AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

Access to a variety of AP Inter 2nd Year Sanskrit Model Papers Set 1 allows students to familiarize themselves with different question patterns.

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

Time : 3 Hours
Max.Marks : 100

Note :

  • All questions should be attempted.
  • Question Nos. 1, 2 and 3 should be answered either in the medium of instructions of the candidate or in Sanskrit (Devanagari Script) only.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.

सूचना :
प्रथम, द्वितीय, तृतीय प्रश्नान् विहाय अन्ये सर्वेऽपि प्रश्नाः संस्कृत भाषायामेव समाधातव्याः ।

1. एकस्य श्लोकस्य प्रतिपदार्थं भावं च लिखत । (1 × 8 = 8)

अ) परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ||
समाधान:
पदच्छेद (Word Division) : परोक्षे, कार्यहन्तारं, प्रत्यक्षे, प्रियवादिनम्, वर्जयेत्, तादृशं, मित्रं, विषकुम्भं, पयोमुखम् ।
अन्वयक्रम : परोक्षे, कार्यहन्तारं प्रत्यक्षे, प्रियवादिनम्, तादृशं, मित्रं, पयोमुखं, विषकुम्भं इव, वर्जयेत् ।
अर्थ (Meanings) : परोक्षे = behind, कार्यहन्तारं = one who spoils , our work, प्रत्यक्षे = in front of us, प्रियवादिनम् = who speaks sweetly, तादृशम= such, मित्रम् = friend, पयोमुखम = milk topped, with milk at rim, विषकुम्भम् = pitcher of poison, वर्जयेत् = should abandon.
भाव (Substance) : One should abandon such a friend who spoils our work at our back, but speaks sweetly in front of us as he is a vessel filled with poison but having milk at rim.

आ) परोपदेशसमये जनाः सर्वेऽपि पण्डिताः ।
तदनुष्ठानसमये मुनयोऽपि न पण्डिताः ॥
समाधान:
पदच्छेद (Word Division) : परोपदेशसमये, जनाः, सर्वेः, अपि, पण्डिताः, तत्, अनुष्ठानसमये, मुनयः, अपि, न, पंडिताः ।
अन्वयक्रम : सर्वे, जनाः, अपि, परोपदेशसमये, पण्डिताः, तत्, अनुष्ठानसमये, मुनयः, अपि न पण्डिताः ।
अर्था (Meanings) : पर + उपदेशसमये = while advising others; सर्वे अपि = all the; जनाः = people; पंडिताः = are scholars; तत् + अनुष्ठानसमये = while putting into practice; मुनयः अपि = even the sages; न पण्डिताः= are not scholars.
भाव (Substance): While giving advice to others, everyone
acts as a scholar, but while putting it into practice, even the sages are not scholars.

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

2. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) रावणाय विभीषणेन कृतमुपदेशं लिखत ।
Answer:
Introduction: The lesson Vibhishanopadesa is an extract from the Yuddhakanda of the Ramayana, written by Valmiki. Vibhishana advises Ravana to send Sita to Rama.

The Advice of Vibhishana: Vibhishana advised Ravana that one should use their might only when the three other methods namely sama, dana and bheda fail. Then also it would work again the weak and already unfortunate enemies. They should not underestimate the enemy. परेषां सहसावज्ञा न कर्तव्या कथञ्चन । They should protect lives. They need not have an unnecessary fight with one who followed Dharma. Sita should be sent to Rama.

Vibhishana advised Ravana to abandon his anger which would destroy his comfort and dharma. Ravana should follow dharma which would increase joy and fame.

The Inauspicious signs: Vibhishana mentioned the various inauspicious signs witnessed since the arrival of Sita. “The milk of the cows has decreased. The mighty elephants have lost their rut. The horses are neighing piteously. The donkeys, camels and mules are shedding tears losing their hair. Flocks of crows are cawing harshly on all sides. Cruel animals have assembled at the gates of the city, and are roaring loudly.”

He compared Sita with a serpent. She had the hood of bosom, poison of worry, fangs of smile, heads of five fingers and a great body. He warned that Ravana would not be spared with life by Rama. Even the Sun, Indra, Yama and other could not protect him.

Friends, who were like enemies: Vibhishana accused the Rakshasas saying that they were enemies in the guise of friends. He said that a minister should weight the strength, loss and gain on both sides, and give a beneficial advice. वदेत् क्षमं स्वामिहितं मन्त्री | He asked whether anyone could stand before the arrows of Rama. He advised that Sita should be sent to Rama along with precious gifts.

When Ravana said that he would not have spared if this speech was made by any other person, Vibhishana became angry. He flew in to the space, and said that as a brother Ravana could say anything, but he would not forgive him. He said that people who spoke sweetly could be found easily. But those who gave bitter but beneficial advice, and its listener were hard to be found. अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः | He wished him happiness, and left.

आ) मातृभूमेः वैभवं कविः कथं प्रशशंस ?
Answer:
Introduction: The lesson Sa Matrubhumirmama was written by Dorbala Prabhakara Sarma. The poet describes the greatness of India in this poem.

Vedabhumi, Jnanabhumi and Dharmabhumi: The poet praises the motherland as a land of Vedas, wisdom, languages, gods, dharma, action, yoga, tapas, rivers, holy places and great people. Here, the cattle of the Vedas show the right path:

The people here are cultured, intelligent, healthy and sweetly speaking. यत्रैताः हृदि जागृताः प्रकृतयः सा मातृभूमिर्मम । The land is prosperous, waters are pure, breeze is purifying and life is friendly. There are Rik mantras that praise the gods, Yajush mantras that are used in sacrifices, Atharva mantras that show the path of prosperity. This land is full of knowledge with the Vedas, Upanishads, Puranas, Itihasas, Kavyas etc. विद्या यत्र परोपकारविभवाः सा ज्ञानभूमिर्मम | There are different languages belonging to Vanga, Anga, Andhra, Kerala, Maharashtra, Sindhi, Gujarati, Karnataka etc.

Selfless People: The gods of rivers, villages, cities, towns, households, lands and others bestow boons. The lords of quarters such as Indra, Agni, Varuna, Vayu, Kubera, Yama etc. along with Vishnu, Uma and others grant welfare to the people. In a household, the mother takes care of the interests of her husband and children, father works, brothers give relief, teachers preach and the elders offer advice. ग्रमे यत्र गृहे समैक्यपरता सा धर्मभूमिर्मम । The people work selflessly, are engaged in meditation, prayers and contemplation. The wisdom of the sages ensures the welfare of the world, strengthens culture and enriches the knowledge.

Rivers and holy places: Rivers like Ganga, Yamuna, Saraswati, Godavari, Krishna, Narmada etc. remove sins, diseases and obstacles. Mountains such as Hemadri, Rajatadri, Aravali, Mahendra, Hima-layas, Sahya etc: embellish this land. There are holy cities such as Kasi, Ayodhya, Puri, Kanchi, Madhura, Avanti, Tirupati, Ahobilam etc. Great sages and poets like Vyasa, Valmiki, Bhrigu, Sankara, Kalidasa, Bhavabhuti etc. belonged to this land.

3. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

अ) मन्दविषसर्पकथां सङ्ग्रहेण लिखत ।
Answer:
Introduction: The lesson Mandavishasarpakatha is an extract from the Hitopadesa written by Narayana Pandita. This tells the story of an old serpent that devoured the frogs making friendship with them..

The old serpent: There was a serpent named Mandavisha in a ruined forest. Because of its old age, it became unable to search for food, and remained on the bank of a pond. A frog asked him why he did not take food. Then the serpent told his story
.
Kapila’s advice: Once Mandavisha had bitten the son of Kaundinya, a Brahmin from Brahmapura. When the father was crying rolling on the ground, an educated Brahmin Kapila advised him not to weep like that. He said. “Death is certain for those who are born, and birth is certain for those dead. Death is certain, now or hundred years after. मृत्युर्वै प्राणिनां ध्रुवः | Death approaches nearer and nearer day by day. One will not have permanent association with anything, even with his body. “On hearing that, Kaundinya decided to retire to the forests. But Kapila objected to it, saying that there would be evils even in a forest. To the detached one, the

house itself would be a hermitage. निवृत्तरागस्य गृहं तपोवनम् | He said that there was pain only, and not happiness in the world.

Kapila advised Kaundinya to renounce all the associations. If it was not possible, he should associate with the good only. Hi सङ्गो हि भेषजम् । Then the Brahmin cursed the serpent to become a vehicle of the frogs. Hence, Mandavisha arrived there.

Killing the frogs: When the frog informed this to their king, he came and rode on the back of the serpent for some time. The next day, the frog-king permitted the serpent to have the frogs as his food, as he was weak. Then the serpent killed all the frogs one by one, and at last ate the frog-king too.

क्रमशः खादितवान् । मण्डूकनाथमपि भक्षितवान् |
जातस्य हि ध्रुवो मृत्युः
थ्रुवं जन्म मृतस्य चः
अपि स्वेन शरीरेण
किमुतान्येन केननित् ।
निवृत्तरागस्य गृहं तपोवनम्
सतां सङ्गो हि भेषजाम्
स्कन्धेनापि कहेत् शतून्
कार्यमासाद्य बुहिमान्
जातस्य हि ध्रुवो मृत्युः
ध्रुवं जन्म मृतस्य च
संभोगो हि वियोगस्य
संच्वचयति सम्भवम्

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

आ) भिषजः भैषज्यम् इति पाठ्यभागस्य सारांशं संक्षेपेण लिखत ।
Answer:
Introduction: The lesson Bhishajah Bhaishajyam was written by Prof. Pullela Sriramachandra. It is taken from his Sriramachandra laghukavya sangraha. This lesson describes the story of a selfish doctor, and the fruit he reaped for his selfishness.

The Villager’s Plea: One day some villagers came to Dr. Venkata Rao, and requested him to attend to a boy who was in- jured in an accident. Venkata Rao childed them for not coming in time. वैद्योऽपि मानव एव। He accused them of trying to get treatment done without paying fee. He insulted them saying the boy would be delicate as the baby of a donkey. When they left as the boy was serious क्षणे क्षणे किल परिक्षीयते बालस्य दशा, Venkata Rao thought nothing would happen if one puppy died.

The poor and intelligent Venkata Rao: Venkata Rao was the son of a poor farmer. He was very intelligent and secured a seat in medical college. His father sold their agricultural land for his edu- cation. A rich man married his daughter to Venkata Rao. Venkata Rao’s practice also picked up. Along with money, the three defects grew in him. They were considering others as insects, himself as god, and accepting others praise as the truth. When he spoke of his father as a beggar, his father left him and returned to their village.

Marriage was also a business affair for Venkata Rao. विवाहो नाम वणिग्व्यवहार एव । For him money was everything. He never loved his wife. His son Suresh alone became the object of his affection.

Desire for Power: Venkata Rao thought that money was useless without power. He became an MLA twice. But he could not become a minister. He was unhappy about that. He could not win the seat the third time. He blamed the people for that. His hatred for people grew.

Manjuhasini, the Lady Doctor : At that time, Dr. Manjuhasini joined the government hospital there. She was Venkata Rao’s class- mate in medical college. She rejected Venkata Rao’s advances. Venkata Rao was hoping that she might have changed now as he became rich.

The death of his son : Venkata Rao received a phone call from Manjuhasini requesting his help in an emergency case. His driver tried to inform him that his son was not there at the school when he went there after getting the brake repaired. Venkata Rao cut him short saying that the boy would have reached home. But when he went to the hospital he saw the same villagers who came to him earlier in the day, and the body of his dead son.

4. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) कीदृशं वस्तु तथैव तिष्ठति ?
समाधान:
हुतं दत्तं च वस्तु तथैव तिष्ठति ।

आ) कर्णभारं केन विरचितम् ?
समाधान:
कर्णभारं भासेन विरचितम् ।

इ) केन द्रुपदः गर्वान्धः जातः ?
समाधान:
द्रुपदः धनश्रिया गर्वान्धः जातः । एवम् अर्जुनः उक्तवानथ् ।

ई) बालानां कलहः कीदृश: ?
समाधान:
बालानां कलहः तत्कालीनः भवति । बालाः कलहायन्ते अनन्तरं क्रीडन्ते च ।

उ) कालिदासश्लोके भोजेन प्राप्तं समाधानं किम् ?
समाधान:
कालिदासश्लोकेन भोजेन प्राप्तं समाधानम् एवम् अस्ति – द्वयोः सम्भाषणकर्त्रीः मध्ये सूचनां विना न प्रविशेत् इति ।

ऊ) भोजः कोशाध्यक्षं प्रति किं सूचितवान् ?
समाधान:
कविकुलगुरोः कालिदासस्य सदनं एकलक्षसुवर्णमुद्राः प्रेष्यन्ताम् इति भोजः कोशाध्यक्षं सूचितवान् ।

5. द्वयोः ससंदर्भ व्याख्यानं लिखत | (2 × 3 = 6)

अ) अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः |
समाधान:
परिचयः – एतत् वाक्यं विभीषणोपदेशः इति पाठ्यभागात् स्वीकृतम् । एषः पाठः रामायणस्य युद्धकाण्डात् गृहीतः । अस्य कविः वाल्मीकिः ।
सन्दर्भः – प्रदीयतां दाशरथाय मैथिली इति रावणं प्रति उपदिशन् विभीषणः एवं वदति ।
भावः – लोके प्रियवादिनः जनाः सुलभाः भवन्ति । परन्तु अप्रियस्य हितस्य वक्ता, श्रोता च दुर्लभः एव ।

आ) पिण्डेष्वनास्था खलु भौतिकेषु ।
समाधान:
परिचयः – एतत् वाक्यं ‘धर्मनिष्ठा’ इति पाठ्यभागात् स्वीकृतम्, एषःभागः कालिदासस्य रघुवंश महाकाव्ये पञ्चमसर्गात् स्वीकृतः ।
सन्दर्भः – दिलीपः सिंहं प्रति एवं उक्तवान् |
भावः – पृथिव्यादि भूतविकारेषु शरीरेषु अनपेक्षा खलु ।
विवरणम्ः – हे सिंह ! मम थशोरुप शरीरे दयालुः भव । देहं अशाश्वतम्, कीर्तिरेव शाश्वतम् ।

इ) यत्रैताः हृदि जागृताः प्रकृतयः सा मातृभूमिर्मम |
समाधान:
परिचयः – एतत् वाक्यं सा मातृभूमिर्मम इति पाठ्यभागात् स्वीकृतम् । अस्य कविः श्रीमान् दोर्बल प्रभाकरशर्मा |
सन्दर्भः – मातृभूमेः वैशिष्ट्यं वर्णयन् मम मातृभूमिः ज्ञानभूमिः धर्मभूमिः इति वदन् कविः एवं वर्णयति ।
भावः – मम मातृभूमिः क्षेमकरी, तत्र जलं शुचि, जीवनं स्नेहात्मकं, मनः सुरचनं इति कविः वदति । यत्र प्रकृतयः हृदि अवबोधितः सा मम मातृभूमिः इति कविः वदति ।

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

ई) भृत्या हि पक्त्री वद किं न सा स्त्री ।
समाधान:
परिचय : गतत् वाक्यं ‘नित्रविंशतिः’ इति पाठ्यभागात् स्वीकृतम्’ अस्य पाठ्यभागस्य रचयिता जटावल्लभपुरुषोत्तम शास्त्री ।
सन्दर्भ : लोके चित्रविषयान् वर्णयन् कविः एवं वदति । मम सुता महानसे न निरोधनीया, स्त्रियः पूज्याः इति चित्रं वदन्ति । तर्हि भूक्तिः कथं सिद्ध्यति इति कविः पृच्छति ।
भाव : या भृत्या पचति सा स्त्री नास्ति किम् ?
विवरणम् : मदीया कन्या महानसे नैव पाकं कराति ? स्त्रियः पूज्याः, इति वदन्ति, भृत्या पाचिका स्त्री कि ? वद ।

6. द्वयोः ससंदर्भ व्याख्यानं लिखत | (2 × 3 = 6)

अ) निवृत्तरागस्य गृहं तपोवनम् ।
समाधान:
परिचयः एतत-वाक्यं, ”मन्दविषसर्पकथा” इति पाठ्यभागात् स्वीकृतम् अस्य पाठ्यभागस्य रचयिता नारायणपण्डितः ।
सन्दर्भः तपःकर्तुं बनाय प्रस्थितं कौण्डिन्यं प्रति कपिलः एवं अवदत् । भावः विरक्तस्य जनस्य गृहमेव तपोवल तुल्यम् ।
विवरणम्ः सर्वे पञ्चेन्दियाणि वशेयुः, तदा एव तस्य शान्तिः सिध्यति, तस्मिन् समये गृहः एव तपोवनसदृशम् ।

आ) यः कृतमुकारं विस्मरति स एव पुरुषाधमः ।
समाधान:
परिचय : इदं वाक्यं “विक्रमस्य औदार्यम्” इति पाठ्यभागात् स्वीकृतम् । अस्य पाठस्य रचयित शिवदास ।
सन्दर्भ : राज्ञः वचनं क्षुत्वा एकः एवं अवदत् ।
भाव : यः कृतं उपकारं विस्मरति सः मानवः पुरुषाधभः भवति ।
विवरणम् : नारिकेल वृक्षः पीतं तोयं स्मृत्वा नरागां अमृततुल्यं जलं ददाति यः मानवः परैः कृतं उपकारं विस्मरति सः मानवः पुरुषाधमः भवति ।

इ) वैद्योऽपि मानव एव ।
समाधान:
परिचयः वेङ्कटरावस्य भिषजो भैषज्यम् इति पाठ असित अस्य पाठस्य रचयित, श्री पुल्लेल श्रीरामचन्द्रः ।
सन्दर्भः वेङ्कटरावः ग्रामीणं प्रति एवं अवदत् ।
भावः वैद्यः अपि चरः एव ।
विवरणम्ः अरे भूर्ख ! स्वसुखनिन्तैव युषमाकम् वैद्यः मानवमात्र एव ।

ई) अप्पय्यः साक्षात् परमशिवस्य अवतारः ।
समाधान:
परिचय : एतत् वाक्यम् अप्पय्यदीक्षितेन्द्र इति पाठ्यभागात् स्वीकृतम् । अस्य रचयित्री सङ्का उषाराणी ।
सन्दर्भ : केचन जनाः अन्तिमसमये अप्पय्यदीक्षितम् चिदम्बरे नटराज- प्रतिमायां लीयमानम् अपश्यन् । तस्मिन्नेव समये गृहे अप्पय्यः प्राणविहीनः अभवत् । तेन सः परमेश्वरस्य अवतारः इति विज्ञाः मन्यन्ते स्म ।
भाव : अप्पय्यः साक्षात् परमेश्वरस्य अपरः अवतारः एव ।

7. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) कदा प्रभृति अशुभानि निमित्तानि दृश्यन्ते ?
समाधान:
यदा प्रभृति सीता आगता तदा प्रभृति अशुभानि निमित्तानि दृश्यन्ते ।

आ) दिलीपेन सेव्यमानं नन्दिनीधेनुं कः चकर्ष ?
समाधान:
दिलीपेन सेव्यमानं नन्दिनीधेनुः सिंहः चकर्ष ।

इ) व्याधितस्य मित्रं किम् ?
समाधान:
व्याधितस्य औषधं मित्रम् ।

ई) देवः कुत्र सहायकृते भवति ?
समाधान:
उद्यमं, साहस, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः यत्र वर्तन्ते तत्र सहायकृत् भवति ।

उ) मानवानां प्रकृतिशुभगुणाः के ?
समाधान:
क्षान्तिः, संस्कारगन्धः, संतृप्तिः, मृदुवाक् इत्यादयः मानवानां प्रकृतिगुणाः ।

ऊ) अमर्त्यवाण्याः मातृता कथम् आगता ?
समा.
सर्वासुभाषासु अमर्त्य वाज्यः गुणाः सन्ति, अतः अमर्त्यवाण्याः मातृता आगता ।

8. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6)

अ) हितोपदेशे कति भागाः सन्ति ? ते च के ?
समाधान:
हितोपदेशे चत्वारः भागाः सन्ति । ते
1. मित्रलाभः 2. मित्रभेदः 3. विग्रहः 4. सन्धिः

आ) विक्रमेण पृष्टः भृत्यः किम् उत्तरमदात् ? –
समाधान:
विक्रमेण पृष्टः भृत्यः एवम् उत्तरम् अदात् – अहं देवदत्तस्य भृत्यः । एतदाभरणं विक्रीय धनमादाय इति प्रेषितः अस्मि । इति ।

इ) मानसारः कथं गदां प्राप्तवान् ?
समाधान:
मानसारः परमेश्वरं समाराध्य सन्तुष्टात् तस्मात् गदां प्राप्तवान् ।

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

ई) श्रीधरः स्वमातुः मरणसमये किं कुर्वन्ना सीत् ?
समाधान:
श्रीधरः स्वमातुः मरणसमये विश्वविद्यालये शोधग्रन्थसमर्पणकार्यं कुर्वन् आस्ते ।
उ) प्रभुत्वचिकित्सालये नियोगेनागता भिषगङ्गना का ?
समाधान:
प्रभुत्वचिकित्सालये नियोगेनागता भिषगाङ्गना आत्मनः सहाध्यायिनी भिषगङ्गला ।

ऊ) अप्पय्यदीक्षितः आन्ध्रभाषां कथं प्रशशंस ?
समाधान:
आन्ध्रत्वम् आन्ध्रभाषा च नाल्पस्य तपसः फलम् इति अप्पय्यः आन्ध्रभाषां प्रशसंश

9. एकेन वाक्येन समाधानं दत्त । (5 × 1 = 5)

अ) केषां बलानि अमेयानि ?
समाधान:
परेषां बलानि अमेयानि ।

आ) दिलीपस्य धर्मपत्नी का ?
समाधान:
सुदक्षिणा

इ) कैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ?
समाधान:
मूढैः

ई) मूर्खस्य कति चिह्नानि भवन्ति ?
समाधान:
मूर्खस्य पञ्च चिह्नानि भवन्ति ।

उ) चित्रविंशतिः इति पाठ्यभागः कस्मात् स्वीकृतः ?
समाधान:
गीर्वाणवाणी – चित्रलोकः

10. एकेन वाक्येन समाधानं दत्त । (5 × 1 = 5)

अ) कौण्डिन्यस्य पुत्रः कः ?
समाधान:
सुशीलः

आ) कुमारमानीय राज्ञे कः ददौ ?
समाधान:
देवदत्तः

इ) राजवाहनः कस्य पुत्रः ?
समाधान:
राजहंसस्य

ई) श्रीधरस्य मातुः नाम किम् ?
समाधान:
श्रीधरस्य मातुः नाम वेदवती ।

उ) वेङ्कटरावस्य पत्नी का ?
समाधान:
सुशीला

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

11. अधो निर्दिष्टं कथां पठित्वा प्रश्नानां समाधानानि दत्त | (5 × 1 = 5)

अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्पटीवृक्षः । तस्य कोटरे दैव-दृर्विपाकात् गलितनखनयनो जरद्गवनामा गृध्रः प्रतिक्सति । अथ कृपया तज्जीवनाय तद् वृक्षवासिनः पक्षिणः स्वाहारात् किञ्चित् उद्धृत्य तस्मै ददति । तेन असौ जीवति । तेषां शाबकरक्षां च करोति । अथ कदाचित् दीर्घकर्णनामा मार्जारः पक्षिशाबकान् भक्षयितुं तत्र आगतः । ततस्तम् आयान्तं दृष्ट्वा पक्षिशाबकैः भयार्तैः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेण उक्तम् “कोऽयमायाति” ? इति । दीर्घकर्णो गृध्रमवलोक्य सभयमाह ” हा हतोऽस्मि । यतोऽयं मां व्यापादयिष्यति” इति ।

प्रश्नाः
1. पर्पटीवृक्षः कुत्रास्ति ?
समाधान:
पर्पटीवृक्षः भागीरथीतीरे गृध्रकूटनाम्नि पर्वते अस्ति ।

2. वृक्षस्य कोटरे कः प्रतिवसति ?
समाधान:
वृक्षस्य कोटरे जरद्गवनाम गृध्रः प्रतिवसति ।

3. मार्जारः किमर्थं तत्र आगतः ?
समाधान:
मार्जारः पक्षिशाबकान् भक्षयितुं तत्र आगतः ।

4. कोलाहलः कैः कृतः ?
समाधान:
कोलाहलः पक्षिशाबकैः कृतः ।

5. दीर्घकर्णोः गृधमवलोक्य किमाह ?
समाधान:
दीर्घकर्णो गृध्रमवलोक्य “हा हतोऽस्मि । यतोऽयं मां व्यापादयिष्यति” इति ।

12. नामनिर्देशपूर्वकं त्रीणि सन्धत्त । (3 × 2 = 6)

अ) शरत् + चन्द्रः
समाधान:
शरच्चन्द्रः = श्चुत्व सन्धिः

आ) तत् + टीका
समाधान:
तट्टीका = ष्टुत्व सन्धिः

इ) षट् + आननः
समाधान:
षडाननः = जश्त्व सन्धिः

ई) तत् + मात्रम्
समाधान:
तन्मात्रम् = अनुनासिक सन्धिः

उ) शिवः + अहम्
समाधान:
शिवोऽहम् = विसर्ग सन्धिः

ऊ) पितुः + इच्छा
समाधान:
पितुरिच्छा = विसर्गरेफादेश सन्धिः

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

13. नामनिर्देशपूर्वकं त्रीणि विघटयत । (3 × 2 = 6)

अ) मनश्चलति
समाधान:
मनस् + चलति = श्चुत्व सन्धिः

आ) रामष्टीकते
समाधान:
रामस् + टीकते = ष्टुत्व सन्धिः

इ) वागीशः
समाधान:
वाक् + ईशः = जश्त्व सन्धिः

ई) जगन्नाथः
समाधान:
जगत् + नाथः = अनुनासिक सन्धिः

उ) सोऽपि
समाधान:
सः + अपि = विसर्ग सन्धिः

ऊ) नृपतिर्जयति
समाधान:
नृपतिः + जयति = विसर्ग सन्धिः

14. द्वयोः शब्दयोः सर्वविभक्तिरूपाणि लिखत । (2 × 6 = 12)

अ) वणिक्
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions 2

आ) सरित्
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions 3

इ) महत्
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions 4

ई) यद् (पुं)
समाधान:
AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions 5

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions

15. समासनामनिर्देशपूर्वकं त्रयाणां विग्रहवाक्यानि लिखत । (3 × 2 = 6)

अ) व्याघ्रभीतः
समाधान:
व्याघ्रात् भीतः = पंचमी तत्पुरुष समासः

आ) लतातन्वी
समाधान:
लता इव तन्वी = उपमान पूर्वपद कर्मधारय समासः

इ) नवरात्रम्
समाधान:
नवानां रात्रीणां समाहारः = द्विगु समासः

ई) रामलक्ष्मणौ
समाधान:
रामः च लक्ष्मणः च = द्वन्द्व समासः

उ) प्रत्यक्षम्
समाधान:
अक्षणोः समीपे = अव्ययीभाव समासः

ऊ) उपदशाः
समाधान:
दशानां समीपे ये सन्ति ते = संख्योत्तरपद बहुव्रीहि समासः

16. अधो निर्दिष्ट पट्टिकामाधारीकृत्य पञ्चसाधुवाक्यानि लिखत । (5 × 1 = 5)

AP Inter 2nd Year Sanskrit Model Paper Set 1 with Solutions 1
समाधान:
1. कविता पाठं अपठत् ।
2. राजेशः देवं अनमत् ।
3. त्वं क्षीरं अपिब: ।
4. रामः देवं अनमत् ।
5. अहं पाठं अलिखम् ।

Leave a Comment