TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions

Self-assessment with TS Inter 1st Year Sanskrit Model Papers Set 5 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

I. एकं श्लोकं पूरयित्वा तस्य भावं लिखत । (1 × 6 = 6)

1. स्वायत्तमेकान्त ………………. मौनमपण्डितानाम् ।
जवाब:
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥

Substance: Silence is the self-controlled and always beneficial disguise for ignorance made by the creator. It is an ornament to the ignorant especially in the assembly of the scholars.

2. दानं भोगो ………………… गतिर्भवति ।
जवाब:
दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥

Substance: Three are the ways to money-Charity, enjoyment and loss. The money not given in charity or spent for enjoyment will be lost.

II. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. कृष्णबलरामयोः गुरूपसदनं, गुरुपुत्ररक्षणं च निवृणुत ।
Give an account of Krishna and Balarama’s approach to Guru and saving their Guru’s son.
जवाब:
Introduction: The lesson is an extract from the tenth skandha of the Bhagavata Purana written by sage Veda Vyasa. The lesson describes the education of Krishna and Balarama, and the bringing back of their teacher’s son from death.

Upanayana of Krishna and Balarama: Vasudeva performed the Upanayana ceremony of his sons Krishna and Balarama. Krishna and Balarama received the Gayatri mantra from Garga, the family priest of the Yadus. They concealed their divine nature and behaved like humans.

Education of Krishna and Balarama : They went to Sandipani, a native of Kashi and a resident of the city of Avanti for studies. He taught them all the Vedas along with their ancillaries and Upanishads.He also taught them the science of archery, dharma, logic, the science of debate and the six varieties of polity. They grasped everything by just listening once सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप । They mastered sixty-four arts in sixtyfour days and nights. They pleased the teacher by offering him gurudakshina.

Sandipani’s desire: The teacher understood their greatness and asked that his son, who was drowned in the ocean at Prabhasa be brought back. They agreed and went to the sea. The lord of the ocean worshipped them. सिन्धुर्विदित्वार्हण माहरत्तयोः । Krishna asked him to return the son of their preceptor who was seized by him.

The death of Panchajana : The Ocean said that it was the demon Panchajana, who lived underwater who took the boy away. Krishna immediately jumped into the water, and killed the demon. But he did not find the boy in his belly तं हत्वा नापश्यदुदरेऽर्भकम् | Krishna took the conch Panchajanya born of his body.

Yama returned the boy: Then, along with Balarama, he went to Samyamani, the city of Yama worshipped them with devotion. He asked him what he could do for them. लीलामनुष्य हे विष्णो युवयोः करवाम किम् ? Krishna asked him to give him the son of his preceptor. Yama did so. Krishna and Balarama handed him over to their preceptor, and asked him to ask for more.

Blessings of the teacher: The teacher said that he had no more desires as he was their teacher. को नु युष्मद्विधगुरोः कामानामवशिष्यते ? He blessed them to attain fame and said that their wisdom would stay with them forever. Then Krishna and Balarama returned to their home.

2. स्वशिष्याणां लक्ष्यप्रहरणज्ञानं द्रोणः कथं परीक्षितवान् ?
How did Drona test the shooting skills of his disciples?
Answer:
Introduction: The lesson : is an extract from the 126th chapter of the Adiparva of the Mahabharata written by Veda Vyasa. The lesson narrates Drona’s testing the shooting skills of his disciples.

The artificial bird: Drona wanted to test the archery skill of his disciples. He arranged an artificial bird on the top of a tree as the target. He asked his disciples to stand with their bows drawn aiming at the bird.

Drona’s Questions: Drona first went to Yudhisthira. He asked him whether he saw the bird. Yudhishthira replied in affirmative. Then Drona again asked him whether he saw the tree, his brothers and himself. Yudhishthira again answered in affirmative. Drona was dissatisfied and told Yudhishthira that he could not hit the target, and asked him to go back.

Then he put the same question to Duryodhana and his brothers. Later he asked Bhima and others, and the princes from other kingdoms. When all of them said that they saw everything, he reproached them.

Arjuna’s reply: Later Drona told Arjuna that he should hit the target. प्रहर्तव्यम् एतल्लक्ष्यं निशम्यताम् | He asked him to draw his bow and wait for his word. Arjuna stood drawing his bow in a circular fashion. When Drona asked him, Arjuna said that he saw the bird only. The pleased Drona again asked him to describe the bird. But, Arjuna answered. “I see the head of the bird only, and not its body.”: पश्यामि भासस्य न गात्रम् ।

At Drona’s word, Arjuna released the arrow and felled the head of the bird. Drona embraced him with happiness. तस्मिन्कर्मणि संसिद्धे पर्यष्वजत फल्गुणम् ।

Drona caught by crocodile: Later, after some days, Drona went to the Ganga to take bath, along with his disciples. While Drona was taking bath, a crocodile caught him. Drona asked his disciples to kill it, and save him | Arjuna shot five arrows at it, and killed it.

The powerful astra: Drona then gave Arjuna the astra named Brahmasiras. He said that it should not be used against humans. It will burn the worlds if used against persons of low energy. जगद्विनिर्दहेदेतत् अल्पतेजसि पातितम् | There was nothing equal to it in the world. It could be used against any non-human enemy in a battle. Arjuna promised im that he would use it wisely.Drona blessed Arjuna saying, “There will be no other archer like you in this world ever.”

III. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. दयालोः नागार्जुनस्य दानशीलतां उपवर्णयत ।
जवाब:
प्रश्नोयं पि.वि.काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘दयालुः दालशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।

The essay ‘दयालु दानशीलः नागार्जुनः’ was taken from the संस्कृतगद्यावलिः which was written by Sri. P. V. Kane.
Once upon a time, there was lived a king Chirayu. He had a minister Nagarjuna who was very kind, altruistic and full of knowledge. He made a medicine which made Chirayu the king and himself without senility and death. In the past Nagarjuna lost his dearest son at an early age. He was moved by this situation and decided to make elixir to make people death free.

Aswinidevatas to by knowing this king Indra ordered the God of medicine convey his words. They made nearer to Nagarjuna and conveyed the order to him. After listening Nagarjuna withdraw the work of making elixir. After that Aswinidevatas explained Indra what was happened there.

Mean while the king Chirayu made his son Jeevahara prince. When the prince Jeevahara came to take the blessings from his mother Dhanapara, she said, go to the house of Nagarjuna and ask his head. This is the only way for you to become king. Jeevahara decide to make his mother’s words true.

The next day Jeevahara went to Nagarjuna’s home asked him to give his head. By listening his wish Nagarjuna made his neck available to cut. King Chirayu came to stop Nagarjuna from giving his head, but he couldn’t do stop it. After that situation Chirayu felt desolated and tried to kill himself.

While doing this an unknown voice spoke “Dear Chirayu, don’t feel bothered. Your friend Nagarjuna got salvation as Buddha got.” By listening these words he changed his mind, went to forest and got noble place. Jeevahara became king. The sons of Nagarjuna, who didn’t digest the death of his father, made the king- dom scattered and killed Jeevahara. Dhanapara also died who couldn’t digest the death of her son.

2. वासवानलौ शिबिचक्रवर्तिनं कथं परीक्षितवन्तौ ?
जवाब:
This question is taken from the lesson “शरणागत रक्षणम्” Which was extracted from the book ‘’संस्कृततृतीयादर्श:” written by K.L.V Sastri.

In the past the king Sibi ruled the kingdom Ushinara. He was very emphathetic that he felt the pain of a small creature like his own.

Once, the eagle followed a pigeon for its prey. With this pigeon afraid and reached king Sibi and asked him for help. Sibi also gave assurance to pigeon. Mean while the eagle also entered the king’s palace and requested him to give it the pigeon and satisfy prey of it. The king refused for this and stood on his decision. After that he said “O dear eagle its my duty as a king to save the bird”. After listening the words, of king Sibi, the eagle replied to him – O King you protected that pigeon which has been my meal. So, help me in satisfying my hunger in another way.” Then the king assured the eagle that it will receive other food by giving his own flesh.

Then the eagle replied, “If you decided give flesh instead of pigeon for me the meat from right side of your body weighing equal to the pigeon.” The king agreed for this and looked into the eyes of his wife to do as decided.

She also understand the king’s silence and brought the sword and started cut- ting the flesh from the right side of the king’s body. Then put it in a balance to measure the weight of flesh with the pigeon. The flesh weight is not equalled to the pigeon’s because it is increasing when ever the flesh is put in balance. Finally the king sat on the other side of the balance.

At this time the eagle and the pigeon revealed their true forms and saids the king – “We are gods of Air and Rain respectively. We came here to test your com- passion towards small creatures. You passed this.” With their blessings the king become normal and ruled the kingdom for a longtime with same compassion, love and justice.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. कुण्डिनपत्तने धनपालकः नाम श्रेष्ठी किं करोति ?
जवाब:
कुण्डिनपत्तने धनपालको नाम श्रेष्ठी आत्मानम् आश्रितवद्भ्यः वृद्धिं विना मूलधनं दत्वा तान् वाणिज्ये व्यापारयतीति साहायं करोतिस्म ।

2. हीरालाले परिवर्तने आगते सः किमकरोत् ?
जवाब:
हीरालाले परिवर्तने आगते सः आलस्यं परित्यज्य प्रजानां हितकर्मणि आत्मानं नियोजितवान् ।

3. सर्वे भ्रातरः मात्रा कथिते विषये विशवासं कृत्वा किं चिन्तितवन्तः ?
जवाब:
सर्वे भ्रातरः विश्वसितवन्तः, चिन्तितवन्तः च एतादृश्यः अन्याः अपि पेटिकाः भूमे अन्तः तया निक्षिप्ताः स्युः इति ।

4. संन्यासिनः कथनस्य आशयं अवगत्य राजा तं नमस्कृत्य कि प्रार्थितवान् ?
जवाब:
महात्मन् मम कार्यस्य अशाश्वतता अवगता मया । इतः परं मया किं करणीयम् इति उपदिश्यतां कृपया इति प्रार्थितवान् ।

5. संजीवः कुत्र निवसति ? विद्यालयं च सः कथमागच्छति ?
जवाब:
संजीवः समृद्धे सुविधासम्पन्ने रमणीये च प्रासादे निवसति, पत्थहं भृत्येन सह वाहनेन विद्यालयमागच्छति ।

6. अब्दुल कलामः कैः पुरस्कारैः सम्मानितः ?
जवाब:
अब्दुल कलामः पद्मभूषण, पद्मविभूषण, भारतरत्न इत्यादि पुरस्कारैः सम्मानितः ।

7. राजा सुकृतशर्मा एकदा किं अचिन्तयत् ?
जवाब:
एकदा राजा अचिन्तयत् – मम नाम जनानां जिह्वासु यथा नृत्येत् तथा भव्यः कश्चन प्रासादः निर्मातव्यः इति ।

8. अब्दुल कलामेन कृतां वैज्ञानिकी अभिवृद्धिं विशदीकुरुत ।
जवाब:
अब्दुल कलामः पृथ्वी, आकाश, त्रिशूल, नाग इत्यादीनां प्रक्षेपास्त्रणां प्रयोगेन भारतस्य वैज्ञानिकशास्त्रवैदृष्यं समस्तविश्वाय दर्शितवान् ।

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. पूर्वं दत्तवरा देवी वरमेनमयाचत ।
जवाब:
कविपरिचयः – वाक्यमिदं महर्षि वाल्मीकिना विरचितात् श्रीमद्रामायणे बालकाण्डात् प्रथमसर्गात् रामो विग्रहवान धर्मः इति पाठात् गृहीतम् ।
सन्दर्भः – दशरथेन कृतान् रामस्य अभिषेकयत्नान् दृष्ट्वा भार्या कैकेयी दशरथं प्रति एवं जगाद |
भावः – महाराज ! पुरा भवता मां प्रति दत्तौ वरौ इदानीं याचितुम इच्छामि ।

2. जगाद्विनिर्दहेदेतत् अल्पतेजसि पातितम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् महाभारत ग्रन्थात् लक्ष्यशुद्धिः इति पाठात् गृहीतम् ।
सन्दर्भः – ‘ब्रह्मशिरः अस्त्रं दत्वा द्रोणः अर्जुनं वाक्यं इदम् जगाद ।
भावः – मनुष्येषु इदमस्त्रं न प्रयोक्तव्यं शक्तिहीनेषु प्रयुक्तमिदं अस्त्रं लोकान् दहति ।

3. देशकालौ प्रतीक्षेते तौ पराभवितुं मिथः ।
जवाब:
कविपरिचयः – वाक्यमिदं श्री सन्निधानं सूर्यनारायण शास्त्रिणा विरचितात् पूर्णपात्रम् इति पुस्तकात् “गानपरीक्षा” इति पाठात् स्वीकृतम् ।
सन्दर्भः – तुम्बुरुनारदौ अल्पीयांसा मन्यन्तौ परस्परं परिभवितुं प्रतिक्षेते इति कविः वर्णयति ।
भावः – कस्मिन् प्रदेशे कदा नारदस्य परिभवः विधीयः इति पुम्बुरुः, तथैव तुम्बुरं परिभवितुं नारदः कालं प्रतीक्षेताम् |

4. लीलामनुष्य हे विष्णो युवयोः करवाम किम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् श्रीमहाभागवत पुराणात् श्रीकृष्णस्य गुरुदक्षिणा इति पाठात् गृहीतम् ।
सन्दर्भः – बालकान्वेषणार्थं रामकृष्णौ संयमनीं गतौ । ततः तौ प्रति यमस्य वाक्यमिदम् ।
भावः – युवाः क्रीडार्थ मनुष्यलोकं अवतीर्णौ यथा करणीयम् कि वर्तते ?

VI. द्वयोः ससन्दर्भं व्याख्यां लिखत । (2 × 3 = 6)

1. मनो हि प्रत्यासन्नायां शुभप्राप्तौ पूर्वं प्रसीदति ।
जवाब:
कविपरिचयः – वक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘वीरवनिता कीर्तिसेना’ इति पाठात् गृहीतम् ।
सन्दर्भः – आर्योक्तया सूक्तिः कविना पाठ्यभागे सूचिता ।
भावः – अचिराकाले एव ते शुभं भविष्यतीति प्रथमं मनः एव सूचयति ।

2. अनार्यजुष्टेन पथा प्रवृत्तानां नराणां कुतः शिवं भवेत् ।
जवाब:
परिचयः – वाक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृत गद्यावलिः इति ग्रन्थांत् ‘दलायुः दानशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।
सन्दर्भः – कविः कथायाः ग्राह्यं नीति एवं बोधयति ।
अर्थः- दुष्टमार्गेण गच्छन्तां मानवानां शुभं कथं भवति ।

3. राजन् ! बुभुक्षा मामत्यन्तं पीडयति ।
जवाब:
कविपरिचयः – वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – श्येनः राजानं प्रति इदम अब्रवीत् ।
भावः – हे राजन् ! बभुक्षतया अहं अतीव बाधां अनुभवन्नस्मि ।

4. राजनो श्रवणोऽस्मि नाम्ना ।
जवाब:
कविपरिचयः – वाक्यमिदं चारुदेवशास्त्रिणा विरचितात् ‘साहित्यसुधा’ इति ग्रन्थे ‘पितृसेवापरः श्रवणकुमारः’ इति पाठात् गृहीतम् ।
सन्दर्भ: – दशरथेन पृष्टः तपस्वी तं एवं प्रत्यवदत् ।
भावः – प्रभो ! मम नाम श्रवणः ।

VII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. कस्य जिह्वा धन्या ?
जवाब:
यस्य जननी भक्त्या संबोधने संसक्ता सा जिह्वा धन्या |

2. भरतः रामं किमिति वचोऽब्रवीत् ?
जवाब:
त्वमेव अयोध्यायाः राजा” इति भरतः रामं वचोऽब्रवीत् ।

3. अङ्गिरसां वरः द्रोणः पूर्वं युधिष्ठिरं किमुवाच ?
जवाब:
बाणम् संयोजय, मम वाक्यान्ते विमुञ्च इति आङ्गिरसां वरः द्रोणः युधिष्ठिरं पूर्वम् उवाच ।

4. विष्णुः तुम्बुरं प्रति किमवोचत् ?
जवाब:
विष्णुः तुम्बुरं प्रति ” त्वं मम प्रियेषु मुख्यः, नारदः मम भक्तः, अतः युवयोः तारतम्यं निर्णेतुं असम्प्रतम” इति अवोचत् ।

VIII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. कीर्तिसेना किमर्थ भूकुहरान्तरे रजनीं अगमयत् ?
जवाब:
कीर्तिसेना सार्थे चैरैर्निः शेषतां नीते स्तेनभयवित्रस्ता भूकुहरान्तरे रजनीम् अगमयत् ।

2. आसन्नप्रसवा टिट्टिभी टिट्टिभं किमुवाच ?
जवाब:
आसन्नप्रसवा टिट्टिभी टिट्टिभं “भोः कान्त ! मम प्रसवसमयो वर्तते । तत् विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्र अहम् अण्डकमोक्षणं करोमि ” इति ऊचे ।

3. जलेन पूर्यमाणस्य कुम्भस्य शब्दं श्रुत्वा दशरथः किमकरोत् ?
जवाब:
जलेन पूर्यमाणस्य कुम्भस्य शब्दं श्रुत्वा दशरथः कश्चित् उन्मत्तो द्विपो जलम् अवगाहत इति भ्रान्त्या धनुषि दीप्तं शरं सन्धाय शब्दं प्रति तद्वधाय चिक्षेप |

4. जगदीशः किमिति गाढं विश्वसिति स्म ?
जवाब:
भौतिकसास्त्र ं – जीवशास्त्रयोः मध्ये कश्चन गाढः सम्बन्धः वर्तते इति तम् आधारीकृत्य सजीवनिर्जीवपदार्थयोः मध्ये स्थिताम् एक सूत्रताम् आविष्कर्तुं शक्यते इति च जगदीशः गाढं विश्वसति स्म ।

IX. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. रामेण केषां बधः प्रतिज्ञातः ?
जवाब:
रामेण वने स्थितानां राक्षसानां वधः प्रतिज्ञातः ।

2. सव्यसाची कीदृश: तस्थौ ?
जवाब:
सव्यसाची गुरुवाक्यप्रचोदितः लक्ष्यं समुद्दिश्य तस्थौ ।

3. “तुम्बुर ! मे नारदः पुत्रः” इति कः अवोचत् ?
जवाब:
तुम्बुर ! मे नारदः पुत्रः इति विधाता अवोचत् ।

4. यमस्य दयिता पुरी कः ?
जवाब:
यमस्य दयिता पुरी संयमनी ।

5. सकलदेशे कस्य प्रचारः भवतु इति कचिः वदति ?
जवाब:
सकलदेश संस्कृतस्य प्रचारः भवतु इति कविः वदति ।

X. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. धर्मपालितः कीर्तिसेनां कस्मै ददौ ?
जवाब:
धर्मपालितः कीर्तिसेनां देवसेनाय नाम वणिजे ददौ ।

2. कपोतो नाम कीदृश: ?
जवाब:
कपोतो नाम श्येनानां विधात्रा विहितः आहारः ।

3. श्रवणकुमारः कयोः कृते जलं आददतिस्म ?
जवाब:
श्रवणकुमारः पित्रोः कृते जलं आददतिस्म ।

4. पूर्णिमादिने किं भवति ?
जवाब:
पूर्णिमादिने समुद्रवेला चरति ।

5. जगदीशः किं शास्त्रं प्रति आकृष्टः अभवत् ?
जवाब:
जगदीशः जीवभौतिकशास्त्रं प्रति आकृष्टः अभवत् ।

XI. संवित्परीक्षा | (5 × 1 = 5)

पुरा दश मूर्खाः तीर्थयात्रार्थं प्रातिष्ठन् । मार्गे कापि नदी आगता । तां तीर्त्वा तेषां नायकः सर्वे आगताः वा न वा इति ज्ञातुम् आत्मानम् अगणयित्वा अन्यान् अगणयत् । तेन तेषां संख्या नव अजायत | तेन पर्याकुलेषु तेषु एकैकः आत्मानं विहाय अचशिष्टान् अगणयन् । इत्थं दशवारं ते नव संख्यामेव अगणयन् । स्वेषु एकः नद्यां निमग्नः इति सम्भाव्य ते मुर्खाः उच्चैः रोदितुम् आरभन्त । कश्चन सन्यासी तत्र आगत्य तेषां दुःखस्य कारणं ज्ञात्वा स्वयं तान् अगणयत् । तेन तेषां संख्या दश अजायत । ते च आत्मनां प्रमादं ज्ञात्वा लज्जिताः अभवन् ।
नीतिः सर्वस्य औषधम् अस्ति । किन्तु मुर्खस्य औषधं नास्ति ।

1. नदीं तीर्त्वा मूर्खाणां नायकः किं अकरोत् ?
जवाब:
नदीं तीर्त्वा मूर्खाणां नायकः सर्वे आगताः वा न वा इति ज्ञातुं आत्मानं अगणयित्वा – अन्यान् अगणयत् ।

2. मूर्खाः किमिति सम्भाव्य रोदितुं आरभन्त ?
जवाब:
एकः नद्यां निमग्नः इति सम्भाव्य रोदितुं आरभन्त ।

3. सन्न्यासी तत्र आगत्य कि अकरोत् ?
जवाब:
सन्न्यासी तत्र आगत्य तेषां दुःखस्य कारणं ज्ञात्वा स्वयं तान-अगणयत् ।

4. ते कं ज्ञात्वा लज्जिताः अभवन् ?
जवाब:
ते आत्मनां प्रमादं ज्ञात्वा लज्जिताः अभवन् ।

5. अस्याः कथायाः का नीतिः ?
जवाब:
सर्वस्य औषदं अस्ति । किन्तु सुर्खस्य औषदं नास्ति ।

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1. वधूहः
2. राजर्षि
3. महौषधिः
4. नन्वेषः
5. गावावेते
6. साध्विति
7. मातेदृशी
8. गतेऽपि
जवाब:
1. वदूहः = वधू + ऊहः (सवर्णदीर्घसन्धिः)
2. राजर्षि = राज + ऋषि: (गुणसन्धिः)
3. महौषधिः = महा + औषधिः (वृद्धिसन्धिः)
4. नन्वेषः = ननु + एषः (यणादेशसन्धिः)
5. गावावेते = गावौ + एते (अयवायावसन्धिः)
6. साध्विति = साधु + इति (यणादेशसन्धिः)
7. मातेदृशी = माता + ईदृशी (गुणसन्धिः)
8. गतेऽपि = गते + अपि (पूर्वरूपसन्धिः)

XIII. चत्वारि नामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1. वधु + उक्ति
2. वसन्त + ऋतु:
3. नव + औषधम्
4. वाणी + एका-
5. अनु + ईक्षणम्
6. पादौ + उपगृह्य
7. भानो + अत्र
8. कवि + इन्द्रः
जवाब:
1. वधु + उक्ति = वधूक्तिः (सवर्णदीर्घसन्धिः)
2. वसन्त + ऋतु: = वसन्तर्तु (गुणसन्धिः)
3. नव + औषधम् = नवौषधम् (वृद्धिसन्धिः)
4. वाणी + एका = वाण्येका (यणादेशसन्धिः)
5. अनु + ईक्षणम् = अन्वीक्षणम् (यणादेशसन्धिः)
6. पादौ + उपगृह्य = पादावुपगृह्य (अयवायावसन्धिः )
7. भानो + अत्र = भानोऽत्र (पूर्वरूपसन्धिः)
8. कवि + ईन्द्र = कवीन्द्र: (सवर्णदीर्घसन्धिः)

XIV. द्वयोः शब्दयो अन्त-लिङ्ग वचन निर्देशसहितं रूपाणि लिखंत | (2 × 4 = 8)

1. गो
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions 1

2. वन
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions 2

3. तद् – स्त्रीलिङ्गः
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions 3

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1. कथयति
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions 4

2. कुंयत्ि
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions 5

3. अधावत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions 6

4. वन्दते
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 5 with Solutions 7

XVI. संस्कृतभाषया अनुवदत । (5 × 1 = 5)

1. Helping others is merit.
जवाब:
परोपकारः पुण्याय ।

2. Tree protects when protected.
जवाब:
वृक्षो रक्षति रक्षितः ।

3. Boy studies sanskrit.
जवाब:
बालकः संस्कृतं पठति ।

4. Leader Rules the state.
जवाब:
नायकः राष्ट्रं पालयति ।

5. I am going to college.
जवाब:
अहं कलाशालां गच्छामि ।

Leave a Comment