TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions

Self-assessment with TS Inter 1st Year Sanskrit Model Papers Set 6 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

I. एकं श्लोकं पूरयित्वा तस्य भावं लिखत । (1 × 6 = 6)

1. दानं भोगो ………………… गतिर्भवति ।
जवाब:
दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥

Substance: Three are the ways to money-Charity, enjoyment and loss. The money not given in charity or spent for enjoyment will be lost.

2. श्रोत्रं श्रुतेनैव ……………… तु चन्दनेन |
जवाब:
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ||

Substance: The ear of the kind-hearted people shines not with earrings but with learning, their hand shines not with bracelet but with donation, and their body shines not with sandal paste but with helpful deeds.

II. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. रामः कः ? सः किमर्थं चित्रकूटं अगच्छत् ? तत्र किमभवत् ?
Who is Rama? Why did he go to Chitrakuta ? What happened there ?
जवाब:
Introduction : The lesson रामो विग्रहवान् धर्मः is taken from the first canto of Balakanda in the Ramayana, written by sage Valmiki. Here Narada briefly narrates the story of Rama to Valmiki.

Valmiki’s question: Once sage Valmiki asked Narada whether there was any person at that time who was virtuous, strong, followed dharma, grateful, truthful and resolute. Narada said that Rama who was born in the family of the Ikshvakus was such a person. He was benevolent to the people, pure, self-restrained and endowed with wisdom.

Dasaratha’s desire : His father wanted to install him as the crown prince in the interest of the people. But his wife Kaikeyi asked the boons of banishment of Rama and the coronation of her son Bharata. पूर्वं दत्तवरा देवी वरमेनमयाचत । The truthful Dasaratha was bound by the bond of duty, and sent Rama to forest. Lakshmana followed his brother showing his brotherly affection. तं ब्रजन्तं प्रियो लक्ष्मणोऽनुजगाम ह । Sita, the daughter of king Janaka, and the virtuous wife of Rama also followed her husband.

Meeting with Guha : At Stringiberapura, Rama sent his charioteer. There he met Guha, the lord of the foresters. Rama reached Chitrakuta, and stayed there at the command of Bharadwaja. Dasaratha died weeping for his son. Bharata rejected. the kingdom offered to him by Vasishtha and others, and went to the forest to plead with Rama. नियुज्यमानो राज्याय नैच्छद्राज्यं महावलः ।

Gift of the Padukas : When Bharata requested him to be the king, Rama declined. He gave his padukas to Bharata as deposit. Bharata installed them on the throne and ruled from Nandigrama.

In the Dandaka forest: Rama went to the Dandaka forest. There he killed Viradha, and visited sage Sarabhanga and Agastya. He received from Agastya the bow of Indra, a sword and a pair of quivers with inexhaustible arrows.

The promise to the sages: The sages living in the Dandaka forest met Rama, and requested him to kill the demons. Rama promised them that he would kill the demons in the forest, and also in the war.

Rama killed fourteen thousand demons: There the demoness Surpanakha was disfiguered. Rama killed Khara, Trisiras, Dushana and their followers who were instigated by Surpanakha. He killed fourteen thousand demons while living in the forest. रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

2. ग्राहग्रस्तं गुरुं अर्जुनः कथं अरक्षत् ? गुरुः तस्मै किं अदात् ?
How did Arjuna save his teacher caught by the alligator? What did the teacher give him?
जवाब:
Introduction: The lesson : is an extract from the 126th chapter of the Adiparva of the Mahabharata written by Veda Vyasa. The lesson narrates Drona’s testing the shooting skills of his disciples.

The artificial bird: Drona wanted to test the archery skill of his disciples. He arranged an artificial bird on the top of a tree as the target. He asked his disciples to stand with their bows drawn aiming at the bird.

Drona’s Questions: Drona first went to Yudhisthira. He asked him whether he saw the bird. Yudhishthira replied in affirmative. Then Drona again asked him whether he saw the tree, his brothers and himself. Yudhishthira again answered in affirmative. Drona was dissatisfied and told Yudhishthira that he could not hit the target, and asked him to go back.

Then he put the same question to Duryodhana and his brothers. Later he asked Bhima and others, and the princes from other kingdoms. When all of them said that they saw everything, he reproached them.

Arjuna’s reply: Later Drona told Arjuna that he should hit the target. प्रहर्तव्यम् एतल्लक्ष्यं निशम्यताम् | He asked him to draw his bow and wait for his word. Arjuna stood drawing his bow in a circular fashion. When Drona asked him, Arjuna said that he saw the bird only. The pleased Drona again asked him to describe the bird. But, Arjuna answered. “I see the head of the bird only, and not its body.”: पश्यामि भासस्य न गात्रम् ।

At Drona’s word, Arjuna released the arrow and felled the head of the bird. Drona embraced him with happiness. तस्मिन्कर्मणि संसिद्धे पर्यष्वजत फल्गुणम् ।

Drona caught by crocodile: Later, after some days, Drona went to the Ganga to take bath, along with his disciples. While Drona was taking bath, a crocodile caught him. Drona asked his disciples to kill it, and save him ग्राहं हत्वा मौक्षयध्वं माम् | Arjuna shot five arrows at it, and killed it.

The powerful astra: Drona then gave Arjuna the astra named Brahmasiras. He said that it should not be used against humans. It will burn the worlds if used against persons of low energy. जगद्विनिर्दहेदेतत् अल्पतेजसि पातितम् | There was nothing equal to it in the world. It could be used against any non-human enemy in a battle. Arjuna promised him that he would use it wisely.Drona blessed Arjuna saying, “There will be no other archer like you in this world ever.”

III. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. कीर्तिसेनायाः वीरतां सोदाहरणं विशदीकुरुत ?
जवाब:
The story ‘वीरवनिता कीर्तिसेना” was taken from “संस्कृत गद्यावलि” which was written by Sri. P.V. Kane.

In the city Pataliputra a merchant named Dhanapalitha had a daughter Keerthisena. He made the wedding of his daughter with the merchant Devasena. Even though, Keerthisena was looked after carefully by her husband. She was tortured by her cruel mother-in-law. After some days, Devasena went abroad to earn more money. When Devasena left the house, his mother had started to torture her daughter-in-law Keerthisena in so many ways. Finally she planned to kill Keerthisena.

But, Keerthisena with her bravery escaped from that and reached a forest. There she encountered the thieves gang. With fear, she was hidden behind a tree. At mid-night, Keerthisena saw a vampire with its kids. The kids were very hungry and asked it for food. The vampired gave assurance for the food with the death of the king Vasudatta. By hearding the news the kids were very happy and they had a doubt, how could the kind survive? The vampire replied and cleared the doubt of its children by telling the remdiy for survival of the king and left from that place.

After listening all that, Keerthisena the next day went to meet the king and met the king. Keerthisena did as the vampire said and made him healthy. For doing this the king offered the kingdom of his own for Keerthisena. But she refused and said, “After some time I will ask you for what ever I want. Then, you can give me.” For some days she stayed in the kingdom itself.

After some days, Devasena returned to his city the money he earned. Keerthisena felt very happy to meet her husband after many days. Devasena was very anxious to know the reason behind Keerthisena’s dressing as doctor. He praised his wife for what she had done. The king also told that Keerthisena is my sister gifted by God and happily gifted the couple with half of his kingdom. In this way her bravery, intilligence Keerthisena over came her mother-in-law’s torture and lived happily.

2. शिबिचक्रवर्तिनः भूतदयां विवृणुत ।
जवाब:
This question is taken from the lesson. “शरणागत रक्षणम्” Which was extracted from the book ‘’संस्कृततृतीयादर्शः ” written by K.L.V Sastri.

In the past the king Sibi ruled the kingdom Ushinara. He was very emphathetic that he felt the pain of a small creature like his own.

Önce, the eagle followed a pigeon for its prey. With this pigeon afraid and reached king Sibi and asked him for help. Sibi also gave assurance to pigeon. Mean while the eagle also entered the king’s palace and requested him to give it the pigeon and satisfy prey of it. The king refused for this and stood on his decision. After that he said “O dear eagle its my duty as a king to save the bird”. After listening the words, of king Sibi, the eagle replied to him O King you protected that pigeon which has been my meal. So, help me in satisfying my hunger in another way.” Then the king assured the eagle that it will receive other food by giving his own flesh.

Then the eagle replied, “If you decided give flesh instead of pigeon for me the meat from right side of your body weighing equal to the pigeon.” The king agreed for this and looked into the eyes of his wife to do as decided.

She also understand the king’s silence and brought the sword and started cutting the flesh from the right side of the king’s body. Then put it in a balance to measure the weight of flesh with the pigeon. The flesh weight is not equalled to the pigeon’s because it is increasing when ever the flesh is put in balance. Finally the king sat on the other side of the balance.

At this time the eagle and the pigeon revealed their true forms and saids the king “We are gods of Air and Rain respectively. We came here to test your compassion towards small creatures. You passed this.” With their blessings the king become normal and ruled the kingdom for a longtime with same compassion, love and justice.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. वणिजः सखा वणिक्पत्नीं किमिति आश्वासयामास ?
जवाब:
वणिजः पत्नीतु आत्मनः शिशोः च त्रातारम् अपश्यन्ती स्वपतेः सखयां कञ्चित वणिजमेत्य “भ्रातः निश्शरणा अस्मि” इति निवेदयामास । सः तामालोक्य ” भवति पुत्रवत्याः तव कुतः शोकः । त्वत्पुत्रः यावत् त्वद्रक्षणे क्षमः स्यात् तावत् मद्गृहे वस । मा भौषीः” इति आश्वासयामास । सा सती तत्रैव निवसन्ती पुत्रस्य विद्याभ्यासं कारयामास ।

2. हीरालाले परिवर्तने आगते सः किमकरोत् ?
जवाब:
हीरालाले परिवर्तने आगते सः आलस्यं परित्यज्य प्रजानां हितकर्मणि आत्मानं नियोजितवान् ।

3. नीलाम्बा पुत्रेभ्यः धनं दत्वा किं उक्तवती ?
जवाब:
पुत्राः! इतः परम वर्षे त्रीन् मासान् भवत्सु एकैकस्यापि गृहे पर्यायक्रमेण वस्यामि इति ।

4. संन्यासिनः कथनस्य आशयं अवगत्य राजातं नमस्कृत्य कि प्रार्थितवान् ?
जवाब:
महात्मन्. मम कार्यस्य अशाश्वतता अवगता मया । इतः परं मया किं करणीयम् इति उपदिश्यतां कृपया इति प्रार्थितवान् ।

5. संजीवस्य पिता किमभिधाय राजी तं अभ्यनन्दत् ?
जवाब:
साधु वत्स! साधु! ईदृशा एव प्रशस्याः । अस्माकं देशे यदा सर्वे जनाः ईदृशाः भविष्यन्ति, तदा राष्ट्रोन्नतिः सुनिश्चिता” इत्यभिधाय परं प्रीतः सन् पुनः पुनः तमभ्यनन्दत् ।

6. अब्दुलकलामः कैः पुरस्कारैः सम्मानितः ?
जवाब:
अब्दुल कलामः पद्मभूषण, पद्मविभूषण, भारतरत्न इत्यादि पुरस्कारैः सम्मानितः ।

7. सर्वे भ्रातरः मात्रा कथिते विषये विश्वासं कृत्वा किं चिन्तितवन्तः ?
जवाब:
सर्वे भ्रातरः विश्वसितवन्तः, चिन्तितवन्तः च एतादृश्यः अन्याः अपि पेटिकाः भूमे अन्तः तया निक्षिप्ताः ःइति ।

8. राजा सुकृतशर्मा एकदा किं अचिन्तयत् ?
जवाब:
एकदा राजा अचिन्तयत् – मम नामं जनानां जिह्वासु यथा नृत्येत् तथा भव्यः कश्चन प्रासादः निर्मातव्यः इति ।

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
जवाब:
कविपरिचयः – वाक्यमिदं महर्षि वाल्मीकिना विरचितात् श्रीमद्रामायणे बालकाण्डात् प्रथमसर्गात् रामो विग्रहवान धर्मः इति पाठात् गृहीतम् ।
सन्दर्भः – दण्डकारण्ये रामेण कृता राक्षसवंधा कविना अत्र वर्णिता ।
भावः – रामः दण्डकारण्ये निवसन्तां चतुर्दश सहस्र संख्याकान् राक्षसान् मारितः ।

2. ग्राहं हत्वा मोक्षयध्वं माम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् महाभारत ग्रन्थात् लक्ष्यशुद्धिः इति पाठात् गृहीतम् ।
सन्दर्भ:- गंगाया मकरेण गृहीतः द्रोणः शिष्यान् वाक्यमिदं जगाद ।
भावः – मकरं हत्वा मां तस्मात् मोचेत ।

3. को नु युष्मद्विधगुरोः कामानामवशिष्यते ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् श्रीमहाभागवत पुराणात् श्रीकृष्णस्य गुरुदक्षिणा इति पाठात् गृहीतम् ।
सन्दर्भः – गुरुदक्षिणा प्राप्तेरनन्तरम् सांदीपनि रामकृष्णौ वाक्यमिदं वदति ।
भावः – तवसदृशे शिष्यस्थिते गुरुणा किं अभ्यर्थनीयं परिशिष्टं भवति इति ।

4. ज्ञातं ते खलु मुख्योऽयं भक्तेषु मम नारदः ।
जवाब:
कविपरिचयः – वाक्यमिदं श्री सन्निधानं सूर्यनारायण शास्त्रिणा विरचितात् पूर्णपात्रम् इति पुस्तकात् ‘गानपरीक्षा” इति पाठात् स्वीकृतम् ।
सन्दर्भः – नारायणः रोदमानौ तुम्बुरनारदौ वाक्यमिदं जगाद |
भावः – नारदो मे मुख्य भक्तः । अतः, अहमपि युवयोः तारतम्यं वक्तुं न अर्हः ।

VI. द्वयोः ससन्दर्भं व्याख्यां लिखत । (2 × 3 = 6)

1. राज्यलोभः बान्धवस्नेहं अतिवर्तते ।
जवाब:
परिचयः – वाक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृत गद्यावलिः इति ग्रन्थांत् ‘दलायुः दानशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।
सन्दर्भः – कविः कथायाः ग्राह्यं नीति एवं बोधयति ।
अर्थः – राज्य सम्पदा आकृष्टः मनुष्यः बन्धुवर्गाणां प्रेम अपि न लक्ष्यते ।

2. एषा वैद्यवेषं विधाय मह्यं जीवितं व्यतरत् ।
जवाब:
कविपरिचयः – वक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘वीरवनिता कीर्तिसेना’ इति पाठात् गृहीतम् ।
सन्दर्भ: – राजा वृत्तान्तं सर्वं ज्ञात्वा देवसेनं प्रति वाक्यमिदं जगाद |
भावः – वैद्यरूपेण आगत्य तव पत्नी मम जीवनं पुनः मां दत्तवती ।

3. सत्यं दयालुरेवासि ।
जवाब:
कविपरिचयः – वाक्यमिदं के. एल्. वी. शास्त्रिणा विरचितात् ‘संस्कृ-ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – इन्द्राग्नौ शिबेः त्यागं प्रशशंसन वाक्यमिदं शिबिं ऊचतुः ।
भावः – राजन् ! त्वं अतीव दयावान् असि, इदं सत्यम् ।

4. पुत्रशोकेन कालं करिष्यसि ।
जवाब:
कविपरिचयः – वाक्यमिदं चारुदेवशास्त्रिणा विरचितात् ‘साहित्यसुधा’ इति ग्रन्थे ‘पितृसेवापरः श्रवणकुमारः’ इति पाठात् गृहीतम् ।
सन्दर्भ: – दशरथेन आश्वासितः तपस्वी श्रवणस्यपिता तं प्रति एवं नगाद ।
भावः – पुत्रवियोगन यथा अहं दुःखितः अभवम् तथैव त्वमपि मरणं बाधां अनुभवतु ।

VII. द्वौ प्रश्नौ समाधत्त | (2 × 3 = 6)

1. धीराणां स्वभावः कीदृश: ?
जवाब:
धीराः स्वैः आरब्धं कर्म पर्वत सन्निभान क्लेशानं अपि अवतीर्य साधयति, कदारि न विरमति । एतदेव धीराणां स्वभावः ।

2. रामः रणे कं कं निजघान ?
जवाब:
रामः रणे खरं, त्रिशिरसं तथा दूषणं नाम राक्षसं निजघान ।

3. कृष्णः सिन्धुं किमाह ?
जवाब:
कृष्णः सिन्धुं ’त्वया महतः ऊर्मिणा ग्रस्तः बालकः मम गुरुपुत्रः च तं प्रदीयताम्’ इति आह ।

4. मन्दः अपि किं अध्यैषि ?
जवाब:
मन्दः अपि गीर्वाणवाण्याः त्रिचतुः पदानि अध्यैषि ।

VIII. द्वौ प्रश्न समाधत्त | (2 × 3 = 6)

1. कीर्तिसेना कथं गृहे अवसत् ?
जवाब:
कीर्तिसेना भर्तुः बहुमता तेन च भृशं लालिताऽपि कलहशीलया, श्वश्वा पीड्यमाना सर्पाकुले श्रीखण्डवन् इव गृहे अवसत् ।

2. भगवता समुद्रः किमिति अभिहितः ?
जवाब:
भगवता समुद्रः “भोः दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नोचेत् स्थलतां त्वं नयामि” इति अभिहितः ।

3. कः किमर्थं अरण्यानीं समागच्छत् ?
जवाब:
महाराजो दशरथः वनमध्यम मुनीनां वृत्तज्ञानाय अरण्यानीं समागच्छत् ।

4. राजन्यपुत्री शिबेः भार्या किमकरोत् ?
जवाब:
राजन्यपुत्री शिबेः भार्या खड्गमादाय शिबेः दक्षिणाङ्गानि एकैकशः छित्वा मांसमादाय तुलामारोपयेत् ।

IX. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. कः पशुः भवति ?
जवाब:
विद्याविहीनः पशुः भवति ।

2. गुहः कः ?
जवाब:
गुहः निषादाधिपतिः ।

3. यदूत्तमौ कौ ?
जवाब:
कृष्णबलरामौ यदूत्तमौ ।

4. सव्यसाची कीदृश: तस्थौ ?
जवाब:
सव्यसाची गुरुवाक्यप्रचोदितः लक्ष्यं समुद्दिश्य तस्थौ ।

5. प्राणिनां परं सुखदा का ?
जवाब:
प्राणिनां परं सुखदा जननी ।

X. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. चिरायुः कं यौवराज्ये अभिषिक्तवान् ?
जवाब:
चिरायुः जीवहरं स्ववनयं यौवराज्ये अभिषिक्तवान् ।

2. कः दुर्जयः ?
जवाब:
समवायः दुर्जयः ।

3. वामात् अक्ष्णः कः समजनि ?
जवाब:
वामात् अक्ष्णः सन्तोषबाष्पः समजनि ।

4. दशरथस्य इषुणा कः हतः ?
जवाब:
दशरथस्य इषुणा तपस्वी श्रवणः हतः ।

5. क्रेस्कोग्राफ् नामकं यन्त्रं किं करोति ?
जवाब:
क्रेस्कोग्राफ् नामकं यन्त्रं तरोः वृद्धौ अत्यन्तसूक्ष्मां अपि दशां दर्शयितुं समर्थं आसीत् ।

XI. संवित्परीक्षा | (5 × 1 = 5)

पुरा कश्चन सन्यासी स्वेन आर्जितं धनम् एकस्मिन् ताम्रभाजने निक्षिप्य अरक्षत् । सः एकदा मकर संक्रान्तिपर्वदिने पर्वस्नानार्थं नदीम् अगच्छत् । धनपूर्णं ताम्रघटं कुटीरे त्यक्तुं भीतः सः तं गृहीत्वैव अगच्छत् । नद्याः तीरे गर्तं कृत्वा धनघटं तस्मिन् निक्षिप्य गर्तं पूरितवान् । अभिज्ञानार्थं तस्य उपरि सैकतलिङ्गम् एकं विन्यस्य स्त्रानार्थम् अगच्छत् । तं दृष्ट्वा इतरे जनाः तस्मिन् तीर्थे सैकतलिङ्गस्य पूजा समुदाचारः स्यात् इति अमन्यन्त । अतः ते अपि तथैव अकुर्वन् । स्नात्वा प्रत्यागतः सन्यासी नदीतीरं सैकतलिङ्गमयम् अपश्यत् । तेषां लिङ्गानां मध्ये आत्मना न्यस्तम् अभिज्ञानलिङ्गं ज्ञातुम् असमर्थः निर्विण्णः अभवत् ।

नीतिः गतानुगतिको लोकः न लोकः पारमार्थिकः ।

1. संन्यसी स्वेन आर्जितं धनं कथं अरक्षत् ?
जवाब:
संन्यासी स्वेन आर्जितं धनं एकस्मिन् ताम्रभाजने निक्षिप्य अरक्षत् ।

2. संन्यासी कदा किमर्थं च नदीं अगच्छत् ?
जवाब:
संन्यासी मकरसंक्रान्तिपर्वदिने पर्वस्नानार्थं नदीं अगच्छत् ।

3. नद्याः तीरे संन्यासी किं अकरोत् ?
जवाब:
नद्याः तीरे संन्यासी गर्तं कृत्वा धनघटं तस्मिन् निक्षिप्य गर्तं पूरितवान् !

4. इतरे जनाः किमिति अमन्यन्त ?
जवाब:
“तस्मिन् तीर्थे सैकतलिङ्गस्य पूजा समुदाचारः स्यात्’ इति इतरे जनाः अमन्यन्त ।

5. अस्याः कथायाः का नीतिः ?
जवाब:
“गतानुगतिको लोकः न लोकः पारमार्थिकः” इति अस्याः कथायाः नीतिः ।

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1. विद्यालयः
2. यथेप्सितम्
3. महैक्यता
4. नन्वेषः
5. ममोहः
6. वागर्थाविव
7. केऽपि
8. गायकः
जवाब:
1. विद्यालयः = विद्या + आलय: (सवर्णदीर्घसन्धिः)
2. यथेप्सितम् = यथा + ईप्सितम् (गुणसन्धिः)
3. महैक्यता = महा + ऐक्यता (वृद्धिसन्धिः)
4. नन्वेषः = ननु + एषः (यणादेशसन्धिः)
5. ममोहः = मम + ऊहः (गुणसन्धिः)
6. वागर्थाविव = वागर्थौ + इव (अयवायावसन्धिः)
7. केऽपि = के + अपि (पूर्वरूपसन्धिः)
8. गायक: = गै + अकः (अयवायावसन्धिः)

XIII. चत्वारि नामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1. गज + आननः
2. माता + ईदुशी
3. सु + आगतम्
4. तथा + एव
5. देवी + उवाच
6. शशी + इव
7. हरे + ए
8. गते + अपि
जवाब:
1. गज + आननः = गजाननः (सवर्णदीर्घसन्धिः)
2. माता + ईदुशी = मातेदृशी (गुणसन्धिः)
3. सु + आगतम् = स्वागतम् (यणादेशसन्धिः)
4. तथा + एव = तथैव (वृद्धिसन्धिः)
5. देवी + उवाच = देव्युवाच (यणादेशसन्धिः)
6. शशी + इव = शशीव (सवर्णदीर्घसन्धिः)
7. हरे + ए = हरये (अयवायावसन्धिः)
8. गते + अपि = गतेऽपि (पूर्वरूपसन्धिः)

XIV. द्वयोः शब्दयोः अन्त – लिङ्ग वचन निर्देशसहितं रूपाणि लिखत । (2 × 4 = 8)

1. भानु
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions 1

2. वधू
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions 2

3. किम् – पुंलिंगः
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions 3

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1. भवति
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions 4

2. लिखेत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions 5

3. अहसत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions 6

4. वर्धताम्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 6 with Solutions 7

XVI. संस्कृतभाषया अनुवदत । (5 × 1 = 5)

1. Let your mother be your god.
जवाब:
मातृदेवो भव ।

2. Truth alone wins.
जवाब:
सत्यमेव जयते ।

3. Speak truth.
जवाब:
सत्यं वद ।

4. Paining others is demerit.
जवाब:
पापाय परपीडनम् ।

5. Let all the worlds be safe.
जवाब:
लोकाः समस्ताः सुखिनो भवन्तु ।

Leave a Comment