TS Inter 2nd Year Sanskrit Model Paper Set 8 with Solutions

Self-assessment with TS Inter 2nd Year Sanskrit Model Papers Set 8 allows students to take charge of their own learning.

TS Inter 2nd Year Sanskrit Model Paper Set 8 with Solutions

Time : 3 Hours
Max Marks : 100

Note :

  • All questions should be attempted.
  • Question Nos. 1, 2 and 3 should be answered either in the medium of instructions of the candidate or in Sanskrit (Devanagari Script) only.
  • The remaining questions should be answered in Sanskrit (Devanagari Script) only.

सूचना : प्रथम, द्वितीय, तृतीय प्रश्नान् विहाय अन्ये सर्वेऽपि प्रश्नाः संस्कृतभाषायामेव समाधातव्याः ।

1. एकस्य श्लोकस्य प्रतिपदार्थं भावं च लिखत । (1 × 6 = 6)

अ) यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।
तथा तथास्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥
समाधान:
पदच्छेदः (Word Division) यथा यथा हि पुरुषः कल्याणे कुरुते मनः तथा तथा+अस्य सर्व+अर्थाः सिद् ध्यन्ते न + अत्र संशयः ।

अर्थाः (Meanings) पुरुषः = A man; यथा यथा = whenever; कल्याणे = in auspicious things; मनः = mind; कुरुते हि = fixes; अस्य = his; `सर्व + अर्थाः = all desires; तथा तथा = then; सिद्ध्यन्ते = are fulfilled; अत्र = here; संशय: = doubt; न = is not there.

भाव: (Substance) Whenever man fixes his mind on doing good things, then all his desires will be fulfilled. There is no doubt in it.

आ) चक्रमेकं निरालम्बो मार्गोऽनूरुश्च सारथिः ।
तथाप्येति सदा भानुः महतां किं नु दुष्करम् ॥
समाधान:
पदच्छेदः (Word Division)चक्रम् एकम्, निरालम्बः, मार्गः + अनूरुः+च सारथिः, तदा+अपि एति सदा भानुः महताम्, किम्, नु दुष्करम् |

अर्थाः (Meanings) एकम् = one; चक्रम् = wheel; निरालम्ब: without support; मार्गः = path; सारथिः च = and the driver is; अनूरुः = Anuru, one having no legs; तदा अपि = Even then ; भानुः = the sun;सदा = always; एति = moves; महताम् = to the great; दुष्करम् = impossible; किम् नु = what indeed ?

भावः (Substance) There is only one wheel to the chariot, the path has no support, and the driver has no legs. Still, the sun always goes round. What is impossible to the great?

2. एकं निबन्धप्रश्नं समाधत्त । (पद्यभागात्) । (1 × 6 = 6)

अ) कुशस्य सरयूविहारं तत्परिणामं च विवृणुत ।
Answer:
Introduction: The lesson Kumudvati parinaya is an extract from the sixteenth canto of Raghuvamsa. The poet was Kalidasa, who lived in 1st century B.C. Kalidasa wrote three dramas and four poems.

Kusa’s water sport: Kusa became the king of Ayodhya after Sri Rama ascended to heaven. When summer set in with days becoming hotter, and nights becoming shorter, he desired to go for swimming in the river Sarayu along with his wife. He got tents erected on the riverbank and crocodiles removed from the waters. He enjoyed in the river just as Indra in the Akasa Ganga.

Loss of the bracelet: While Kusa was swimming, his bracelet of victory, passed on to him along with the kingdom by Sri Rama slipped into the waters unnoticed. When Kusa came out of the river, he immediately noticed the loss of the bracelet even before he finished dressing. Kusa considered flowers and ornaments in the same way. स तुल्यपुष्पाभरणो हि धीरः । Still, he was dejected as it was a charm of victory, and was worn by his father. He ordered skillful divers to search for it. Their search was in vain. They told him that the greedy serpent king Kumuda must have taken it. Kusa got angry and aimed Garuda arrow to destroy the serpents. The river got agitated at that.

Kumuda’s offer : Kumuda then came out of the river along with a young woman. He had the ornament in his hand. On seeing him, Kusa withdrew his arrow, and calmed down. प्रहेष्वनिर्बन्धरुषो हि सन्तः । He offered it to Kusa. मुर्धाभिषिक्तं कुमुदो बभाषे । He said that his sister Kumudvati threw a ball up while playing. Then she saw this bracelet falling down like a shooting star, and took it. He requested Kusa to accept his sister. When Kusa agreed, their marriage was performed.

आ) देवगिरिनाथः महादेवः रुद्रमाम्बया कथं पराजितः ?
Answer:
Introduction: The lesson Rudrama Devi was written by Sri D. Venkataramacharya. It is taken from the author’s poem Silpasri. The present lesson describes Rudrama’s victory over Mahadeva, the ruler of Devagiri.

Queen of Kakati Kingdom: When the king of Kakati kingdom became old, his minister advised him to install his daughter Rudrama as the queen. It would make the kingdom along with the subjects pleased. निजधरां मुदितां कुरु सप्रजाम् ।

The king felt happy at that suggestion, and made announcement to that effect. On an auspicious day, Rudrama was made the queen while the priests chanted mantras, and water from holy rivers and oceans was sprinkled on her. The pious queen became successful as people and feudatory lords paid their taxes willingly. The Jealous Enemies’: However, Harihara and Murari became jealous of her success. The king of Devagiri lured them by his crooked ways. He said that a weak.woman insulted them. The ruler of Devagiri, who was proud of his army attacked Rudrama. समभियान्त्य्यरयो विभियोऽधियः ।

At that time, Rudrama went to worship Siva. On getting the news that the city was under siege, she returned with limited forces to the city. When she blew her conch, the soldiers and feudatory kings understood that it was their queen, and blew their conches.

The Warrior Queen: The queen and her soldiers attacked the enemy from opposite sides. Rudrama threw her sword and killed the mahout of Mahadeva’s elephant. The king of Devagiri jumped in to another chariot. Rudrama killed the charioteer and the horses, and broke his string and flag. नृपाग्रणी तंविश्यं चकार | The Devagiri ruler and his followers ran away from the battlefield. He understood that women were not weak.

3. एकं निबन्धप्रश्नं समाधत्त । (गद्यभागात्) (1 × 6 = 6)

अ) हर्षवर्धन राज्यश्रियं कथम् अरक्षत् ?
Answer:
Introduction: The lesson Bhratruvatsalyam is an extract from Harshacharita written by Bana. Bana was the court poet of king Harshavardhana who ruled Sthaneswar in the seventh century AD. The present lesson describes how Harshavardhana saved his sister, Rajyasri, who was about to enter fire.

Rajyasri’s Plight: When Harshavardhana enquired the messenger Bhandi about his sister Rajyasri, he latter told him that after the death of the king’s elder brother Rajyavardhana, Gupta prisoned Rajyasri. However, she escaped from there, and entered the Vindhya forest. Then Harsha decided to go in search of her.

Meeting with Divakaramitra:While Harsha was searching for her, he came to know from a tribal boy Nirghata that the Buddhist teacher Divakaramitra might know about her. Harsha thought that he must be the friend of Rajyasri’s husband who became a monk at a young age. He met him and told him that he lost all his relatives except his younger sister. She lost her husband and while wandering, entered the Vindhya forest. He asked him whether he knew anything about her.

Saving Rajyasri: At that very moment one of the monk’s disciples came there and reported that he met a woman in the forest who was about to enter the fire as she lost her father and husband. The king understood that it was his sister, and asked the monk to show the way. They reached the place where Rajyasri was, and the king stopped her. On seeing her brother, she wept for a long time. Divakaramitra gave water for washing her face, and advised her to go to home. Harsha spent the night there, and later accompanied by his sister, reached his camp.

आ) वृक्षाणां रक्षणे केसरसिंहस्य श्रद्धां विशदयत ।
Answer:
Introduction: The lesson Vriksharakshika Pitamahi was written by Padma Sastri. It is taken from the author’s Sanskrita kathasatakam Part 1. This lesson narrates the importance of planting the trees.

Kesara Simha’s Grandmother: Kesara Simha lived with his parents in one of the valleys of Kasmir. His grandmother was interested in planting trees. She would cover the trees with grass during winter to protect them from snow. She advised Kesara Simha to plant trees if he wanted to eat fruits. By that, he would get merit. Mother Earth would be pleased. पृथिवी अनेन प्रसन्ना भवति | They would get flowers, fruits and wood. Influenced by the words of his grandmother, Kesara Simha also planted trees, and took care of them. Five years later grandmother died.

Kesara Simha’s Dreams: One day, Kesara’s grandmother appeared in his dream, and consoled him. She looked young. She advised him to plant trees everyday so that he could forget her. प्रत्यहं नूतनान् वृक्षानारोपय | Kesara Simha woke up and started to take care of trees. His grandmother again appeared in his dream and offered him delicious fruits in a silver bowl.

Grandmother’s Advice: After many days grandmother appeared in Kesara Simha’s dream sitting on a throne like a celestial damsel. She was pleased as he planted many trees. She said that from that day onwards there would be no disease in the village. As trees would give pure air, there would be the benefit of health. The nymphs who appeared there took him in chariot to see the clear streams and trees full of fruits and flowers. His grandmother advised him that trees alone were the most important ones in this world. अस्मिन् संसारे वृक्षाणामेव प्राधान्यं वर्तते । They would give pure air, water and soil. If the trees were cut indiscriminately, earth would heat up, snow would melt, and oceans would flood the earth. People would suffer. She also advised that education was necessary to know the secrets. अतः पठनमावश्यकं वर्तते ।

Kesara Simha took a firm decision that he would protect the world by growing trees.

4. द्वयोः प्रश्नयोः समाधानानि लिखत (उपवाचकात्) । (2 × 4 = 8)

अ) अमात्यराक्षसः किं कृत्वा नगरादपक्रान्तः ?
समाधान:
परिचय : मुद्राराक्षसम् इति पाठ्यभागः विशाखदत्तस्य मुद्राराक्षसनाटकस्य प्रथमाङ्कात् स्वीवृत्तः । अत्र नन्दवंशनिर्मूलनस्य अनन्तरं चाणक्येन चन्द्रगुत्पस्य कृते कृताः प्रयत्नाः वर्णिताः ।
अमात्यराक्षसः मित्रस्य चन्दनदासस्य गृहे कलत्रं न्यासीकृत्य नगरादपक्रान्तः ।

आ) चाणक्येन किमर्थं यथाशक्ति प्रयत्नः क्रियते ?
समाधान:
परिचय : मुद्राराक्षसम् इति पाठ्यभागः विशाखदत्तस्य मुद्राराक्षसनाटकस्य प्रथमाङ् कात् स्वीकृतः । अत्र नन्दवंशनिर्मूलनस्य अनन्तरं चाणक्येन चन्द्रगुप्तस्य कृते कृताः प्रयत्नाः वर्णिताः ।
अमात्यराक्षसः कथं चन्द्रगुप्तस्य साचिव्यग्रहणम् अङ्गीकरोति इति चाणक्येन प्रयत्नः क्रियते ।

इ) ब्रह्मचारी कुत्र उषितवान् ? किमर्थम् ?
समाधान:
परिचय : न्यासरक्षां इति पाठ्यभागः स्वप्नवासवदत्तम् इति नाटकस्य प्रथमाङ्कः । अस्य कविः भासः ।
ब्रह्मचारी राजगृहवासी । वेदाध्ययनार्थं सः लावणकम् इति ग्रामे उषितवान् । सः ग्रामः वत्सभूमौ आसीत् । तत्र ग्रामदाहेन वासवदत्ता दग्धा इति सः अवदत् ।

ई) कश्यपेन किमिति निश्चितम् ?
समाधान:
परिचय : आनूरवम् इति रूपकम् श्रीमता कोगण्टि सीतारामाचार्येण विरचितम् । अस्मिन् सूर्यस्य सारथेः अनुरोः जन्मादिकं वर्णितम् ।
कुमारयुगले एकः सवित्रे देयः इति कश्यपेन निश्चितम् । स एव द्युतिमान् अनूरुः ।

5. द्वयोः ससंदर्भ व्याख्यानं लिखत । (पद्यभागात्) (2 × 3 = 6)

अ) प्रवेष्वनिर्बन्धरुषो हि सन्तः ।
समाधान:
परिचय : एतत् वाक्यं कुमुद्वतीपरिणयः इति पाठ्यभागात् स्वीकृतम् । एषः पाठ्यांशः रघुवंशे षोडशसर्गात् गृहीतः । अस्य कविः कालिदासः ।
सन्दर्भ : सरयूनद्याः पतितं जैत्राभरणम् अलभमानः कुशः भुजङ्गवधाय गारुत्मतम् अस्त्रं समाददे । तदा नागराजः कुमुदः आभरणहस्तः सन्, कुमुद्वतीसहितः बहिः अगच्छत् । तं दृष्ट्वा कुशः अस्त्रं प्रतिसञ्जहार । विनीतेषु सत्पुरुषाः कोपं न प्रदर्शयन्ति ।
भाव : विनीतेषु जनेषु सत्पुरुषाः कोपं न प्रदर्शयन्ति ।

आ) आस्तामयं मे युवराजभावः ।
समाधान:
परिचय : एतत् वाक्यं विक्रमस्य औदार्यम् इति पाठ्यभागात् स्वीकृतम् । अस्य कविः बल्हणः । अयं पाठ्यभागः विक्रमाङ्कदेवचरितमिति काव्यात् गृहीतः । . सन्दर्भ : चालुक्यराजः आहवमल्लः स्वस्य द्वितीयपुत्रं विक्रमाङ्कं युवराजं कर्तुम् ऐच्छत् । परन्तु कुमारः न अङ्गीकृतवान् । मम आज्ञां सर्वे राजानः पालयन्ति । त्यागभोगयोः संपद् व्ययीकरोमि। अहं युवराजो न भवामि इति उक्तवान् ।
भाव : मम युवराजत्वम् आस्ताम् ।

इ) समभियान्त्यरयो विभियोऽधियः ।
समाधान:
परिचय : एतत् वाक्यं रुद्रमदेवी इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता श्री डी. वेङ्कटरामाचार्यः ।
सन्दर्भ : काकतीयराजः स्वपुत्रीं रुद्रमदेवीम् राज्ये अभिषिक्तवान् । तदसहमानाः देवगिरिराजादयः वयम् अबलया अवमानिताः इति संचिन्त्य ताम् अभियौ ।
भाव : भयहीनाः मूर्खाः शत्रवः अभिद्रवन्ति ।

ई) स्तम्भेऽस्ति श्रीपतिर्विष्णुः ।
समाधान:
परिचय : एतत् वाक्यं नृसिंहाविर्भावः इति पाठ्यभागात् स्वीकृतम् । अस्य कविः डा. के. सुधाकररावः ।
सन्दर्भ : हिरण्यकशिपुः स्वपुत्रं प्रह्लादम् अवदत् यत् अस्मिन् स्तम्भे हरिं दर्शय । तं गदया हनिष्यामि । सः कुत्रास्ति इति । प्रह्लादः अवदत् यत् सः स्तम्भे अस्ति इति ।
भाव : विष्णुः अस्मिन् स्तम्भे अस्ति ।

6. द्वयोः ससंदर्भ व्याख्यानं लिखत । (गद्यभागात्) (2 × 3 = 6)

अ) असौ दस्युः ।
समाधान:
परिचय : एतत् वाक्यं सोमदत्तचरितम् इति पाठ्यभागात् स्वीकृतम् । अस्य कविः दण्डी । एषः पाठ्यभागः कवेः दशकुमारचरितात् गृहीतः ।
सन्दर्भ : विप्राय माणिक्यं दत्वा सोमदत्तः निद्रावशं गतः । तदनु सः विप्रः कशाघातचिह्नितः सन् भटैः सह आगत्य सोमदत्तम् अयमेव चोरः इति अदर्शयत् ।
भाव : अयम् चोरः ।

आ) महानेवासौ देवं द्रष्टुमिच्छामि ।
समाधान:
परिचय : एतत् वाक्यं सुहृद्भेदः इति पाठ्यभागात् स्वीकृतम् । अस्य कविः नारायणपण्डितः । एषः पाठ्यभागः हितोपदेशात् स्वीकृतः ।
सन्दर्भ : दमनककरटको सञ्जीवकं पिङ्गलसमीपम् अनीतवन्तौ । तौ दृष्ट्वा पिङ्गलकः अपृच्छत् यत् सः अपूर्वः जन्तुः दृष्टः वा इति । तदा दमनकः उक्तवान् यत् स एव भवन्तं द्रष्टुम् इच्छति इति ।
भाव : महान् अयं जन्तुः स्वामिनं द्रष्टुम् इच्छति ।

इ) अरे मुर्खाः, सर्वदा स्वसुखचिन्तैव युष्माकम् ।
समाधान:
परिचय : एतत् वाक्यं भिषजः भैषज्यम् इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता श्रीमान् पुल्लेल श्रीरामचन्द्रमहोदयः ।
सन्दर्भ : एकस्मिन् दिने केचन ग्रामीणाः वेङ्कटरावस्य सकाशं निर्धारि समयानन्तरं आगताः । मार्गे यानघातेन मूर्छितं बालकं ते आनयन् । परन्तु समयनियमो नाम समयनियमः एव, वैद्यस्यापि विश्रान्तिसुखादिकम् आवश्यकम् इत्युक्त्वा वेङ्कटरावः तान् प्रेषयामास ।
भाव : सर्वदा यूयं स्वसुखमेव पश्यथ ।

ई) अहं वीरपितुः कन्या अस्मि ।
समाधान:
परिचय : एतत् वाक्यं भारतभूषा वीरयोषा इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता गलगरीरामाचार्यः ।
सन्दर्भ : चिन्तादेव्याः पिता युद्धे वीरस्वर्गं गतः । अनाथायाः तस्यां स्थितिं परिचिन्त्य पितुः सहचराः अशोचन् । तदा चिन्तादेवी उक्तवती यत् अहं वीरपितुः कन्या । पितरम् अनुचिकीर्षामि इति ।
भाव : अहं वीरस्य पितुः पुत्री अस्मि |

7. द्वौ लघुप्रश्नौ समाधत्त । (पद्यभागात्) (2 × 3 = 6)

अ) विक्रमाङ्कदेवस्य आज्ञा किं करोति ?
समाधान:
विक्रमाङ्कदेवस्य आज्ञा पार्थिवानां शिरः चुम्बति ।

आ) विष्णोः सङ्कल्पेन शक्त्या च किं किं भविष्यति ?
समाधान:
विष्णोः सङ्कल्पेन विश्वसृष्टिः भविष्यति । तस्य शक्त्या विश्वविनाशः भविष्यति ।

इ) पाषाणैः प्रहरतेऽपि कः न कुप्यति ?
समाधान:
पाषाणैः प्रहरते स्वम् अपि सहकारः न कुप्यति ।

ई) कस्य जीवितं निष्फलम् ?
समाधान:
यः गुणधर्मविहीनः अपि जीवति, तस्य जीवितं निष्फलम् ।

8. द्वौ लघुप्रश्नौ समाधत्त । (गद्यभागात्) (2 × 3 = 6)

अ) हर्षवर्धनः भण्डिं किमुवाच ?
समाधान:
हर्षवर्धनः भण्डिं राज्यश्रीव्यतिकरः कः इति उवाच ।

आ) युद्धे कः केन व्यापादितः ?
समाधान:
युद्धे सञ्जीवकः पिङ्गलेन व्यापादितः ।

इ) एकाकिन्यपि चिन्ता कथं खेलति स्म ?
समाधान:
एकाकिन्यपि चिन्ता मृदा दुर्गं निर्माय, पुनः तद्भङ्गलीलां खेलति स्म ।

ई) केसरसिंहः कुत्र न्यवसत् ?
समाधान:
केसरसिंहः काश्मीरस्य उपत्यकायां न्यवसत् ।

9. सम्पूर्णेन वाक्येन समाधत्त । (पद्यभागात्) (5 × 1 = 5)

अ) कुशः किम् अस्त्रं समाददे ?
समाधान:
गारुत्मतम्

आ) विक्रमाङ्कस्य औदार्यं कः अरचयत् ?
समाधान:
बिल्हणः

इ) कस्य वचः निशम्य नृपतिः मुदम् अवाप ?
समाधान:
सचिवस्य वचः

ई) मुरारिः कीदृशः इतीरितम् ?
समाधान:
सर्वगतः

उ) कस्य गुणः अवर्ण्यः ?
समाधान:
साङ्गत्यस्य

10. सम्पूर्णेन वाक्येन समाधत्त । (गद्यभागात्) (5 × 1 = 5)

अ) हर्षवर्धनस्य का अवशिष्टा ?
समाधान:
हर्षवर्धनस्य यवीयसी स्वसा राज्यश्रीः अवशिष्टा ।

आ) पिङ्गलकसिंहस्य मन्त्रिणौ कौ ?
समाधान:
पिङ्गलकसिंहस्य मन्त्रिणौ दमनककरटकौ 1

इ) वेङ्कटरावः पितुः नाम किम् ?
समाधान:
वेङ्कटरावः पितुः नाम सुब्बय्यशास्त्री |

ई) शीतत पितामही वृक्षाणाम् उपरि किम् आच्छादयति स्म ?
समाधान:
शीतर्तौ पितामही वृक्षाणामुपरि घासम् आच्छादयति स्म ।

उ) कन्यानुसरणे कः नियुक्तः ?
समाधान:
कन्यानुसरणे मानपालः नियुक्तः ।

11. अधोनिर्दिष्टयोः एकं पत्रं लिखत । (1 × 5 = 5)

अ) धनयाचनार्थं पितरं प्रति पत्रम्
समाधान:

*छात्रावासात्
दिनाङ्कः 22-7-2019

आदरणीय पितृवर्य !
सादरं नमामि । अत्र कुशलं तत्रास्तु | अहं सश्रद्धं विद्याभ्यासं करोमि । अहं कानिचन पुस्तकानि क्रेतुम् इच्छामि । एतदर्थं रूप्यकाणां सहस्त्रं कृपया प्रेषयतु भवान् ।
मातृचरणयोः मम प्रणामाः ।

भवदीयः पुत्र / भवदीया पुत्री
श्रीनिवासः / अहल्या

आ) अवकाशप्रदानाय प्राचार्यं प्रति पत्रम्
समाधान:

दिनाङ्कः 22-7-2019

सेवायाम्
श्रीमान् प्राचार्यमहोदयः
उच्च माध्यमिकविद्यालयः
भाग्यनगरम्
महोदय !
सविनयं निवेदयामि यत् अहम् ज्वरग्रस्तः अस्मि । शिरोवेदना च मां पीडयति । अतः अद्य विद्यालयम् आगन्तुं न शक्रोमि । कृपया 23-7-2019 तः 26-7- 2019 पर्यन्तं दिनत्रयस्य अवकाशं प्रदाय माम् अनुगृह्णातु ।

भवतः शिष्यः / भवदीया शिष्या
श्रीनिवासः / अहल्या
द्वितीयवर्षम्
उच्च माध्यमिक विद्यालयः
भाग्यनगरम्

Note : नगरनाम न परिवर्तितव्यम् ।

12. चत्वारि सन्धिनामनिर्देशसहितं विघटयत ।

1) हरिश्शेते
समाधान:
हरिस् + शेते = श्चुत्व सन्धिः

2) रामोऽयम्
समाधान:
रामः + अयम् = विसर्ग सन्धिः

3) इष्टः
समाधान:
इष् + तः = ष्टुत्व सन्धिः

4) सद्धर्मः
समाधान:
सत् + धर्मः = जश्त्वं सन्धिः

5) चिन्मयम्
समाधान:
चित् + मयम् = अनुनासिक सन्धिः

6) पाचकः पचति
समाधान:
पाचकः + पचति = विसर्ग सन्धिः

7) रामश्चिनोति
समाधान:
रामस् + चिनोति = श्चुत्व सन्धिः

8) अजन्तः
समाधान:
अच् + अन्तः = जश्त्व सन्धिः

13. चत्वारि सन्धिनामनिर्देशसहितं सन्धत्त ।

1) सद् + जनः
समाधान:
सज्जनः = श्चुत्व सन्धिः

2) रामस् + टीकते.
समाधान:
रामष्टीकते = ष्टुत्व सन्धिः

3) अप् + जम्
समाधान:
अब्जम् = जश्त्व सन्धिः

4) षट् + मासाः
समाधान:
षण्मासाः = अनुनासिक संन्धिः

5) वाक् + मयम्
समाधान:
वाङ्मयम् = अनुनासिक सन्धिः

6) नमः + ते
समाधान:
नमस्ते = विसर्ग सन्धिः

7) शरत् + चन्द्रः
समाधान:
शरच्चन्द्रः = श्चुत्व सन्धिः

8) रामः + खादति
समाधान:
रामः खादति = विसर्ग सन्धिः

14. द्वयोः शब्दयोः अन्त-लिङ्ग – वचनमात्रनिर्देशसहितं रूपाणि लिखत ।

अ) गुणिन्
नकारान्तः पुंलिङ्गो ‘गुणिन्’ शब्दः (MERITORIOUS)
समाधान:
TS Inter 2nd Year Sanskrit Model Paper Set 8 with Solutions 1

आ) सरित्
तकारान्तः स्त्रीलिङ्गः ‘सरित्’ शब्दः ( RIVER)
समाधान:
TS Inter 2nd Year Sanskrit Model Paper Set 8 with Solutions 2

इ) नामन्
नकारान्तः नपुंसकलिङ्गो ‘नामन्’ शब्दः (NAME)
समाधान:
TS Inter 2nd Year Sanskrit Model Paper Set 8 with Solutions 3

15. त्रयाणां समासनामनिर्देश सहितं विग्रहवाक्यानि लिखत।
1) यथाशक्ति
समाधान:
शक्तिम् अनतिक्रम्य = अव्ययीभाव समास:

2) दुःखातीतः
समाधान:
दुःखं अतीतः = द्वितीयातत्पुरुष समास:

3) भोज्योष्णम्
समाधान:
भोज्यं च तत् उष्णम् $=$ कर्मधारय समास:

4) पञ्चवटी
समाधान:
पंचानां वटानां समाहारः = द्विगु समासः

5) पार्वतीपरमेश्वरौ
समाधान:
पार्वती च परमेश्वर: च = द्वन्द्व समास:

6) पीताम्बर:
समाधान:
पीतं अम्बरं यस्य स: = बहुव्रीहि समासः

16. अधोरेखाङ्कितपदानि शुद्धीकृत्य वाक्यानि लिखत । (5 × 1 = 5)

1. बालका: फलानि खादति ।
समाधान:
बालक: फलानि खादति।

2. वनं वायुप्रदूषणं परिहरन्ति ।
समाधान:
वनानि वायुप्रदूषणं परिहरन्ति।

3. वारीणि मलिनं प्रक्षालयति।
समाधान:
वारि मलिनं प्रक्षालयति।

4. गुणिन: लोकम् उपकरोति ।
समाधान:
गुणी लोकम् उपकरोति।

5. यूयं विदूषकं परिहससि।
समाधान:
त्वं विदूषकं परिहससि।

Leave a Comment