AP Inter 2nd Year Sanskrit Model Paper Set 3 with Solutions

Access to a variety of AP Inter 2nd Year Sanskrit Model Papers Set 3 allows students to familiarize themselves with different question patterns.

AP Inter 2nd Year Sanskrit Model Paper Set 3 with Solutions

Time : 3 Hours
Max.Marks : 100

Note :

  • All questions should be attempted.
  • Question Nos. 1, 2 and 3 should be answered either in the medium of instructions of the candidate or in Sanskrit (Devanagari Script) only.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.

सूचना :
प्रथम, द्वितीय, तृतीय प्रश्नान् विहाय अन्ये सर्वेऽपि प्रश्नाः संस्कृत भाषायामेव समाधातव्याः ।

1. एकस्य श्लोकस्य प्रतिपदार्थं भावं च लिखत ।

अ) दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥
समाधान:
पदच्छेद (Word Division) : दातृत्वं, प्रियवक्तृत्वं, धीरत्वं, उचितज्ञता, अभ्यासेन, न, लभ्यन्ते, चत्वारः, सहजा, गुणाः ।
अन्वयक्रम : दातृत्वं, प्रियवक्तृत्वं, धीरत्वं, उचितज्ञता, अभ्यासेन, न, लभ्यन्ते, चत्वारः, गुणाः, सहजाः ।
अर्थ (Meanings) : दातृत्वम् = generosity, प्रियवक्तृत्वं = speaking sweetly, धीरत्वम् = courage, उचितज्ञता = doing things properly, अभ्यासेन = by practice, न लभ्यन्ते = are not acquired, चत्वारः = these four, गुणाः = qualities, सहजा: = (they are) natural.
भाव (Substance) : The four qualities namely generosity, sweet speech, courage and propriety are not acquired by practice, but are natural.

आ) प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥
समाधान:
पदच्छेद (Word Division) : प्रथमे न, आर्जितं, विद्या, द्वितीये, न, आर्जितं धनम्, तृतीये न, आर्जितं पुण्यं चतुर्थे किं करिष्यति ।
अन्वयक्रम : प्रथमे, विद्या, नं, आर्जितम्, द्वितीये, धनं, न आर्जितम्, तृतीये, पुण्यं, न, आर्जितम्, चतुर्थे किं करिष्यति ।
अर्था (Meanings) : प्रथमे = during the first stage of life, in the first quarter; विद्या = education; न + आर्जितम् = not gained; द्वितीये = in the second stage, second quarter; धनम् = money, ricers; न आर्जितम् = not gained; तृतीये:= in the third stage of life, in the third quarter; पुण्यं = merit; न + आर्जितम् = not gained; चतुर्थे = in the last stage, in the last quarter; किं करिष्यति = what will he do?
भाव (Substance): If a person does not acquire knowledge in the first stage of his life, money in the second stage, and merit in the third stage, what will he do in the last stage?

2. एकं निबन्धप्रश्नं समाधत्त ।

अ) विभीषणोपदेशः इति पाठ्यभाग सारांशं लिखत ?
Answer:
Introduction: The lesson Vibhishanopadesa is an extract from the Yuddhakanda of the Ramayana, written by Valmiki. Vibhishana advises Ravana to send Sita to Rama.

The Advice of Vibhishana: Vibhishana advised Ravana that one should use their might only when the three other methods namely sama, dana and bheda fail. Then also it would work again the weak and already unfortunate enemies. They should not underestimate the enemy. परेषां सहसावज्ञा न कर्तव्या कथञ्चन । They should protect lives. They need not have an unnecessary fight with one who followed Dharma. Sita should be sent to Rama.

Vibhishana advised Ravana to abandon his anger which would destroy his comfort and dharma. Ravana should follow dharma which would increase joy and fame.

The Inauspicious signs: Vibhishana mentioned the various inauspicious signs witnessed since the arrival of Sita. “The milk of the cows has decreased. The mighty elephants have lost their rut. The horses are neighing piteously. The donkeys, camels and mules are shedding tears losing their hair. Flocks of crows are cawing harshly on all sides. Cruel animals have assembled at the gates of the city, and are roaring loudly.”

He compared Sita with a serpent. She had the hood of bosom, poison of worry, fangs of smile, heads of five fingers and a great body. He warned that Ravana would not be spared with life by Rama. Even the Sun, Indra, Yama and other could not protect him.

Friends, who were like enemies : Vibhishana accused the Rakshasas saying that they were enemies in the guise of friends. He said that a minister should weight the strength, loss and gain on both sides, and give a beneficial advice. वदेत् क्षमं स्वामिहितं मन्त्री। He asked whether anyone could stand before the arrows of Rama. He advised that Sita should be sent to Rama along with precious gifts. When Ravana said that he would not have spared if this speech was made by any other person, Vibhishana became angry. He flew in to the space, and said that as a brother Ravana could say anything, but he would not forgive him. He said that people who spoke sweetly could be found easily. But those who gave bitter but beneficial advice, and its listener were hard to be found. अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः | He wished him happiness, and left.

आ) सा मातृभूमिर्मम इति पाठ्यभाग सारांशं लिखत ?
Answer:
Introduction: The lesson Sa Matrubhumirmama was written by Dorbala Prabhakara Sarma. The poet describes the greatness of India in this poem.
Vedabhumi, Jnanabhumi and Dharmabhumi: The poet praises the motherland as a land of Vedas, wisdom, languages, gods, dharma, action, yoga, tapas, rivers, holy places and great people. Here, the cattle of the Vedas show the right path.

The people here are cultured, intelligent, healthy and sweetly speaking. यत्रैताः हृदि जागृताः प्रकृतयः सा मातृभूमिर्मम । The land is prosperous, waters are pure, breeze is purifying and life is friendly.

There are Rik mantras that praise the gods, Yajush mantras that are used in sacrifices, Atharva mantras that show the path of prosperity. This land is full of knowledge with the Vedas, Upanishads, Puranas, Itihasas, Kavyas etc. विद्या यत्र परोपकारविभवाः सा ज्ञानभूमिर्मम | There are different languages belonging to Vanga, Anga, Andhra, Kerala, Maharashtra, Sindhi, Gujarati, Karnataka etc.

Selfless People: The gods of rivers, villages, cities, towns, households, lands and others bestow boons. The lords of quarters such as Indra, Agni, Varuna, Vayu, Kubera, Yama etc. along with Vishnu, Uma and others grant welfare to the people. In a household, the mother takes care of the interests of her husband and children, father works, brothers give relief, teachers preach and the elders offer advice. ग्रमे यत्र गृहे समैक्यपरता सा धर्मभूमिर्मम | The people work selflessly, are engaged in meditation, prayers and contemplation. The wisdom of the sages ensures the welfare of the world, strengthens culture and enriches the knowledge.

Rivers and holy places: Rivers like Ganga, Yamuna, Saraswati, Godavari, Krishna, Narmada etc. remove sins, diseases and obstacles. Mountains such as Hemadri, Rajatadri, Aravali, Mahendra, Himalayas, Sahya etc. embellish this land. There are holy cities such as Kasi, Ayodhya, Puri, Kanchi, Madhura, Avanti, Tirupati, Ahobilam etc. Great sages and poets like Vyasa, Valmiki, Bhrigu, Sankara, Kalidasa, Bhavabhuti etc. belonged to this land.

3. एकं निबन्धप्रश्नं समाधत्त ।

अ) भोजराजाय सालभंजिकया उक्तं विक्रमस्य औदार्यं लिखत |
Answer:
Introduction: The lesson Vikramasya Audaryam is taken from vikramarkacharitam written by Sivadasa. When Bhoja wants to ascend the throne of Vikrama the statue on the fourth step tells this story about the generosity of king Vikrama.

The childless Brahmin:
While Vikramaditya ruled Ujjaini, there was a learned Brahmin in that city, who was virtuous, but who had no children. Once, his wife said to him that there was no heaven for one who had no children सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं भानुना | The Brahmin worshipped Lord Siva. The god appeared in his dream and asked him to perform Pradoshavrata. The Brahmin did so and he begot a son, whom he named Devadatta. When his son grew up, the Brahmin performed his marriage, and went on a pilgrimage to Varanasi.

Devadatta’s help to Vikrama:
Once Devadatta went into the forest to collect fuel sticks for sacrifice. At that time, king Vikrama came to the forest for hunting. There he asked Devadatta the way to the city, even though he knew it.

Devadatta himself led him to the city. The king praised him, and appointed him in his court. One day the king praised Devadatta’s help in the assembly saying that he could never repay his debt.

Devadatta kidnaps the prince:
Devadatta wondered whether the king’s praise was true or false. He wanted to test the words of the king. He kidnapped the prince, and gave one of his ornaments to his servant and sent him to the market to sell it. The king’s men who were searching for the prince caught him, and brought him to the king. When the king asked him, the servant said that he was Devadatta’s servant. The king sent for Devadatta, who said that he killed the prince or money. The members of the court said that Devadatta should be sentenced to death. But the king said that Devadatta rescued him in the forest. One should not find faults in those dependent on him. Hardy महतां गुणदोषचिन्ता | He said that his son died because of his previous deeds only. He honoured Devadatta and sent him away.

Devadatta returned with the prince, and told the king that he wanted to test the words of the king. He praised the generosity of the king, who said that one should not forget the help done to him. यः कृतमुपकारं विस्मरति स एव पुरुषाधमः ।
Thus the statue told Bhoja about the generosity of king Vikrama.

आ) वेङ्कटरावस्य स्वभावं संग्रहेन लिखत ।
Answer:
Introduction: The lesson Bhishajah Bhaishajyam was written by Prof. Pullela Sriramachandra. It is taken from his Sriramachandra-laghukavya-sangraha. This lesson describes the story of a selfish doctor, and the fruit he reaped for his selfishness.

The Villager’s Plea: One day some villagers came to Dr. Venkata Rao, and requested him to attend to a boy who was injured in an accident. Venkata Rao childed them for not coming in time. वैद्योऽपि मानव एवं | He accused them of trying to get treatment done without paying fee. He insulted them saying the boy would be delicate as the baby of a donkey. When they left as the boy was serious क्षणे क्षणे किल परिक्षीयते बालस्य दशा, Venkata Rao thought nothing would happen if one puppy died.

The poor and intelligent Venkata Rao: Venkata Rao was the son of a poor farmer. He was very intelligent and secured a seat in medical college. His father sold their agricultural land for his education. A rich man married his daughter to Venkata Rao. Venkata Rao’s practice also picked up. Along with money, the three defects grew in him. They were considering others as insects, himself as god, and accepting others praise as the truth. When he spoke of his father as a beggar, his father left him and returned to their village.

Marriage was also a business affair for Venkata Rao. विवाहो नाम वणिग्व्यवहार एव । For him money was everything. He never loved his wife. His son Suresh alone became the object of his affection.

Desire for Power: Venkata Rao thought that money was useless without power. He became an MLA twice. But he could not become a minister. He was unhappy about that. He could not win the seat the third time. He blamed the people for that. His hatred for people grew.

Manjuhasini, the Lady Doctor: At that time, Dr. Manjuhasini joined the government hospital there. She was Venkata Rao’s classmate in medical college. She rejected Venkata Rao’s advances. Venkata Rao was hoping that she might have changed now as he became rich.

The death of his son : Venkata Rao received a phone call from Manjuhasini requesting his help in an emergency case. His driver tried to inform him that his son was not there at the school when he went there after getting the brake repaired. Venkata Rao cut him short saying that the boy would have reached home. But when he went to the hospital he saw the same villagers who came to him earlier in the day, and the body of his dead son.

4. त्रयाणां प्रश्नानां समाधानानि लिखत |

अ) कीदृशं वस्तु तथैव तिष्ठति ?
समाधान:
हुतं दत्तं च वस्तु तथैव तिष्ठति ।

आ) नृपश्रियः कीदृशाः ?
समाधान:
नृपश्रियः भुजङ्गजिह्वाचपला ।

इ) द्रोणद्रुपदयोः सम्बन्धः कीदृश: ?
समाधान:
द्रोणद्रुपदयोः स्नेहबन्धः अच्छेद्यः अविभाज्यः च । सः पटुचिक्कणात्मकः अभवत् ।

ई) बालानां कलहः कीदृश: ?
समाधान:
बालानां कलहः तत्कालीनः भवति । बालाः कलहायन्ते अनन्तरं क्रीडन्ते च ।

उ) भोजः कोशाध्यक्षं प्रति किं सूचितवान् ?
समाधान:
कविकुलगुरोः कालिदासस्य सदनं एकलक्षसुवर्णमुद्राः प्रेष्यन्ताम् इति भोजः कोशाध्यक्षं सूचितवान् ।

ऊ) कालिदासेन उक्तस्य श्लोकस्य भावः कः ?
समाधान:
अहं खादन् न गच्छामि, हसन् न जल्पामि, गतं न शोचामि कृतं न स्मरामि, द्वयोः संभाषणमध्ये न प्रविशामि । तेन कथम् अहं मूर्खः भवामि ।

5. द्वयोः संदर्भ व्याख्यानं लिखत ।

अ) परेषां सहसावज्ञा न कर्तव्या कथञ्चन ।
समाधान:
परिचयः – एतत् वाक्यं विभीषणोपदेशः इति पाठ्यभागात् स्वीकृतम् । एषः पाठः रामायणस्य युद्धकाण्डात् गृहीतः । अस्य कविः वाल्मीकिः ।
सन्दर्भः प्रदीयतां दाशरथाय मैथिली इति रावणं प्रति उपदिशन् विभीषणः एवं वदति ।
भावः – परेषां बलानि अपरिमेयानि । तेषां सहसा अवज्ञा न कुर्यात् ।

आ) राज्येन किं तद्विपरीतवृत्तेः प्राणैः उपक्रोशमलीमसैर्वाः ।
समाधान:
परिचयः एतत् वाक्यं ‘धर्मनिष्ठा’ इति पाठ्यभागात् स्वीकृतम्, एषः भागः कालिदासस्य रघुवंश महाकाव्ये पञ्चमसर्गात् स्वीकृतः ।
सन्दर्भः दिलीपः सिरं प्रति एवं वदति ।
भावः अक्षत्रविरुद्धवृत्तेः राज्येन किं प्रयोजनम् निन्दया मलिनयुतं प्राणेन किं प्रयोजनम् ।
विवरणम्ः क्षत्रियः राज्यं पालयति, स्वपराक्रमेन धर्म पालयति, आक्षितान् रक्षति ।

इ) विद्या यत्र परोपकारविभवाः सा ज्ञानभूमिर्मम ।
समाधान:
परिचयः – एतत् वाक्यं सा मातृभूमिर्मम इति पाठ्यभागात् स्वीकृतम् । अस्य कविः श्रीमान् दोर्बल प्रभाकरशर्मा |
सन्दर्भः – मातृभूमेः वैशिष्ट्यं वर्णयन् मम मातृभूमिः ज्ञानभूमिः, धर्मभूमिः इति वदन् कविः एवं वर्णयति ।
भावः – यत्र वेदाः उपनिषदः, पुराणेतिहासाः आयुर्योगधर्मसङ्गीतग्रन्थाः च परोपकारविभवाः भवन्ति सा ज्ञानभूमिः मम मातृभूमिः इति कविः वदति ।

ई) सा संस्कृताख्या सुकृतैकलभ्या ।
समाधान:
परिचय : गतत् वाक्यं ‘नित्रविंशतिः’ इति पाठ्यभागात् स्वीकृतम्’ अस्य पाठ्यभागस्य रचयिता जटावल्लभपुरुषोत्तम शास्त्री ।
सन्दर्भ : गीर्वाणवाण्याः वैभवं वर्णयनन् कविः एवं वदति । संस्कृतभाषा सुधास्रवन्ती, सुरभाषिता, सूच्चारिता, सूक्तिरन्नवार्धिः च ।
भाव : संस्कृतभाषा पुण्यैफलेन एव लभ्या ।
विवरणम् : संस्कृतभाषा अतिप्राचीना, सुधास्रवन्ती च, सूक्तिरत्नै सुशोभिता।

6. द्वयोः ससंदर्भ व्याख्यानं लिखत ।

अ) मृत्युर्वै प्रणिनां ध्रुवः ।
समाधान:
परिचयः एतत-वाक्यं, “मन्दविषसर्पकथा” इति पाठ्यभागात् स्वीकृतम् अस्य पाठ्यभागस्य रचयिता नारायणपण्डितः ।
सन्दर्भः पुत्रशोकं अनुभवन्तं कौण्डिन्यं कपिलः प्रति एवं अवदत् भावः सर्वेषां प्राणिनां मृत्युः निश्चयम्
विवरणम्ः जातस्य मरणं, मृतस्य जननं निश्चयम्, अतः सर्वेषां प्राणिनां मृत्युः ध्रुवम् ।

आ) सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं भानुना ।
समाधान:
परिचय : इदं वाक्यं “विक्रमस्य औदार्यम्” इति पाठ्यभागात् स्वीकृतम् । अस्य पाठस्य रचयित शिवदास ।
सन्दर्भ : ब्राह्मणस्य पत्नी स्व भर्तारं प्रति एवं अवदत् ।
भाव : सत्कुमारिण वशं राज्ञा वसुधा सूर्येण भुवनत्रयं प्रकाश्यन्ते ।
विवरणम् : वाणी व्याकरणेन, हंसमिधुनैः पद्यः, पण्डितैः सभा सुपुत्रेण : कुलं राज्ञा, भूमिः सूर्येण लोकत्रयं विराजन्ते ।

इ) विवाहो नाम वणिग्व्यवहार एव ।
समाधान:
परिचयः वेङ्कटरावस्य भिषजो भैषज्यम् इति पाठ असित अस्य पाठस्य रचयित, श्री पुल्लेल श्रीरामचन्द्रः ।
सन्दर्भः एकः वृद्धः युवकं उद्दिश्य एवं अवदत् ।
भावः परिणयः नाम केवलं वाणिज्यव्यवहारः ।
विवरणम्ः सर्वस्य धनं प्रधानं, सर्वेगुणाः धनं आश्रयन्ति । तद्दत् विवाहः अपि केवलं वाणिज्यमेव ।

ई) राजा तं कनकाभिषेकेण सत्कृतवान् ।
समाधान:
परिचय : एतत् वाक्यम् अप्पय्यदीक्षितेन्द्र इति पाठ्यभागात् स्वीकृतम् । अस्य रचयित्री सङ्का उषाराणी ।
सन्दर्भ : अप्पय्यदीक्षितः शिवार्कमणिदीपिकां अरचयत् । तदा राजा चिनबोकनायकः तं कनकाभिषेकेण सत्कृतवान् । तेन हिरण्येन अप्पय्यः स्वग्रामे शिवालयं निर्मितवान् ।
भाव : राजा अप्पय्यदीक्षितं कनकाभिषेकं कृत्वा सम्मानितवान् ।

7. त्रयाणां प्रश्नानां समाधानानि लिखत ।

अ) नराः क इव रणे सीदन्ति ?
समाधान:
शूराः अपि नराः वालुकासेतवः इव रणे सीदन्ति ।

आ) सुदक्षिणादिलीपौ किमर्थं नन्दिनीधेनोः सेवाम् अकरुताम् ?
समाधान:
सुदक्षिमादिलीपौ सन्तानार्थं – नन्दिनीधेनोः सेवाम् अकुरुताम् ।

इ) पृथिव्यां त्रीणि रत्नानि कानि ?
समाधान:
पृथिव्यां त्रीणि रत्नानि जलं, अन्नं, सुभाषितम् ।

ई) अस्पृशन्नेव वित्तानि कः परेभ्यः प्रयच्छति ?
समाधान:
अस्पृशन्नेव वित्तानि कृपणः परेभ्यः प्रयच्छति ।

उ) सर्वप्राणिनामुपकारकारि किम् ?
समाधान:
सर्वप्राणइनाम् उपकारकारि सुमहत् आर्षविज्ञानामृतम् ।

ऊ) संस्कृताख्या वाणी कीदृशी ?
समाधान:
संस्कृताख्या वाणी सुधासवन्ती, सूक्तिसुरत्नर्वार्धः, सुकाव्यसंदोहनिधिः ।

8. त्रयाणां प्रश्नानां समाधानानि लिखत ।

अ) कौण्डिन्येन मन्दविषः किम् इति शप्तः ?
समाधान:
कौण्डिन्येन मन्दविषः ”अद्य आरभ्य मण्ङ्गकानां वाहनं भविष्यसि ” इति शप्तः ।

आ) ब्राह्मणं प्रति तत्प्रेयसी किं जगाद ?
समाधान:
ब्राह्मणं प्रति तत्प्रेयसी एवं जगाद – अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । सत्पुत्रेणैव कुलं प्रकाशते इति ।

इ) धर्मपालस्य कति पुत्राः ? ते च के ?
समाधान:
धर्मपालस्य त्रयः पुत्रः आसन् । ते च सुमन्त्रः, सुमित्रः कामपालः च ।

ई) वैद्यः श्रीधरं प्रति किमुक्तवान् ?
समाधान:
अधिककार्यभारेण हृद्रोगः प्राप्तः, कञ्चित्कालं विश्रान्तिरपेक्षिता । नियतरूपेण औषधसेवनं करणीयम् – इति वैद्यः श्रीधरम् उक्तवान् |

उ) वेङ्कटरावस्य पिता कः ?
समाधान:
वेङ्कटरावस्य पिता सुब्बरायशास्त्री ।

ऊ) रत्नखेटिश्रीनिवासस्य अभिलाषा का ?
समाधान:
रत्नखेटश्रीनिवासस्य अभिलाषा – अप्पय्यः जेतव्यः, स्वपादयोः पातनीयः चं इति ।

9. एकेन वाक्येन समाधानं दत्त ।

अ) सुखधर्मनाशनं केन भवति ?
समाधान:
सुखधर्मनाशनं कोपेन भवति ।

आ) रघुवंशमहाकाव्यं केन विरचितम् ?
समाधान:
कालिदासेन

इ) सर्वत्र का पूज्यते ?
समाधान:
विद्या

ई) केन सर्वे वशाः भवन्ति ?
समाधान:
द्रव्येण सर्वे वशाः भवन्ति ।

उ) सर्वासु सुतासु कस्याः गुणाः भवन्ति ?
समाधान:
मातुः

10. एकेन वाक्येन समाधानं दत्त ।

अ) हितोपदेशः केन विरचितः ?
समाधान:
नारायणपण्डितेन ।

आ) विक्रमार्कचरितं केन विरचितम् ?
समाधान:
शिवदासेन 1

इ) राजहंसस्य पत्नी का ?
समाधान:
वसुमती

ई) अपर्याप्तः समयः इति पाठ्यभागः केन विरचितः ?
समाधान:
अपर्याप्तः समयः इति पाठ्यभागः राणी सदाशिवमूर्तिना विरचितः ।

उ) भिषजः भैषज्यम् इति पाठ्यांशः केन विरचितः ?
समाधान:
पुल्लेल श्रीरामचन्द्रः

11. अधो निर्दिष्टकथां पठित्वा प्रश्नानां समाधानानि दत्त ।

प्रश्नाः
(1) सिंहस्य नाम किम् ?
समाधान:
सिंहस्य नाम करालकेसरी ।

(2) परिचारकः कः ?
समाधान:
परिचारकः धूसरको नाम सृगालः ।

(3) सृगालः येन सह युद्धं कृतवान् ?
समाधान:
सृगालः हस्तिना सह युद्धं कृतवान् ।

(4) धूसरकः सिंहं प्रति किमब्रवीत् ?
समाधान:
धूसरकः सिंहं प्रति ‘स्वामिन्! बुभुक्षया पीडितोऽहम् पदात्पदमपि चलितुं न शक्नोमि । तत्कथं ते शुश्रूषां करोमि ” इति अब्रवीत ।

(5) सिंहः सृगालं प्रति किमाह ?
समाधान:
सिंहः सृणालं प्रति – “भोः ! गच्छः अन्वेषय किंञ्चित् सत्त्वम् । येनेमाम्ं अवस्थां गतोऽपि व्यापादयामि” ।

12. नामनिर्देशपूर्वकं त्रीणि सन्धत्त ।

अ) जगद् + जननी
समाधान:
जगज्जननी = श्चुत्व सन्धिः

आ) पेस् + टा
समाधान:
पेष्टा = जश्त्व सन्धिः

इ) अच् + अन्तः
समाधान:
अजन्तः = जश्त्व सन्धिः

ई) जगत् + नाथः
समाधान:
जगन्नाथः = अनुनासिक सन्धिः

उ) कः + अपि
समाधान:
=
विसर्ग सन्धिः

ऊ) हरिः + गच्छति
समाधान:
हरिर्गच्छति = विसर्गरेकादेश सन्धिः

13. नामनिर्देशपूर्वकं त्रीणि विघटयत ।

अ) उड्डयनम्
समाधान:
उत् + डयनम् = ष्टुत्व सन्धिः

आ) मनश्चलति
समाधान:
मनस् + चलति = श्चुत्व सन्धिः

इ) षडाननः
समाधान:
षट् + आननः = जश्त्व सन्धिः

ई) तन्मात्रम्
समाधान:
तत् + मात्रम् = अनुनासिक सन्धिः

उ) सोऽपि
समाधान:
सः + अपि = विसर्ग सन्धिः

ऊ) पितुरिच्छा
समाधान:
पितुः + इच्छा = विसर्गरेफादेशः सन्धिः

14. द्वयोः शब्दयोः सर्वविभक्तिरूपाणि लिखत ।

अ) भवत्
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 3 with Solutions 2

आ) सम्पद्
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 3 with Solutions 3

इ) महत्
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 3 with Solutions 4

ई) एतत् (पुं)
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 3 with Solutions 5

15. समासनामनिर्देशपूर्वकं त्रयाणां विग्रहवाक्यानि लिखत ।

अ) अहिंसा
समाधान:
न हिंसा = नञ् तत्पुरुष समासः

आ) लतातन्वी
समाधान:
लता इव तन्वी = उपमानपूर्वपदकर्मधारय समासः

इ) त्रिभुवनम्
समाधान:
त्रयाणां भुवनानां समाहारः = द्विगु समासः

ई) कंसकृष्णौ
समाधान:
कंसः च कृष्णः च = द्वन्द्व समासः

उ) शाकप्रति
समाधान:
शाकस्य लेशः = अव्ययीभाव समासः

ऊ) महाबलः
समाधान:
मह्त् बलम् यस्य सः = द्विपदाबहुव्रीहि समासः

16. अधो निर्दिष्ट पट्टिकामाधारीकृत्य पञ्चसाधुवाक्यानि लिखत ।
AP Inter 2nd Year Sanskrit Model Paper Set 3 with Solutions 1
प्रश्नाः
1. शिवः चित्रं पश्यति ।
2. शिवः देवं पूजयति ।
3. शिवः क्षीरं पिबति ।
4. सः चित्रं पश्यति ।
5. सः देवं पूजयति ।

Leave a Comment