lost his dearest son at an early age. He was moved by this situation and decided to .make elixir to make people death free.

By knowing this king Indra ordered the God of medicine Aswinidevatas to convey his words. They made nearer to Nagarjuna and conveyed the order to him. After listening Nagarjuna withdraw the work of making elixir. After that Aswinidevatas explained Indra what was happened there.

Mean while the king Chirayu made his son Jeevahara prince. When the prince Jeevahara came to take the blessings from his mother Dhanapara, she said, go to the house of Nagarjuna and ask his head. This is the only way for you to become king. Jeevahara decided to make his mother’s words true.

The next day Jeevahara went to Nagarjuna’s home asked him to give his head. By listening his wish Nagarjuna made his neck available to cut. King Chirayu came to stop Nagarjuna from giving his head, but he couldn’t do stop it. After that situation Chirayu felt desolated and tried to kill himself.

While doing this an unknown voice spoke “Dear Chirayu, don’t feel bothered. Your friend Nagarjuna got salvation as Buddha got.” By listening these words he changed his mind, went to forest and got noble place. Jeevahara became king. The sons of Nagarjuna, who didn’t digest the death of his father, made the kingdom scattered and killed Jeevahara. Dhanapara also died who couldn’t digest the death of her son.

2. दशरथश्रवणकुमारयोः वृत्तान्तं लिखत |
जवाब:
The present story पितृसेवापरः श्रवणकुमार : ” was taken from the book ” साहित्य सुधा ” which was written by charudeva Sastry.

Once upon a time the king Dasaratha of Surya vamsa went to forest alone to know the goods and bads of the saints. At that time he heard something being dipped into river. He thought it was an elephant and immediately shot an arrow in the direction of that sound.

There after he heard some person’s loud voice with the words “O’Father! O’ Mother”. by listening these words the king realised that he aimed a human not an elephant. Immediately the king reached that human and asked all the details of him and for which purpose that person is here.

He said “My name is Sravana. I came here to get water for my parents who were very thirsty. You shot me with your arrow without any reason. With this I am going to die. But I am thinking about my parents who are old, blind also. They are waiting for return of mine and for water.

So, you go to him without late, tell him what had happened and console them and let me die with this arrow in my body. Then Dasaradha takes out the arrow from Sravana’s body and immediately after that Sravana passed away.

The king Dasaradha realised what he did. He started hating himself and was afraid that the parents would curse him. With these thoughts he went to the blind couple’s place. Hearing the sound of his feet Sravana’s father asked why he was late and where was the water.

With this Dasaradha shamefully with shivering voice replied “O” saints! I am not Sravana. I am the sinful person who killed your son Dasaradha, the king of Ayodhya”. And also told the reason behind the killing of the saint’s son. Eventhough Dasaradha tried to console them in so many ways, nothing worked. Then, king took them to the place where Sravana died. After reaching that place they cried breathlessly for a very long time and became unconscious.

After sometime they regained their consciousness and realised that their son was died. Then they cursed the king Dasaradha “You killed our only son. You will also die from sadness caused by your son without any reason.” After cursing they also died there.

Then the king placed a pyre for them and sent to heaven. But, the curse given by Sravana’s father was remained in his heart forever. When Rama was going to forest he remembered all of it again. He died of the sadness that Rama was leaving him. The curse was gotten real.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. कुण्डिनफ्त्तने धनपालकः नाम श्रेष्ठी किं करोति ?
जवाब:
कुण्डिनपत्तने धनपालको नाम श्रेष्ठी आत्मानम् आश्रितवद्भ्यः वृद्धिं विना मूलधनं दत्वा तान् वाणिज्ये व्यापारयतीति साहायं करोतिस्म ।

2. हीरालालः मात्रा दत्ताः रोटिकाः किमकरोत् ?
जवाब:
हीरालालः एकां रोटिकां खादित्वा अपराः तिस्रः रोटिकाः पाथेयरूपेण अङ्गवस्त्रे बद्ध्वा वृत्तेः अन्वेषणाय नगरीं प्रस्थितवान् ।

3. राजा सुकृतशर्मा एकदा किम् अचिन्तयत् ?
जवाब:
एकदा राजा अचिन्तयत् मम नाम जनानां जिह्वासु यथा नृत्येत् तथा भव्यः कश्चन प्रासादः निर्मातव्यः इति ।

4. नीलाम्बा पुत्रेभ्यः धनं दत्वा किमं उक्तवती ?
जवाब:
पुत्राः! इतः परम वर्षे त्रीन् मासान् भवत्सु एकैकस्यापि गृहे पर्यायक्रमेण वस्यामि इति ।

5. संजीवः कुत्र निवसति ? विद्यालयं च सः कथमागच्छति ?
जवाब:
संजीवः समृद्धे सुविधासम्पन्ने रमणीये च प्रासादे निवसति, पत्थहं भृत्येन सह वाहनेन विद्यालयमागच्छति।

6. आब्दुल कलामेन कृतां वैज्ञानिकों अभिवृद्धं विशदीकुरुत ।
जवाब:
अब्दुल कलामः पृथ्वी, आकाश, त्रिशूल, नाग इत्यादीनां प्रक्षेपास्त्रणां प्रयोगेन भारतस्य वैज्ञानिक शास्त्रवैदूष्यं समस्तविश्वाय दर्शितवान् ।

7. वणिजः सखा वणिक्पत्नीं किमिति आश्वासयामास ?
जवाब:
वणिजः पत्नीतु आत्मनः शिशोः च त्रातारम् अपश्यन्ती स्वपतेः सखयां कञ्चित वणिजमेत्य “भ्रातः निश्शरणा अस्मि” इति निवेदयामास । सः तामालोक्य “भवति पुत्रवत्याः तव कुतः
शोकः । त्वत्पुत्रः यावत् त्वद्रक्षणे क्षमः स्यात् तावत् मगृहे वस । मा भौषीः” इति आश्वासयामास । सा सती तत्रैव निवसन्ती पुत्रस्य विद्याभ्यासं कारयामास ।

8. हीरालाले परिवर्तने आगते सः किमकरोत् ?
जवाब:
हीरालाले परिवर्तने आगते सः आलस्यं परित्यज्य प्रजानां हितकर्मणि आत्मानं नियोजितवान् ।

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. पूरा दत्तवरा देवी वरमेनमयाचत ।
जवाब:
कविपरिचयः – वाक्यमिदं महर्षि वाल्मीकिना विरचितात् श्रीमद्रामायणे बालकाण्डात् प्रथमसर्गात् रामो विग्रहवान धर्मः इति पाठात् गृहीतम् ।
सन्दर्भः – दशरथेन कृतान् रामस्य अभिषेकयत्नान् दृष्ट्वा भार्या कैकेयी दशरथं प्रति एवं जगाद |
भावः – महाराज ! पुरा भवता मां प्रति दत्तौ वरौ इदानीं याचितुम इच्छामि ।

2. शिरः पश्यामि भासस्य न गात्रम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् महाभारत ग्रन्थात् लक्ष्यशुद्धिः इति पाठात् गृहीतम् ।
सन्दर्भः – लक्ष्यवेधने द्रोणेन नियुक्तः अर्जुनः द्रोणं वाक्यमिदं जगाद ।
भावः – पक्षिणः शिरः एव पश्यामि । शरीरं न पश्यामि ।

3. जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् श्रीमहाभागवत पुराणात् श्रीकृष्णस्य गुरुदक्षिणा इति पाठात् गृहीतम् ।
सन्दर्भः – बलरामकृष्णाभयां पंचजनो हतः । इति कविः वर्णयति ।
भावः – गुरुदक्षिणा प्रदानार्थं गतौ रामकृष्णौ समुद्रेणोक्तौ जले प्रविश्य पंचजननामकं राक्षसं हत्वापि तस्य उदरे बालकं न अपश्यताम् ।

4. ततो विहाय मां गत्वा वैकुण्ठं पृच्छतं युवाम् ।
जवाब:
कविपरिचयः – वाक्यमिदं श्री सन्निधानं सूर्यनारायण शास्त्रिणा विरचितात् पूर्णपात्रम् इति पुस्तकात् “गानेपरीक्षा” इति पाठात् स्वीकृतम् ।
सन्दर्भः – स्पर्धमानौ नारद-तुम्बुरौ ब्रह्मा वाक्यमिदं जगादः ।
भावः – नारदो मे पुत्रः । अतः तारतम्यं वक्तुं न अहं अर्हः । अस्मिन् विषये विष्णुः प्रष्टव्यः इति भावः ।

VI. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. एवंकृते देवमनुष्ययोः को विशेषः भवेत्, जगतः स्थितिः स्थगितो भवेत् ।
जवाब:
परिचयः – वाक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृत गद्यावलिः इति ग्रन्थांत् ‘दलायुः दानशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।
सन्दर्भ: – मन्त्री नागार्जुनेन कृतं ज्ञात्या इन्द्रः तं प्रति स्वसन्देशं एवं प्रषितवान् ।
अर्थः- यदि त्वया अमृतं साधितं तदा सुराणां मर्त्यानां मध्ये अन्तरं न भवति, अपि च लोकस्य प्रत्यहं कर्म न प्रचलति ।

2. अयं ते बाष्पमोक्षस्तव पितुः कृतेऽस्तु मम पुत्रश्चिरं जीवत्विति ।
जवाब:
कविपरिचयः – वक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘वीरवनिता कीर्तिसेना’ इति पाठात् गृहीतम् ।
सन्दर्भः – कीर्तिसेनायाः श्वश्रूः तां प्रति कोपं प्रदर्शयन् एवं अवदत् ।
भावः – एषु अश्रूणि तव पितरं प्रति मुञ्चन्तु यतः मम पुत्रः सजीवं अस्ति ।

3. शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः ।
जवाब:
कविपरिचयः – वामिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ-ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – राजा शिबिः श्येनं प्रति इदम् अब्रवीत् ।
भावः – आश्रितानां रक्षणं राज्ञः श्रेष्ठः कर्तव्यम् ।

4. पुत्रवद् अहं युवां सेविष्ये ।
जवाब:
कविपरिचयः – वाक्यमिदं चारुदेव. स्त्रिणा विरचितात् ‘साहित्यसुधा’ इति ग्रन्थे ‘पितृसेवापरः श्रवणकुमारः’ इति पाठात् गृहीतम् ।
सन्दर्भः – “मया तव पुत्रः मारितः ” इति वृत्तान्तं सर्वं दशरथः श्रवणस्य पित्रोः उक्त्वा, अनन्तरं वाक्यमिदं जगाद ।
भावः. – तव पुत्रः पुष्मान यथा सुश्रूषयति तथा अहमपि करोपि ।

VII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. रामः किमालक्ष्य दण्डकां प्रविवेश ?
जवाब:
रामः “अयोध्याप्रजानां लक्ष्यं मम समीपागमनम’ इति आलक्षय दण्डकां प्रविवेश |

2. ग्राहः कथं, किं कृत्वा पञ्चत्वमापेदे ?
जवाब:
ग्राहः पार्थेण (अर्जुनेन ) त्युतैः बाणैः बहुधा खण्डशः अभवत्, ततः द्रोणस्य जङ्घां त्यक्त्वा पञ्चत्वमापेदे ।

3. समुद्रस्य अन्तः कः आस्ते ? सः कीदृश: ?
जवाब:
समुद्रस्य अन्तः पञ्चजनो नाम असुरः आस्ते । सः शङ्ख रुपं धृत्वा जले चरति ।

4. विष्णुः तुम्बुरं प्रति किमवोचत् ?
जवाब:
विष्णुः तुम्बुरं प्रति ” त्वं मम प्रिय५ मुख्यः, नारदः मम भक्तः, अतः युवयोः तारतम्यं निर्णेतुं असम्प्रतम” इति अवोचत् ।

VIII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. वलभीतः गृहमागते भर्तुः कीर्तिसेना किमुक्तवती ?
जवाब:
वलभीतः गृहमागते भर्तुः कीर्तिसेना “नाथ, त्वयि याते मां श्वश्रूः निरन्तरं भर्त्सयिष्यत” इति ।

2. पक्षिणां निवेदनं समाकर्ण्य गरुडः किमिति अचिन्तयत् ?
जवाब:
पक्षिणां निवेदनं समाकर्ण्य गरुडः एवम् अचिन्तयत् – “सत्यमुक्तमेतैः पक्षिभिः । तदद्य गत्वा तं समुद्रं शोषयामः” इति ।

3. तपस्वी दीर्घमुष्णं च निश्वस्य पुनः किमवदत् ?
जवाब:
तपस्वी दीर्घमुष्णं च निश्वस्य – “राजन् ! यदेकपुत्रं माम अपुत्रम अकरो:, तेन त्वम् अपि पुत्रशोकेन कालम करिष्यसि ।” इति अवदत् ।

4. जगदीशः किमिति गाढं विश्वसिति स्म ?
जवाब:
भौतिकसास्त्र – जीवशास्त्रयोः मध्ये कश्चन गाढः सम्बन्धः वर्तते इति तम् आधारीकृत्य सजीवनिर्जीवपदार्थयोः मध्ये स्थिताम् एक सूत्रताम् आविष्कर्तुं शक्यते इति च जगदीश गाढं विश्वसति स्म ।

IX. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. भारतः कुत्र राज्यमकरोत् ?
जवाब:
भरतः नन्दिग्रामे राज्यमकरोत् ।

2. सलिले अवगाढं द्रोणं कः जग्राह ?
जवाब:
सलिले अवगाढं द्रोणं मकरः जग्राह

3. सिन्धुः कृष्णबलरामौ कि आहरत् ?
जवाब:
सिन्धुः कृष्णबलरामौ अतिथिपूजां आहरत् ?

4. सुरगायनौ कौ ?
जवाब:
नारदतुम्बुरौ सुरगायनौ ।

5. अद्यापि ग्रामे कस्याः सुगुणकीर्तनं विदधते ।
जवाब:
अद्यापि ग्रामे जनन्याः (मातुः) सुगुणकीर्तनं विदधते ।

X. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. चिरायु भूपतेः मन्त्री कः ?
जवाब:
चिरायु भूपतेः मन्त्री नागार्जुनः ।

2. पाटलीपुत्रं नाम नगरं कुत्र अस्ति ?
जवाब:
पाटलीपुत्रं नाम नगरं मगधेषु अस्ति ।

3. टिट्टिभः कान् समाहूतवान् ?
जवाब:
टिट्टिभः बकसारसमयूरादीन् समाहूतवान् ।

4. बुमुक्षितः श्येनः किमकरोत् ?
जवाब:
बुभुक्षितः श्येनः कपोतमेकं अन्वधावत् ।

5. सरयूतीरवर्तनीं अरण्यानीं कः जगाम ?
जवाब:
सरयूतीरवर्तनीं अरण्यानीं महाराजो दशरथः जगाम ।

XI. संवित्परीक्षा | (5 × 1 = 5)

गोदावरीतीरे महान् वटवृक्षः आसीत् । तस्मिन् बहवः शुकाः नीडानि निर्माय वसन्ति स्म । एकदा महती वृष्टिः आसीत् । तदा केचन मर्कटाः आपादमस्तकं क्लिन्नाः तं वृक्षम् आश्रयन्त । तान् दृष्ट्वा जातानुकम्पाः शुकाः भो युष्माकं मनुष्याणाम् इव पाणिपादम् अस्ति खलु । तत् किं युयं कुलायानि न निर्माथ ? अस्मान् पश्यत । नीडवन्तः वयं वर्षु अपि सुखेन जीवामः इति अवदन् । तत् श्रुत्वा मर्कटाः शुकाः आत्मनः उपहसन्ति इति अमन्यन्त । ततः क्रुद्धाः ते शुकानां कुलायानि सर्वाणि उच्छिद्य अधः पातयामासुः ।

नीतिः मूर्खाणां हितोपदेशः अपि प्रकोपाय भवति न तु शान्तये ।

1. वटवृक्षे शुकाः कथं वसन्ति स्म ?
जवाब:
वटवृक्षे शुकाः नीडानि निर्माय वसन्ति स्म ।

2. मर्कटाः कथम्भूताः वटवृक्षं आश्रयन्त ?
जवाब:
मर्कटाः आपादमस्तकं क्लिन्नाः वटवृक्षं आश्रयन्त ।

3. मर्कटाः किमिति अमन्यन्त ?
जवाब:
मर्कटाः आत्मनः उपहसन्ति इति अमन्यन्त ।

4. क्रुद्धाः मर्कटाः किं अकुर्वन् ?
जवाब:
कुद्धाः मर्कटाः शुकानां कुलायानि सर्वाणि उच्छिद्य अधः पातयामासुः ।

5. अस्याः कथायाः का नीतिः ?
जवाब:
मूर्खाणां हितोपदेशः अपि प्रकोपाय भवति न तु शान्तये ।

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1. कवीन्द्र
2. गङ्गेति
3. नवौषधम्
4. धात्रंश
5. गावावेते
6. भानोऽत्र
7. अभ्यागतः
8. महर्षभः
जवाब:
1. कवीन्द्र = कवि + इन्द्रः (सवर्णदीर्घसन्धिः)
2. गङ्गेति = गङ्गा + इति (गुणसन्धिः)
3. नवौषधं = नव + औषधम् (वृद्धिसन्धिः)
4. धात्रंश = धातृ + अंश: (यणादेशसन्धिः)
5. गावावेते = गावौ + एते (अयवायावसन्धिः)
6. भानोऽत्र = भानो + अत्र (पूर्वरूपसन्धिः)
7. अभ्यागतः = अभि + आगतः (यणादेशसन्धिः)
8. महर्षभः = महा + ऋषभः (गुणसन्धिः)

XIII. चत्वारि नामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1. विद्या + अर्थी
2. गुण + उत्तमः
3. यदि + एवम्
4. तथा + एव
5. तौ + अत्र
6. उदरे + अर्भकम्
7. वाणी + एका
8. साधु + ऊचुः
जवाब:
1. विद्या + अर्थी = विद्यार्थी (सवर्णदीर्घसन्धिः)
2. गुण + उत्तमः = गुणोत्तम (गुणसन्धिः)
3. यदि + एवम् = यद्येवम् (यणादेशसन्धिः)
4. तथा + एव = तथैव (वृद्धिसन्धिः)
5. तौं + अत्र = तावत्र (अयवायावसन्धिः)
6. उदरे + अर्भकम् = उदरेऽर्भकम् (पूर्वरूपसन्धिः)
7. वाणी + एका = वाण्येका (यणादेशसन्धिः)
8. साधु + ऊचुः = साधूचु: (सवर्णदीर्घसन्धिः)

XIV. द्वयोः शब्दयोः अन्त-लिङ्ग वचन निर्देशसहितं रूपाणि लिखत । (2 × 4 = 8)

1. राम
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 1

2. नदी
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 2

3. युष्मद्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 3

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1. अपठत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 4

2. दास्यति
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 5

3. खादतु
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 6

4. वार्धेत
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 7

XVI. संस्कृतभाषा अनुवदत । (5 × 1 = 5)

1. India is the land of work.
जवाब:
भारतदेशः कर्मभूमिः ।

2. Student salutes teacher.
जवाब:
छात्रः गुरुं वन्दते ।

3. Character is the ultimate ornament.
जवाब:
शीलं परं भूषणम् ।

4. Let your teacher be your God.
जवाब:
आचार्यदेवो भव ।

5. Education gives humility.
जवाब:
विद्या ददाति विनयम् ।

Leave a Comment