TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions

Self-assessment with TS Inter 1st Year Sanskrit Model Papers Set 10 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

I. एकं श्लोकं पूरयित्वा तस्य भावं लिखत । (1 × 6 = 6)

1. परिवर्तिनि ……………….. समुन्नतिम् ।
जवाब:
परिवर्तिनि संसारे मृतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिम् ॥

Substance: In this rotating world which dead is not born again? However, he alone is considered as born by whose birth, his family attains greatness.

2. छिन्नोऽपि ……………….. लोके ।
जवाब:
छिन्नोऽपि रोहति तरुः क्षीणोप्युपचीयते पुनश्चन्द्रः |
इति विमृशन्तः सन्तः संतप्यन्ते न विप्लुता लोके !!

Substance: Even when cut, a tree grows again though waned, the moon waxes again thus thinking, the noble do not worry during difficulties.

II. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. स्वशिष्याणां लक्ष्यप्रहरणज्ञानं द्रोणः कथं परीक्षितवान् ?
How did Drona test the shooting skills of his disciples ?
जवाब:
Introduction: The lesson : is an extract from the 126th chapter of the Adiparva of the Mahabharata written by Veda Vyasa. The lesson narrates Drona’s testing the shooting skills of his disciples.

The artificial bird: Drona wanted to test the archery skill of his disciples. He arranged an artificial bird on the top of a tree as the target. He asked his disciples to stand with their bows drawn aiming at the bird.

Drona’s Questions: Drona first went to Yudhisthira. He asked him whether he saw the bird. Yudhishthira replied in affirmative. Then Drona again asked him whether he saw the tree, his brothers and himself. Yudhishthira again answered in affirmative. Drona was dissatisfied and told Yudhishthira that he could not hit the target, and asked him to go back.

Then he put the same question to Duryodhana and his brothers. Later he asked Bhima and others, and the princes from other kingdoms. When all of them said that they saw everything, he reproached them.

Arjuna’s reply: Later Drona told Arjuna that he should hit the target. प्रहर्तव्यम् एतल्लक्ष्यं निशम्यताम् | He asked him to draw his bow and wait for his word. Arjuna stood drawing his bow in a circular fashion. When Drona asked him, Arjuna said that he saw the bird only. The pleased Drona again asked him to describe the bird. But, Arjuna answered. “I see the head of the bird only, and not its body.”: पश्यामि भासस्य न गात्रम् ।

At Drona’s word, Arjuna released the arrow and felled the head of the bird. Drona embraced him with happiness. तस्मिन्कर्मणि संसिद्धे पर्यष्वजत फल्गुणम् ।

Drona caught by crocodile: Later, after some days, Drona went to the Ganga to take bath, along with his disciples. While Drona was taking bath, a crocodile caught him. Drona asked his disciples to kill it, and save him g g À&D 414 | Arjuna shot five arrows at it, and killed it.

The powerful astra: Drona then gave Arjuna the astra named Brahmasiras. He said that it should not be used against humans. It will burn the worlds if used against persons of low energy. जगद्विनिर्दहेदेतत् अल्पतेजसि पातितम् । There was nothing equal to it in the world. It could be used against any non-human enemy in a battle. Arjuna promised him that he would use it wisely.Drona blessed Arjuna saying, “There will be no other archer like you in this world ever.”

2. हनुमता शिलासनं स्वीकर्तुं नारदतुम्बुरौ किमर्थं आदिष्टौ ? ससन्दर्भं निरूपयत ।
Why were Narada and Tumbura asked to take rock seats by Hanuman? Explain referring to the context.
जवाब:
Introduction: The lesson was written by Sri Sannidhanam Suryanarayana Sastry. It is taken from his work Poornapatram. Sri Sastry was a great scholar in Sanskrit literature and Grammar. He authored more than 45 books in Telugu and Sanskrit.

Rivalry of the Divine singers : Once rivalry ensued between the celestial singers Narada and Tumbura regarding their relative merits in singing. It was fueled by others who took sides. The singers considered each other as a blade of grass and particle of dust. Each waited for an opportunity to insult others. id udgà al पराभवितुं मिथः ।

Helplessness of Brahma and Vishnu : Narada and Tumbura went to Brahma, and asked him to judge their singing merits. Brahma said that as Narada was his son, Tumbura might consider him partial. He directed them to Vishnu. aaì fagıu gi गत्वा वैकुण्ठं पृच्छतं युवाम् When they went to Vaikuntha, Vishnu also said that as Narada was his devotee ज्ञातं ते खलु मुख्योऽयं भक्तेषु मम नारदः he would be considered partial. He directed them to Hanuman, who was a devotee of Rama, and a great singer.

Melting of the rocks: Narada and Tumbura went to Anjaneya, who was in meditation in the Himalayas. Hanuman asked them to sit on the rock slabs, and started to sing hymns of praise. As a result of his sweet singing, stumps started to sprout, and rocks melted.स्थाणवोऽङ्कुरिता येन प्रद्रुता अभवन् शिला: The two sages sitting on rockseats were caught in the melted rock slush. When Hanuman finished his singing, the rocks solidified again.

Narada and Tumbura were stuck in their rock seats. The singing of Narada and Tumbura : The two exerted to extricate themselves out. Hanuman asked them to sing as they came for judgement from him. Tumbura played on the lute for a long time. The rock seats stayed solid only. After he stopped, Narada started to sing. The rock slabs became little soft loosening their tightness. Even after he sang for a long time, nothing more happened.

The singing of Hanuman: Hanuman took pity on them. He started to sing sweetly continuing the song left unfinished by Narada. The rocks melted. The delighted sages came out of the slush. They bowed to Hanuman. Having lost their pride, they went away. Narada’s greatness over Tumbura was like that of squint eye over a blind eye. He also felt ashamed.

III. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. दयालुः नागार्जुनस्य दानशीलतां उपवर्णयत ।
जवाब:
प्रश्नोयं पि.वि.काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘दयालुः दालशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।

The essay ‘दयालु दानशीलः नागार्जुनः’ was taken from the संस्कृतगद्यावलिः which was written by Sri. P. V. Kane.

Once upon a time, there was lived a king Chirayu. He had a minister Nagarjuna who was very kind, altruistic and full of knowledge. He made a medicine which made Chirayu the king and himself without senility and death. In the past Nagarjuna lost his dearest son at an early age. He was moved by this situation and decided to make elixir to make people death free.

By knowing this king Indra ordered the God of medicine Aswinidevatas to convey his words. They made nearer to Nagarjuna and conveyed the order to him. After listening Nagarjuna withdraw the work of making elixir. After that Aswinidevatas explained Indra what was happened there.

Mean while the king Chirayu made his son Jeevahara prince. When the prince Jeevahara came to take the blessings from his mother Dhanapara, she said, go to the house of Nagarjuna and ask his head. This is the only way for you to become king. Jeevahara decided to make his mother’s words true.

The next day Jeevahara went to Nagarjuna’s home asked him to give his head. By listening his wish Nagarjuna made his neck available to cut. King Chirayu came to stop Nagarjuna from giving his head, but he couldn’t do stop it. After that situation Chirayu felt desolated and tried to kill himself.

While doing this an unknown voice spoke “Dear Chirayu, don’t feel bothered. Your friend Nagarjuna got salvation as Buddha got.” By listening these words he changed his mind, went to forest and got noble place. Jeevahara became king. The sons of Nagarjuna, who didn’t digest the death of his father, made the kingdom scattered and killed Jeevahara. Dhanapara also died who couldn’t digest the death of her son.

2. वासवानलौ शिबिचक्रवर्तिनं कथं परीक्षितवन्तौ ?
जवाब:
This question is taken from the lesson “शरणागत रक्षणम्” Which was extracted from the book ”संस्कृततृतीयादर्श: ” written by K.L.V Sastri.

In the past the king Sibi ruled the kingdom Ushinara. He was very emphathetic that he felt the pain of a small creature like his own.

Once, the eagle followed a pigeon for its prey. With this pigeon afraid and reached king Sibi and asked him for help. Sibi also gave assurance to pigeon. Mean while the eagle also entered the king’s palace and requested him to give it the pigeon and satisfy prey of it. The king refused for this and stood on his decision. After that he said “O dear eagle its my duty as a king to save the bird”. After listening the words, of king Sibi, the eagle replied to him O King you protected that pigeon which has been my meal. So, help me in satisfying my hunger in another way.” Then the king assured the eagle that it will receive other food by giving his own flesh.

Then the eagle replied, “If you decided give flesh instead of pigeon for me the meat from right side of your body weighing equal to the pigeon.” The king agreed for this and looked into the eyes of his wife to do as decided.

She also understand the king’s silence and brought the sword and started cutting the flesh from the right side of the king’s body. Then put it in a balance to measure the weight of flesh with the pigeon. The flesh weight is not equalled to the pigeon’s because it is increasing when ever the flesh is put in balance. Finally the king sat on the other side of the balance.

At this time the eagle and the pigeon revealed their true forms and saids the king “We are gods of Air and Rain respectively. We came here to test your compassion towards small creatures. You passed this.” With their blessings the king become normal and ruled the kingdom for a longtime with same compassion, love and justice.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. वणिजः सखा वणिक्पत्नीं किमिति आश्वासयामास ?
जवाब:
वणिजः पत्नीतु आत्मनः शिशोः च त्रातारम् अपश्यन्ती स्वपतेः सखयां कञ्चित वणिजमेत्य “भ्रातः निश्शरणा अस्मि” इति निवेदयामास । सः तामालोक्य ” भवति पुत्रवत्याः तव कुतः शोकः । त्वत्पुत्रः यावत् त्वद्रक्षणे क्षमः स्यात् तावत् मगृहे वस । मा भौषीः” इति आश्वासयामास । सा सती तत्रैव निवसन्ती पुत्रस्य विद्याभ्यासं कारयामास ।

2. हीरालालः मात्रा दत्ताः रोटिकाः किमकरोत् ?
जवाब:
हीरालालः एकां रोटिकां खादित्वा अपराः तिस्रः रोटिकाः पाथेयरूपेण अङ्गवस्त्रे बद्ध्वा वृत्तेः अन्वेषणाय नगरीं प्रस्थितवान् ।

3. नीलाम्बा पुत्रेभ्यः धनं दत्वा किं उक्तवती ?
जवाब:
पुत्राः ! इतः परम वर्षे त्रीन् मासान् भवत्सु एकैकस्यापि गृहे पर्यायक्रमेण वस्यामि इति ।

4. राजा सुकृतशर्मा एकदा किं अचिन्तयत् ?
जवाब:
एकदा राजा अचिन्तयत् – मम नाम जनानां जिह्वासु यथा नृत्येत् तथा भव्यः कश्चन प्रासादः निर्मातव्यः इति ।

5. संजीवः कुत्र निवसति ? विद्यालयं च सः कथमागच्छति ?
जवाब:
संजीवः समृद्धे सुविधासम्पन्ने रमणीये च प्रासादे निवसति, पत्थहं भृत्येन सह वाहनेन विद्यालयमागच्छति ।

6. अब्दुलकलामः कैः पुरस्कारैः सम्मानितः ?
जवाब:
अब्दुल कलामः पद्मभूषण, पद्मविभूषण, भारतरत्न इत्यादि पुरस्कारैः सम्मानितः ।

7. कुण्डिनपत्तने धनपालकः नाम श्रेष्ठी किं करोति ?
जवाब:
कुण्डिनपत्तने धनपालको नाम श्रेष्ठी आत्मानम् आश्रितवद्भ्यः वृद्धिं विना मूलधनं दत्वा तान् वाणिज्ये व्यापारयतीति साहायं करोतिस्म ।

8. संजीवस्य पिता किमभिधाय राजीवं अभ्यनन्दत् ?
जवाब:
साधु वत्स ! साधु ! ईदृशा एव प्रशस्याः । अस्माकं देशे यदा सर्वे जनाः ईदृशाः भविष्यन्ति, तदा राष्ट्रोन्नतिः सुनिश्चिता’ इत्यभिधाय परं प्रीतः सन् पुनः पुनः तमभ्यनन्दत् ।

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. रक्षसां निहतान्यासन् सहस्राणि चतुर्दश |
जवाब:
कविपरिचयः – वाक्यमिदं महर्षि वाल्मीकिना विरचितात् श्रीमद्रामायणे बालकाण्डात् प्रथमसर्गात् रामो विग्रहवान धर्मः इति पाठात् गृहीतम् ।
सन्दर्भः – दण्डकारण्ये रामेण कृता राक्षसवधा कविना अत्र वर्णिता ।
भावः – रामः दण्डकारण्ये निवसन्तां चतुर्दश सहस्र संख्याकान् राक्षसान् मारितः ।

2. ग्राहं हत्वा मोक्षयध्वं माम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् महाभारत ग्रन्थात् लक्ष्यशुद्धिः इति पाठात् गृहीतम्।
सन्दर्भः – गंगाया मकरेण गृहीतः द्रोणः शिष्यान् वाक्यमिदं जगाद |
भावः – मकरं हत्वा मां तस्मात् मोचेत ।

3. को नु युष्मद्विधगुरोः कामानामवशिष्यते ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् श्रीमहाभागवत पुराणात् श्रीकृष्णस्य गुरुदक्षिणा इति पाठात् गृहीतम् ।
सन्दर्भः – गुरुदक्षिणा प्राप्तेरनन्तरम् सांदीपनि रामकृष्णौ वाक्यमिदं वदति ।
भावः – तवसदृशे शिष्यस्थिते गुरुणा किं अभ्यर्थनीयं परिशिष्टं भवति इति ।

4. ज्ञातं ते खलु मुख्योऽयं भक्तेषु मम नारदः ।
जवाब:
कविपरिचयः – वाक्यमिदं श्री सन्निधानं सूर्यनारायण शास्त्रिणा विरचितात् पूर्णपात्रम् इति पुस्तकात् “गानपरीक्षा” इति पाठात् स्वीकृतम् ।
सन्दर्भः – नारायणः रोदमानौ तुम्बुरनारदौ वाक्यमिदं जगाद |
भावः – नारदो मे मुख्य भक्तः । अतः, अहमपि युवयोः तारतम्यं वक्तुं न अर्हः ।

VI. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. एवंकृते देवमनुष्ययोः को विशेषः भवेत्, जगतः स्थितिः स्थगितो भवेत् ।
जवाब:
परिचयः – वाक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृत गद्यावलिः इति ग्रन्थांत् ‘दलायुः दानशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् |
सन्दर्भः – मन्त्री नागार्जुनेन कृतं ज्ञात्या इन्द्रः तं प्रति स्वसन्देशं एवं प्रषितवान् ।
अर्थः – यदि त्वया अमृतं साधितं तदा सुराणां मर्त्यानां मध्ये अन्तरं न भवति, अपि च लोकस्य प्रत्यहं कर्म न प्रचलति ।

2. अयं ते बाष्पमोक्षस्तव पितुः कृतेऽस्तु मम पुत्रश्चिरं जीवत्विति ।
जवाब:
कविपरिचयः – वक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘वीरवनिता कीर्तिसेना’ इति पाठात् गृहीतम् ।
सन्दर्भः – कीर्तिसेनायाः श्वश्रूः तां प्रति कोपं प्रदर्शयन् एवं अवदत् ।
भावः – एषु अश्रूणि तव पितरं प्रति मुञ्चन्तु यतः मम पुत्रः सजीवं अस्ति ।

3. पुत्रशोकेन कालं करिष्यसि ।
जवाब:
कविपरिचयः – वाक्यमिदं चारुदेवशास्त्रिणा विरचितात् ‘साहित्यसुधा’ इति ग्रन्थे ‘पितृसेवापरः श्रवणकुमारः’ इति पाठात् गृहीतम् ।
सन्दर्भः – दशरथेन आश्वासितः तपस्वी श्रवणस्यपिता तं प्रति एवं जगाद |
भावः – पुत्रवियोगन यथा अहं दुःखितः अभवम् तथैव त्वमपि मरणं बाधां अनुभवतु ।

4. सत्यं दयालुरेवासि ।
जवाब:
कविपरिचयः – वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ-ततृतीयादर्श:’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – इन्द्राग्नौ शिबेः त्यागं प्रशशंसन वाक्यमिदं शिबि ऊचतुः ।
भावः – राजन् ! त्वं अतीव दयावान् असि, इदं सत्यम् ।

VII. द्वौ प्रश्न समाधत्त | (2 × 3 = 6)

1. रामः किमालक्ष्य दण्डकां प्रविवेश ?
जवाब:
रामः “अयोध्याप्रजानां लक्ष्यं मम समीपागमनम’ इति आलक्षय दण्डकां प्रविवेश |

2. ग्राहः कथं, किं कृत्वा पञ्चत्वमापेदे ?
जवाब:
ग्राहः पार्थेण (अर्जुनेन ) त्युतैः बाणैः बहुधा खण्डशः अभवत्, ततः द्रोणस्य जङ्घां त्यक्त्वा पञ्चत्वमापेदे ।

3. समुद्रस्य अन्तः कः आस्ते ? सः कीदृशः ?
जवाब:
समुद्रस्य अन्तः पञ्चजनो नाम असुरः आस्ते । सः शङ्ख रूपं धृत्वा जले चरति ।

4. विष्णुः तुम्बुरं प्रति किमवोचत् ?
जवाब:
विष्णुः तुम्बुरं प्रति ” त्वं मम प्रियेषु मुख्यः, नारदः मम भक्तः, अतः युवयोः तारतम्यं निर्णेतुं असम्प्रतम” इति अवोचत् ।

VIII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. अभिषिकां सुतं दृष्ट्वा माता धनपरा किमब्रवीत् ?
जवाब:
अभिषिक्तं सुतं दृष्ट्वा माता धनपरा – “जीवने कदापि राजा न भविष्यसि तव पिता अमृतं सेवितवान्। अतः त्वं तस्य मन्त्रिणं नागार्जुन प्रति भोजनसमये गत्वा तव शिरः मां यच्छतु इति प्रार्थय’ इति अब्रवीत्।

2. जगदीशः किमिति गाढं विश्वसिति स्म ?
जवाब:
भौतिकशास्त्र – जीवशास्त्रयोः मध्ये कश्चन गाढः सम्बन्धः वर्तते इति तम् आधारीकृत्य सजीवनिर्जीवपदार्थयोः मध्ये स्थिताम् एक सूत्रताम् आविष्कर्तुं शक्यते इति च जगदीशः गाढं विश्वसति स्म ।

3. आसन्नप्रसवा टिट्टिभी टिट्टिभं किमूचे ?
जवाब:
आसन्नप्रसवां टिट्टिभी टिट्टिभं “भोः कान्त ! मम प्रसवसमयो वर्तते । तत् विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्र अहम् अण्डकमोक्षणं करोमि ” इति ऊचे ।

4. राजा विहगोत्तमं श्येनं किमिति अब्रवीत् ?
जवाब:
राजा विहगोत्तमं श्येनं ‘अयं तपस्वी कपोतो रक्षार्थं मामुपगतः । शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः । तस्मात् इमं न मोक्तुमुत्सहे ” इति अब्रवीत् ।

IX. एकेन वाक्येन समाधत्त । (2 × 3 = 6)

1. यदूत्तमौ कौ ?
जवाब:
कृष्णबलरामौ यदूत्तमौ ।

2. रामः कस्य शासनात् चित्रकूरे न्यवसत् ?
जवाब:
रामः भरद्वाजस्य शासनात् चित्रकूटे न्यवसत् ।

3. खलसज्जनानां मैत्री कीदृशी ?
जवाब:
खलसज्जनानां मैत्री छाया इव भवति ।

4. ब्रह्मशिरः नाम अस्त्रं लोकेषु कीदृशं निगद्यते ?
जवाब:
ब्रह्मशिरः नाम अस्त्रं लोकेषु असामान्यं निगद्यते ।

5. का स्वल्पे जीवितकाले अनल्पं पुण्यमार्जितवती ?
जवाब:
जननी स्वल्पे जीवितकाले अनल्पं पुण्यमार्जितवती ।

X. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. किं त्वं साम्प्रतं प्रजापतिं जेतुमुद्यतः इति क्योः उक्तिः ?
जवाब:
किं त्वं साम्प्रतं प्रजापतिं जेतुमुद्यतः इति अश्विनी देवतयोः उक्तिः ।

2. व्याधिमुक्तो वसुदत्तः कीर्तिसेनायै किं दातुमैच्छत् ?
जवाब:
व्याधिमुक्तो वसुदत्तः कीर्तिसेनायै अश्वरत्नाढ्यं खं राज्यं दातुमैच्छत् ।

3. कः दुर्जयः ?
जवाब:
समवायः दुर्जयः ।

4. सरयूतीरवर्तनीं अरण्यानीं कः जगाम ?
जवाब:
सरयूतीरवर्तनीं अरण्यानीं महाराजो दशरथः जगाम ।

5. मासत्रयं इंग्लाण्ड्देशे वसन् जगदीशः किं समागतवान् ?
जवाब:
मासत्रयं इंग्लाण्ड्देशे वसन् जगदीशः मार्कोनी महोदयं समागतवान् ।

XI. संवित्परीक्षा | (5 × 1 = 5)

गोदावरीतीरे महान् वटवृक्षः आसीत् । तस्मिन् बहवः शुकाः नीडानि निर्माय वसन्ति स्म । एकदा महती वृष्टिः आसीत् । तदा केचन मर्कटाः आपादमस्तकं क्लिन्नाः तं वृक्षम् आश्रयन्त । तान् दृष्ट्वा जातानुकम्पाः शुकाः भो युष्माकं मनुष्याणाम् इव पाणिपादम् अस्ति खलु । तत् किं युयं कुलायानि न निर्माथ ? अस्मान् पश्यत । नीडवन्तः वयं वर्षु अपि सुखेन जीवामः इति अवदन् । तत् श्रुत्वा मर्कटाः शुकाः आत्मनः उपहसन्ति इति अमन्यन्त । ततः क्रुद्धाः ते शुकानां कुलायानि सर्वाणि उच्छिद्य अधः पातयामासुः ।
नीतिः मूर्खाणां हितोपदेशः अपि प्रकोपाय भवति न तु शान्तये ।

1. वटवृक्षे शुकाः कथं वसन्ति स्म ?
जवाब:
वटवृक्षे शुकाः नीडानि निर्माय वसन्ति स्म ।

2. मर्कटाः कथम्भूताः वटवृक्षं आश्रयन्त ?
जवाब:
मर्कटाः आपादमस्तकं क्लिन्नाः वटवृक्षं आश्रयन्त |

3. मर्कटाः किमिति अमन्यन्त ?
जवाब:
मर्कटाः आत्मनः उपहसन्ति इति अमन्यन्त ।

4. क्रुद्धाः मर्कटाः किं अकुर्वन् ?
जवाब:
कुद्धाः मर्कटाः शुकानां कुलायानि सर्वाणि उच्छिद्य अधः पातयामासुः ।

5. अस्याः कथायाः का नीतिः ?
जवाब:
मूर्खाणां हितोपदेशः अपि प्रकोपाय भवति न तु शान्तये ।

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (2 × 4 = 8)

1. विद्यालयः
2. यथेप्सितम्
3. मक्यता
4. नन्वेषः
5. ममोहः
6. वागर्थाविव
7. केऽपि
8. गायकः
जवाब:
1. विद्यालयः = विद्या + आलय: (सवर्णदीर्घसन्धिः)
2. यथेप्सितम् = यथा + ईप्सितम् (गुणसन्धिः)
3. महैक्यता = महा + ऐक्यता (वृद्धिसन्धिः)
4. नन्वेषः = ननु + एषः (यणादेशसन्धिः)
5. ममोहः = मम + ऊहः (गुणसन्धिः)
6. वागर्थाविव = वागर्थौ + इव (अयवायावसन्धिः)
7. केऽपि = के + अपि (पूर्वरूपसन्धिः)
8. गायकः = गै + अकः (अयवायावसन्धिः)

XIII. चत्वारि नामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1. शुभ + अङ्गः
2. परमः + ईशः
3. महा + ऐक्यता
4. तौ + अत्र
5. प्रति + आगमनम्
6. गते + अपि
7. तव + लृकारः
8. धातृ + श्रणम्
जवाब:
1. शुभ + अङ्गः = शुभङ्गः (सवर्णदीर्घसन्धिः)
2. परमः + ईश: = परमेशः (गुणसन्धिः)
3. महा + ऐक्यता = महैक्यता (वृद्धिसन्धिः)
4. तौ + अत्र = तावत्र (अयवायावसन्धिः)
5. प्रति + आगमनम् = प्रत्यागमनम् (यणादेशसन्धिः)
6. गते + अपि = गतेऽपि (पूर्वरूपसन्धिः)
7. तव + लृकारः = तवल्कारः (गुणसन्धिः)
8. धातृ + श्रणम् = धातृणम् (सवर्णदीर्घसन्धिः)

XIV. द्वयोः शब्दयो अन्त – लिङ्ग वचन निर्देशसहितं रूपाणि लिखत ।

1. धातृ
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions 1

2. वधू
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions 2

3. मधु
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions 3

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1. यच्छेत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions 4

2. अलिखत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions 5

3. लभेत
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions 6

4. पठिष्यति
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 10 with Solutions 7

XVI. संस्कृतभाषया अनुवदत । (5 × 1 = 5)

1. Education gives humility.
जवाब:
विद्या ददाति विनयम् ।

2. Character is the ultimate ornament.
जवाब:
शीलं परं भूषणम् ।

3. Let the teacher be your God.
जवाब:
आचार्य देवो भव ।

4. Truth alone wins.
जवाब:
सत्यमेव जयते ।

5. Scholar worshipped every where.
जवाब:
विद्वान् सर्वत्र पूज्यते ।

Leave a Comment