TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions

Self-assessment with TS Inter 1st Year Sanskrit Model Papers Set 8 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

I. एकं श्लोकं पूरयित्वा तस्य भावं लिखत | (1 × 6 = 6)

1. कुसुमस्तबकस्येव ………………… एव वा ।
जवाब:
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥

Substance: There are only two ways for a noble-minded person just as for a bunch of flowers – to be on the head of the world or to wither away in the forest.

2. संपत्सु महतां ………………… कर्कशम् |
जवाब:
संपत्सु महतां चित्तं भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासंघातकर्कशम् ॥

Substance: The heart of the noble becomes soft like the lotus in prosperity. It is hard like a mountain rock during adversity.

II. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. रामः कः ? सः किमर्थं चित्रकूटं अगच्छत् ? तत्र किमभवत् ?
Who is Rama? Why did he go to Chitrakuta ? What happened there ?
जवाब:
Introduction : The lesson रामो विग्रहवान् धर्मः is taken from the first canto of Balakanda in the Ramayana, written by sage Valmiki. Here Narada briefly narrates the story of Rama to Valmiki.

Valmiki’s question: Once sage Valmiki asked Narada whether there was any person at that time who was virtuous, strong, followed dharma, grateful, truthful and resolute. Narada said that Rama who was born in the family of the Ikshvakus was such a person. He was benevolent to the people, pure, self-restrained and endowed with wisdom.

Dasaratha’s desire: His father wanted to install him as the crown prince in the interest of the people. But his wife Kaikeyi asked the boons of banishment of Rama and the coronation of her son Bharata. पूर्वं दत्तवरा देवी वरमेनमयाचत । The truthful Dasaratha was bound by the bond of duty, and sent Rama to forest. Lakshmana followed his brother showing his brotherly affection. तं ब्रजन्तं प्रियो लक्ष्मणोऽनुजगाम ह | Sita, the daughter of king Janaka, and the virtuous wife of Rama also followed her husband.

Meeting with Guha : At Stringiberapura, Rama sent his charioteer. There he met Guha, the lord of the foresters. Rama reached Chitrakuta, and stayed there at the command of Bharadwaja. Dasaratha died weeping for his son. Bharata rejected the kingdom offered to him by Vasishtha and others, and went to the forest to plead with Rama. नियुज्यमानो राज्याय नैच्छद्राज्यं महावलः ।

Gift of the Padukas : When Bharata requested him to be the king, Rama declined. He gave his padukas to Bharata as deposit. Bharata installed them on the throne and ruled from Nandigrama.

In the Dandaka forest: Rama went to the Dandaka forest. There he killed Viradha, and visited sage Sarabhanga and Agastya. He received from Agastya the bow of Indra, a sword and a pair of quivers with inexhaustible arrows.

The promise to the sages: The sages living in the Dandaka forest met Rama, and requested him to kill the demons. Rama promised them that he would kill the demons in the forest, and also in the war.

Rama killed fourteen thousand demons: There the demoness Surpanakha was disfiguered. Rama killed Khara, Trisiras, Dushana and their followers who were instigated by Surpa-nakha. He killed fourteen thousand demons while living in the forest. रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

2. ग्राहग्रस्तं गुरुं अर्जुनः कथं अरक्षत् ? गुरुः तस्मै किं अदात् ?
How did Arjuna save his teacher caught by the alligator? What did the teacher give him?
जवाब:
Introduction: The lesson : is an extract from the 126th chapter of the Adiparva of the Mahabharata written by Veda Vyasa. The lesson narrates Drona’s testing the shooting skills of his disciples.

The artificial bird: Drona wanted to test the archery skill of his disciples. He arranged an artificial bird on the top of a tree as the target. He asked his disciples to stand with their bows drawn aiming at the bird.

Drona’s Questions: Drona first went to Yudhisthira. He asked him whether he saw the bird. Yudhishthira replied in affirmative. Then Drona again asked him whether he saw the tree, his brothers and himself. Yudhishthira again answered in affirmative. Drona was dissatisfied and told Yudhishthira that he could not hit the target, and asked him to go back.

Then he put the same question to Duryodhana and his brothers. Later he asked Bhima and others, and the princes from other kingdoms. When all of them said that they saw everything, he reproached them.

Arjuna’s reply: Later Drona told Arjuna that he should hit the target. प्रहर्तव्यम् एतल्लक्ष्यं निशम्यताम् | He asked him to draw his bow and wait for his word. Arjuna stood drawing his bow in a circular fashion. When Drona asked him, Arjuna said that he saw the bird only. The pleased Drona again asked him to describe the bird. But, Arjuna answered. “I see the head of the bird only, and not its body.” शिर: पश्यामि भासस्य न गात्रम् ।

At Drona’s word, Arjuna released the arrow and felled the head of the bird. Drona embraced him with happiness. तस्मिन्कर्मणि संसिद्धे पर्यष्वजत फल्गुणम् ।

Drona caught by crocodile: Later, after some days, Drona went to the Ganga to take bath, along with his disciples. While Drona was taking bath, a crocodile caught him. Drona asked his disciples to kill it, and save him g g & 414 | Arjuna shot five arrows at it, and killed it.

The powerful astra: Drona then gave Arjuna the astra named Brahmasiras. He said that it should not be used against humans. It will burn the worlds if used against persons of low energy. जगद्विनिर्दहेदेतत् अल्पतेजसि पातितम् | There was nothing equal to it in the world. It could be used against any non-human enemy in a battle. Arjuna promised him that he would use it wisely.Drona blessed Arjuna saying, “There will be no other archer like you in this world ever.”

III. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. दयालोः नागार्जुनस्य दानशीलताम् उपवर्णयत ।
जवाब:
प्रश्नोयं पि.वि.काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘ दयालुः दालशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।

The essay ‘दयालु दानशीलः नागार्जुनः’ was taken from the संस्कृतगद्यावलिः which was written by Sri. P. V. Kane.

Once upon a time, there was lived a king Chirayu. He had a minister Nagarjuna who was very kind, altruistic and full of knowledge. He made a medicine which made Chirayu the king and himself without senility and death. In the past Nagarjuna lost his dearest son at an early age. He was moved by this situation and decided to make elixir to make people death free.

By knowing this king Indra ordered the God of medicine – Aswinidevatas to convey his words. They made nearer to Nagarjuna and conveyed the order to him. After listening Nagarjuna withdraw the work of making elixir. After that Aswinidevatas explained Indra what was happened there.

Mean while the king Chirayu made his son Jeevahara prince. When the prince Jeevahara came to take the blessings from his mother Dhanapara, she said, go to the house of Nagarjuna and ask his head. This is the only way for you to become king. Jeevahara decided to make his mother’s words true.

The next day Jeevahara went to Nagarjuna’s home asked him to give his head. By listening his wish Nagarjuna made his neck available to cut. King Chirayu came to stop Nagarjuna from giving his head, but he couldn’t do stop it. After that situation Chirayu felt desolated and tried to kill himself.

While doing this an unknown voice spoke “Dear Chirayu, don’t feel bothered. Your friend Nagarjuna got salvation as Buddha got.” By listening these words he changed his mind, went to forest and got noble place. Jeevahara became king. The sons of Nagarjuna, who didn’t digest the death of his father, made the king- dom scattered and killed Jeevahara. Dhanapara also died who couldn’t digest the death of her son.

2. पितृसेवापरः श्रवणकुमारः इति पाठ्यांशस्य सारं लिखत ।
जवाब:
The present story पितृसेवापरः श्रवणकुमार : ” was taken from the book साहित्य सुधा ” which was written by charudeva Sastry.

Once upon a time the king Dasaratha of Surya vamsa went to forest alone to know the goods and bads of the saints. At that time he heard something being dipped into river. He thought it was an elephant and immediately shot an arrow in the direction of that sound.

There after he heard some person’s loud voice with the words “O’Father! O’ Mother”. by listening these words the king realised that he aimed a human not an elephant. Immediately the king reached that human and asked all the details of him and for which purpose that person is here.

He said “My name is Sravana. I came here to get water for my parents who were very thirsty. You shot me with your arrow without any reason. With this I am going to die. But I am thinking about my parents who are old, blind also. They are wait- ing for return of mine and for water.

So, you go to him without late, tell him what had happened and console them and let me die with this arrow in my body. Then Dasaradha takes out the arrow from Sravana’s body and immediately after that Sravana passed away.

The king Dasaradha realised what he did. He started hating himself and was afraid that the parents would curse him. With these thoughts he went to the blind couple’s place. Hearing the sound of his feet Sravana’s father asked why he was late and where was the water.

With this Dasaradha shamefully with shivering voice replied “O” saints ! I am not Sravana. I am the sinful person who killed your son Dasaradha, the king of Ayodhya”. And also told the reason behind the killing of the saint’s son. Eventhough Dasaradha tried to console them in so many ways, nothing worked. Then, king took them to the place where Sravana died. After reaching that place they cried breathlessly for a very long time and became unconscious.

After sometime they regained their consciousness and realised that their son was died. Then they cursed the king Dasaradha “You killed our only son. You will also die from sadness caused by your son without any reason.” After cursing they also died there.

Then the king placed a pyre for them and sent to heaven. But, the curse given by Sravana’s father was remained in his heart forever. When Rama was going to forest he remembered all of it again. He died of the sadness that Rama was leaving him. The curse was gotten real.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. कुण्डनपत्तने धनपालकः नाम श्रेष्ठी किं करोति ?
जवाब:
कुण्डिनपत्तने धनपालको नाम श्रेष्ठी आत्मानम् आश्रितवद्भ्यः वृद्धिं विना मूलधनं दत्वा तान् वाणिज्ये व्यापारयतीति साहायं करोतिस्म ।

2. हीरलाले परिवर्तने आगते सः किमकरोत् ?
जवाब:
हीरालाले परिवर्तने आगते सः आलस्यं परित्यज्य प्रजानां हितकर्मणि आत्मानं नियोजितवान् ।

3. सर्वे भ्रातरः मात्र । कथिते विषये विश्वासं कृत्वा किं चिन्तितवन्तः ?
जवाब:
सर्वे भ्रातरः विश्वसितवन्तः, चिन्तितवन्तः च एतादृश्यः अन्याः अपि पेटिकाः भूमे अन्तः तया निक्षिप्ताः ःइति ।

4. संन्यासिनः कथनस्य आशयम् अवगत्य राजा तं नमस्कृत्य कि प्रार्थितवान् ?
जवाब:
महात्मन् मम कार्यस्य अशाश्वतता अवगता मया । इतः परं मया किं करणीयम् इति उपदिश्यतां कृपया इति प्रार्थितवान् ।

5. संजीवस्य पिता किमभिधाय राजीवं अभ्यनन्दत् ?
जवाब:
साधु वत्स ! साधु ! ईदृशा एव प्रशस्याः । अस्माकं देशे यदा सर्वे जनाः ईदृशाः भविष्यन्ति, तदा राष्ट्रोन्नतिः सुनिश्चिता” इत्यभिधाय परं प्रीतः सन् पुनः पुनः तमभ्यनन्दत् ।

6. अब्दुल कलामेन कृतां वैज्ञानिकी अभिवृद्धिं विशदीकुरुत ।
जवाब:
अब्दुल कलामः पृथ्वी, आकाश, त्रिशूल, नाग इत्यादीनां प्रक्षेपास्त्रणां प्रयोगेन भारतस्य वैज्ञानिकशास्त्रवैदूष्यं समस्तविश्वाय दर्शितवान् ।

7. हीरालालः मात्रा दत्ताः रोटिकाः कि अकरोत् ?
जवाब:
हीरालालः एकां रोटिकां खादित्वा अपराः तिस्रः रोटिकाः पाथेयरूपेण अङ्गवस्त्रे बद्ध्वा वृत्तेः अन्वेषणाय नगरीं प्रस्थितवान् |

8. राजा सुकृतशर्मा एकदा किं अचिन्तयत् ?
जवाब:
एकदा राजा अचिन्तयत् – मम नाम जनानां जिह्वासु यथा नृत्येत् तथा भव्यः कश्चन प्रासादः निर्मातव्यः इति ।

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. पूरा दत्तवरा देवी वरमेनमयाचत ।
जवाब:
कविपरिचयः – वाक्यमिदं महर्षि वाल्मीकिना विरचितात् श्रीमद्रामायणे बालकाण्डात् प्रथमसर्गात् रामो विग्रहवान धर्मः इति पाठात् गृहीतम् ।
सन्दर्भः – दशरथेन कृतान् रामस्य अभिषेकयत्नान् दृष्ट्वा भार्या कैकेयी दशरथं प्रति एवं जगाद |
भावः – महाराज ! पुरा भवता मां प्रति दत्तौ वरौ इदानीं याचितुम इच्छामि ।

2. शिरः पश्यामि भासस्य न गात्रम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् महाभारत ग्रन्थात् लक्ष्यशुद्धिः इति पाठात् गृहीतम् ।
सन्दर्भः – लक्ष्यवेधने द्रोणेन नियुक्तः अर्जुनः द्रोणं वाक्यमिदं जगाद ।
भावः – पक्षिणः शिरः एव पश्यामि । शरीरं न पश्यामि ।

3. जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् श्रीमहाभागवत पुराणात् श्रीकृष्णस्य गुरुदक्षिणा इति पाठात् गृहीतम् ।
सन्दर्भ: – बलरामकृष्णाभयां पंचजनो हतः । इति कविः वर्णयति ।
भावः – गुरुदक्षिणा प्रदानार्थं गतौ रामकृष्णौ समुद्रेणोक्तौ जले प्रविश्य पंचजननामकं राक्षसं हत्वापि तस्य उदरे बालकं न अपश्यताम् ।

4. ततो विहाय मां गत्वा वैकुण्ठं पृच्छतं युवाम् ।
जवाब:
कविपरिचयः – वाक्यमिदं श्री सन्निधानं सूर्यनारायण शास्त्रिणा विरचितात् पूर्णपात्रम् इति पुस्तकात् ”गानपरीक्षा’ इति पाठात् स्वीकृतम् ।
सन्दर्भः – स्पर्धमानौ नारद-तुम्बुरौ ब्रह्मा वाक्यमिदं जगादः ।
भावः – नारदो मे पुत्रः । अतः तारतम्यं वक्तुं न अहं अर्हः । अस्मिन् विषये विष्णुः प्रष्ठव्यः इति भावः ।

VI. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. नित्यरुदिते दुर्भगे मङ्गलोज्झिते कि चिरं रोदिषि ।
जवाब:
कविपरिचयः – वक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘वीरवनिता कीर्तिसेना’ इति पाठात् गृहीतम् ।
सन्दर्भ: – कीर्तिसेनायाः श्वश्रूः तां प्रति कोपं प्रदर्शयन् एवं अवदत् ।
भावः – नित्यरुदिते, अदृष्टहीने, अमङ्गलरूपिणी बहुकालात् रोदनकार्यं किं करोषि ।

2. राज्यलोभः बान्धवस्नेहं अतिवर्तते ।
जवाब:
परिचयः – वाक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृत गद्यावलिः इति ग्रन्थांत् ‘दलायुः
दानशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।
सन्दर्भः – कविः कथायाः ग्राह्यं नीतिं एवं बोधयति ।
अर्थः – राज्य सम्पदा आकृष्टः मनुष्यः बन्धुवर्गाणां प्रेम अपि न लक्ष्यते ।

3. राजन् मांसदाने तवास्ति खेद इति अश्रुबिन्दुः कथयति ।
जवाब:
कविपरिचयः – वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ-ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भ: – श्येनः शिबि प्रति वाक्यमिदं उवाच ।
भावः – भूपते ! मांस प्रदानेन तुभ्यं दुःखं भवति इति तव अश्रुं दृष्ट्वा अवगाम्यते ।

4. कथं वा नौ प्रतिवचनं न ददासि |
जवाब:
कविपरिचयः – वाक्यमिदं चारुदेवशास्त्रिणा विरचितात् ‘साहित्यसुधा’ इति ग्रन्थे ‘पितृसेवापरः श्रवणकुमारः’ इति पाठात् गृहीतम् ।
सन्दर्भः – पुत्र वियोगेन दुःखितौ श्रवणस्य पितरौ तं स्मृत्वा एवं आक्रन्दन्तौ वाक्यमिदं ऊचतुः ।
भावः – पुत्र ! आवयोः वचनानि श्रुत्वाऽपि किमर्थं न भाषसे ।

VII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. धीराणां स्वभावः कीदृशः ?
जवाब:
धीराः स्वैः आरब्धं कर्म पर्वत सन्निभान क्लेशान अपि अवतीर्य साधयति कदारि न विरमति । एतदेव धीराणां स्वभावः ।

2. महीपतिः दशरथः किं कर्तुं ऐच्छत् ?
जवाब:
महीपतिः दशरथः श्रेष्ठगुणैः युक्तं, ज्येष्ठं पुत्रं रामं प्रीत्या यौवराज्येन संयोक्तुम ऐच्छत् ।

3. नारदतुम्बुरयोः कथां श्रुत्वा हनुमान् किमभाषत ?
जवाब:
नारदतुम्बुरयोः कथां श्रुत्वा हनुमान् “उभौ शिलासने उपविष्टताम्, अहं राघवाय नीराजनं समर्पयामि ” इति अभाषत ।

4. मनसः रसायनानि कानि ?
जवाब:
अम्बायाः मधुराणि दृशः हि मनसः रसायनानि ।

VIII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. अभिषिक्तं सुतं दृष्ट्वा माता धनपरा किमब्रवीत् ?
जवाब:
अभिषिक्तं सुतं दृष्ट्वा माता धनपरा – “जीवने कदापि राजा न भविष्यसि तव पिता अमृतं सेवितवान् । अतः त्वं तस्य मन्त्रिणं नागार्जुन प्रति भोजनसमये गत्वा तव शिरः मां यच्छतु इति प्रार्थय’ इति अब्रवीत् ।

2. जगदीशः किमिति गाढं विश्वसिति स्म ?
जवाब:
भौतिकसास्त्र – जीवशास्त्रयोः मध्ये कश्चन गाढः सम्बन्धः वर्तते इति तम् आधारीकृत्य सजीवनिर्जीवपदार्थयोः मध्ये स्थिताम् एक सूत्रताम् आविष्कर्तुं शक्यते इति च जगदीशः गाढं विश्वसति स्म ।

3. आसन्नप्रसवा टिट्टिभी टिट्टिभं किमूचे ?
जवाब:
आसन्नप्रसवा टिट्टिभी टिट्टिभं “भोः कान्त ! मम प्रसवसमयो वर्तते । तत् विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्र अहम् अण्डकमोक्षणं करोमि ” इति ऊचे ।

4. राजा विहगोत्तमं श्येनं किमिति अब्रवीत् ?
जवाब:
राजा विहगोत्तमं श्येनं ‘अयं तपस्वी कपोतो रक्षार्थं मामुपगतः । शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः । तस्मात् इमं न मोक्तुमुत्सहे ” इति अब्रवीत् ।

IX. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. कः पशुः भवति ?
जवाब:
विद्याविहीनः पशुः भवति ।

2. सीता रामं कथं अनुगता ?
जवाब:
यथा शशिनं रोहिणी तथा सीता रामं अनुगता ।

3. सव्यसाची कीदृशः तस्थौ ?
जवाब:
सव्यसाची गुरुवाक्यप्रचोदितः लक्ष्यं समुद्दिश्य तस्यौ ।

4. सुरगायनौ कौ ?
जवाब:
नारदतुम्बुरौ सुरगायनौ ।

5. अद्यापि ग्रामे कस्याः सुगुणकीर्तनं विदधते ?
जवाब:
अद्यापि ग्रामे जनन्याः (मातुः) सुगुणकीर्तनं विदधते ।

X. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. धर्मपालितः कीर्तिसेनां कस्मै ददौ ?
जवाब:
धर्मपालितः कीर्तिसेनां देवसेनाय नाम वणिजे ददौ ।

2. कपोतो नाम कीदृश: ?
जवाब:
कपोतो नाम श्येनानां विधात्रा विहितः आहारः ।

3. श्रवणकुमारः कयोः कृते जलं आददतिस्म ?
जवाब:
श्रवणकुमारः पित्रोः कृते जलं आददतिस्म ।

4. पूर्णिमादिने कि भवति ?
जवाब:
पूर्णिमादिने समुद्रवेला चरति ।

5. जगदीशः किं शास्त्रं प्रति आकृष्टः अभवत् ?
जवाब:
जगदीशः जीवभौतिकशास्त्रं प्रति आकृष्टः अभवत् ।

XI. संवित्परीक्षा | (5 × 1 = 5)

पुरा धारानगर्यां कश्चित् कर्षकः एकाम् अद्भुतां कुक्कुटीम् अपालयत् । सा कुक्कुटी प्रतिदिनं एकैकं सुवर्णमयम् अण्डं ददाति स्म । तेन सः कर्षकः अतीव धनवान् अजायत । प्रतिदिनं सुवर्णं प्राप्नुवतः अपि तस्य लोभः अतीव अवर्धत | एकदा सः अचिन्तयत् दिने दिने स्वल्पमात्रस्य सुवर्णस्य प्राप्त्या प्रयोजनं नास्ति । अतः कुक्कुट्याः उदरात् सर्वमपि सुवर्णम् एकदैव ग्रहीष्यामि । तथा निश्चित्य कर्षकः कुक्कुटी हत्वा तस्याः उदरम् अपाटयत् । तस्मिन् तु एकम् अण्डम् अपि न आसीत् । कर्षकस्य अतिलोभेन स्वर्णदायिनी कुक्कुटी विनष्टा
नीति : अतिलोभात् जनः विनश्यति ।

1. कर्षकः कां अपालयत् ?
जवाब:
कर्षकः एकां अद्भुतां कुक्कुटीं अपालयत् ।

2. कुक्कुटी प्रतिदिनं किं ददाति स्म ?
जवाब:
कुक्कुटी प्रतिदिनं एकैकं सुवर्णमयं अण्डं ददाति स्म ।

3. तथा निश्चित्य कर्षकः कि अकरोत् ?
जवाब:
तथा निश्चित्य कर्षकः कुक्कुटीं हत्वा तस्याः उदरं अपाटयत् ।

4. केन कुक्कुटी विनष्टा ?
जवाब:
कर्षकस्य अतिलोभेन कुक्कुटी विनष्टा ।

5. अस्याः कथायाः का नीतिः ?
जवाब:
“अतिलोभात् जनः विनश्यति’ इति अस्याः कथायाः नीतिः ।

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1. कपीश्वरः
2. ममोहः
3. तथैव
4. स्वागतम्
5. गुरवे
6. तावत्र
7. के ऽपि
8. धात्रंशः
जवाब:
1. कपीश्वरः = कपि + ईश्वरः (सवर्णदीर्घसन्धिः)
2. ममोहः = मम + ऊहः (गुणसन्धिः)
3. तथैव = तथा + एव (वृद्धिसन्धिः)
4. स्वागतम् = सु + आगतम् (यणादेशसन्धिः)
5. गुरवे = गुरो + ए (अयवायावसन्धिः)
6. तावत्र = तौ + अत्र (अयवायावसन्धिः)
7. केऽपि = के + अपि (पूर्वरूपसन्धिः)
8. धात्रंशः = धातृ + अंश (यणादेशसन्धिः)

XIII. चत्वारि नामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1. भानु + उदयः
2. परम + ईश:
3. दिवा + ओकसः
4. अनु + अगच्छत्
5. पादौ + उपगृह्य
6. के + अपि
7. अनु + ईक्षणम्
8. तथा + एव
जवाब:
1. भानु + उदयः = भानूदयः (सवर्णदीर्घसन्धिः)
2. परम + ईश: = परमेशः (गुणसन्धिः)
3. दिव + ओकसः = दिवौकसः (वृद्धिसन्धिः)
4. अनु + अगच्छत् = अन्वगच्छत् (यणादेशसन्धिः)
5. पादौ + उपगृह्य = पादावुपगृह्य (अयवायावसन्धिः)
6. के + अपि = केऽपि (पूर्वरूपसन्धिः)
7. अनु + ईक्षणम् = अन्वीक्षणम् (यणादेशसन्धिः)
8. तथा + एव = तथैव (वृद्धिसन्धिः)

XIV. द्वयोः शब्दयोः अन्त-लिङ्ग वचन निर्देशसहितं रूपाणि लिखत | (2 × 4 = 8)

1. भानु
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions 1

2. वधू
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions 2

3. किम् – पुंलिंगः
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions 3

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1. गच्छति
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions 4

2. भवतु
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions 5

3. धावेत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions 6

4. सेवते
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 8 with Solutions 7

XVI. संस्कृतभाषया अनुवदत । (5 × 1 = 5)

1. India is the land of work.
जवाब:
भारतदेशः कर्मभूमिः ।

2. Student salutes teacher.
जवाब:
छात्रः गुरूं वन्दते ।

3. Character is the ultimate ornament.
जवाब:
शीलं परं भूषणम् ।

4. Let your teacher be your God.
जवाब:
आचार्यदेवो भव ।

5. Education gives humility.
जवाब:
विद्या ददाति विनयम् ।

Leave a Comment