TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions

Self-assessment with TS Inter 1st Year Sanskrit Model Papers Set 2 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

I. एकं श्लोकं पूरयित्वा तस्य भावं लिखत | (1 × 6 = 6)

1. अज्ञः सुखमाराध्यः ……………….. रञ्जयति ।
जवाब:
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रज्जयति ॥

Substance: An ignorant person can be pleased easily. A wise person can be pleased more easily. But, even the creator cannot please one, who is proud with a little bit of knowledge.

2. दुर्जनः परिहर्तव्यो ……………….. भयङ्करः ॥
जवाब:
दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् ।
मणिनालंकृतः सर्पः किमसौ न भयङ्करः ॥

Substance: A wicked person, even though adorned with education, should be avoided. Is not a serpent terrible even though bedecked with a jewel ?

II. एकं निबन्धप्रश्नं समाधत्ता । (1 × 6 = 6)

1. ग्राहग्रस्तं गुरुम् अर्जुनः कथम् अरक्षत् ? गुरुः तस्मै किम् अदात् ?
How did Arjuna save his teacher caught by the alligator? What did the teacher give him?
जवाब:
Introduction: The lesson is an extract from the 126th chapter of the Adiparva of the Mahabharata written by Veda Vyasa. The lesson narrates Drona’s testing the shooting skills of his disciples.

The artificial bird: Drona wanted to test the archery skill of his disciples. He arranged an artificial bird on the top of a tree as the target. He asked his disciples to stand with their bows drawn aiming at the bird.

Drona’s Questions: Drona first went to Yudhisthira. He asked him whether he saw the bird. Yudhishthira replied in affirmative. Then Drona again asked him whether he saw the tree, his brothers and himself. Yudhishthira again answered in affirmative. Drona was dissatisfied and told Yudhishthira that he could not hit the target, and asked him to go back.

Then he put the same question to Duryodhana and his brothers. Later he asked Bhima and others, and the princes from other kingdoms. When all of them said that they saw everything, he reproached them.

Arjuna’s reply: Later Drona told Arjuna that he should hit the target. प्रहर्तव्यम् एतल्लक्ष्यं निशम्यताम् | He asked him to draw his bow and wait for his word.

Arjuna stood drawing his bow in a circular fashion. When Drona asked him, Arjuna said that he saw the bird only. The pleased Drona again asked him to describe the bird. But, Arjuna answered. “I see the head of the bird only, and not its body.”: पश्यामि भासस्य न गात्रम् ।

At Drona’s word, Arjuna released the arrow and felled the head of the bird. Drona embraced him with happiness. तस्मिन्कर्मणि संसिद्धे पर्यष्वजत फल्गुणम् । Drona caught by crocodile: Later, after some days, Drona went to the Ganga to take bath, along with his disciples. While Drona was taking bath, a crocodile caught him. Drona asked his disciples to kill it, and save himg g M&TED #14 | Arjuna shot five arrows at it, and killed it.

The powerful astra: Drona then gave Arjuna the astra named Brahmasiras. He said that it should not be used against humans. It will burn the worlds if used against persons of low energy. जगद्विनिर्दहेदेतत् अल्पतेजसि पातितम् | There was nothing equal to it in the world. It could be used against any non-human enemy in a battle. Arjuna promised him that he would use it wisely. Drona blessed Arjuna saying, “There will be no other archer like you in this world ever.”

2. नारदतुम्बुरौ उभयोः तारतम्यं कथं ज्ञातवन्तौ ?
How did Narada and Tumbura find out their comparative difference?
जवाब:
Introduction: The lesson was written by Sri Sannidhanam Suryanarayana Sastry. It is taken from his work Poornapatram. Sri Sastry was a great scholar in Sanskrit literature and Grammar. He authored more than 45 books in Telugu and Sanskrit.

Rivalry of the Divine singers : Once rivalry ensued between the celestial singers Narada and Tumbura regarding their relative merits in singing. It was fueled by others who took sides. The singers considered each other as a blade of grass and particle of dust. Each waited for an opportunity to insult others. id udled al पराभवितुं मिथः ।

Helplessness of Brahma and Vishnu : Narada and Tumbura went to Brahma, and asked him to judge their singing merits. Brahma said that as Narada was his son, Tumbura might consider him partial. He directed them to Vishnu. adì faşıų Ħi गत्वा वैकुण्ठं पृच्छतं युवाम् When they went to Vaikuntha, Vishnu also said that as Narada was his devotee ज्ञातं ते खलु मुख्योऽयं भक्तेषु मम नारद: he would be considered partial. He directed them to Hanuman, who was a devotee of Rama, and a great singer.

Melting of the rocks: Narada and Tumbura went to Anjaneya, who was in meditation in the Himalayas. Hanuman asked them to sit on the rock slabs,and started to sing hymns of praise. As a result of his sweet singing, stumps started to sprout, and rocks melted.स्थाणवोऽङ्कुरिता येन प्रद्रुता अभवन् शिला: The two sages sitting on rockseats were caught in the melted rock slush. When Hanuman finished his singing, the rocks solidified again. Narada and Tumbura were stuck in their rock seats.

The singing of Narada and Tumbura : The two exerted to extricate themselves out. Hanuman asked them to sing as they came for judgement from him. Tumbura played on the lute for a long time. The rock seats stayed solid only. After he stopped, Narada started to sing. The rock slabs became little soft loosening their tightness. Even after he sang for a long time, nothing more happened.

The singing of Hanuman : Hanuman took pity on them. He started to sing sweetly continuing the song left unfinished by Narada. The rocks melted. The delighted sages came out of the slush. They bowed to Hanuman. Having lost their pride, they went away. Narada’s greatness over Tumbura was like that of squint eye over a blind eye. He also felt ashamed.

III. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. कीर्तिसेनायाः बुद्धिबलं मनोधैर्यञ्च उद्दिश्य पाठ्यांशानुगुणं विवृणुत ।
जवाब:
The story ‘वीरवनिता कीर्तिसेना” was taken from “संस्कृत गद्यावलि ” which was writ- ten by Sri. P.V. Kane.

In the city Pataliputra a merchant named Dhanapalitha had a daughter Keerthisena. He made the wedding of his daughter with the merchant Devasena. Even though, Keer-thisena was looked after carefully by her husband. She was tortured by her cruel mother-in-law. After some days, Devasena went abroad to earn more money. When Devasena left the house, his mother had started to tor- ture her daughter-in-law Keerthisena in so many ways. Finally she planned to kill Keerthisena.

But, Keerthisena with her bravery escaped from that and reached a forest. There she encountered the thieves gang. With fear, she was hidden behind a tree. At mid-night, Keer-thisena saw a vampire with its kids. The kids were very hungry and asked it for food. The vampired gave assurance for the food with the death of the king Vasudatta. By hearding the news the kids were very happy and they had a doubt, how could the kind survive? The vampire replied and cleared the doubt of its children by telling the remdiy for survival of the king and left from that place.

After listening all that, Keerthisena the next day went to meet the king and met the king. Keerthisena did as the vampire said and made him healthy. For doing this the king offered the kingdom of his own for Keerthisena. But she refused and said, “After some time I will ask you for what ever I want. Then, you can give me.” For some days she stayed in the kingdom itself.

After some days, Devasena returned to his city the money he earned. Keerthisena felt very happy to meet her husband after many days. Devasena was very anxious to know the reason behind Keerthisena’s dressing as doctor. He praised his wife for what she had done. The king also told that Keerthisena is my sister gifted by God and happily gifted the couple with half of his kingdom. In this way her brav- ery, intilligence Keerthisena over came her mother-in-law’s torture and lived hap- pily.

2. पितृसेवापरः श्रवणकुमारः इति पाठ्यांशस्य सारं लिखत ।
जवाब:
The present story ” पितृसेवापरः श्रवणकुमारः ” was taken from the book “साहित्य सुधा” which was written by charudeva Sastry.

Once upon a time the king Dasaratha of Surya vamsa went to forest alone to know the goods and bads of the saints. At that time he heard something being dipped into river. He thought it was an elephant and immediately shot an arrow in the direction of that sound.

There after he heard some person’s loud voice with the words “O’Father! O’ Mother”. by listening these words the king realised that he aimed a human not an elephant. Immediately the king reached that human and asked all the details of him and for which purpose that person is here.

He said “My name is Sravana. I came here to get water for my parents who were very thirsty. You shot me with your arrow without any reason. With this I am going to die. But I am thinking about my parents who are old, blind also. They are wait- ing for return of mine and for water.

So, you go to him without late, tell him what had happened and console them and let me die with this arrow in my body. Then Dasaradha takes out the arrow from Sravana’s body and immediately after that Sravana passed away.

The king Dasaradha realised what he did. He started hating himself and was afraid that the parents would curse him. With these thoughts he went to the blind couple’s place. Hearing the sound of his feet Sravana’s father asked why he was late and where was the water.

With this Dasaradha shamefully with shivering voice replied “O” saints! I am not Sravana. I am the sinful person who killed your son Dasaradha, the king of Ayodhya”. And also told the reason behind the killing of the saint’s son. Eventhough Dasaradha tried to console them in so many ways, nothing worked. Then, king took them to the place where Sravana died. After reaching that place they cried breathlessly for a very long time and became unconscious.

After sometime they regained their consciousness and realised that their son was died. Then they cursed the king Dasaradha “You killed our only son. You will also die from sadness caused by your son without any reason.” After cursing they also died there.

Then the king placed a pyre for them and sent to heaven. But, the curse given by Sravana’s father was remained in his heart forever. When Rama was going to forest he remembered all of it again. He died of the sadness that Rama was leaving him. The curse was gotten real.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. हीरालाले परिवर्तने आगते सः किमकरोत् ?
जवाब:
हीरालाले परिवर्तने आगते सः आलस्यं परित्यज्य प्रजानां हितकर्मणि आत्मानं नियोजितवान् ।

2. सर्वे भ्रातरः मात्रा कथिते विषये विश्वसं कृत्वा किं चिन्तितवन्तः ?
जवाब:
सर्वे भ्रातरः विश्वसितवन्तः, चिन्तितवन्तः च एतादृश्यः अन्याः अपि पेटिकाः भूमे अन्तः तया निक्षिप्ताः स्युः इति ।

3. कुण्डिनपत्तने धनपालकः नाम श्रेष्ठी किं करोति ?
जवाब:
कुण्डिनपत्तने धनपालको नाम श्रेष्ठी आत्मानम् आश्रितवद्भ्यः वृद्धिं विना मूलधनं दत्वा तान् वाणिज्ये व्यापारयतीति साहायं करोतिस्म ।

4. संन्यासिनः कथनस्य आशयम् अवगत्य राजा तं नमस्कृत्य किं प्रार्थितवान् ?
जवाब:
महात्मन् मम कार्यस्य अशाश्वतता अवगता मया । इतः परं मया किं करणीयम् इति उपदिश्यतां कृपया इति प्रार्थितवान् ।

5. संजीवस्य पिता किमभिधाय राजीवम् अभ्यनन्दत् ?
जवाब:
साधु वत्स! साधु! ईदृशा एव प्रशस्याः । अस्माकं देशे यदा सर्वे जनाः ईदृशाः भविष्यन्ति, तदा राष्ट्रोन्नतिः सुनिश्चिता’ इत्यभिधाय परं प्रीतः सन् पुनः पुनः तमभ्यनन्दत् ।

6. आब्दुल कलामेन कृताम् वैज्ञानिकीम् अभिवृद्धं विशदीकुरुत |
जवाब:
अब्दुल कलामः पृथ्वी, आकाश, त्रिशूल, नाग इत्यादीनां प्रक्षेपास्त्रणां प्रयोगेन भारतस्य वैज्ञानिक- शास्त्रवैदूष्यं समस्तविश्वाय दर्शितवान् ।

7. संजीवः कुत्र निवसति ? विद्यालयं च सः कथमागच्छति ?
जवाब:
संजीवः समृद्धे सुविधासम्पन्ने रमणीये च प्रासादे निवसति, पत्थहं भृत्येन सह वाहनेन विद्यालयागच्छते ।

8. अब्दुल् कलामः कैः पुरस्कारैः सम्मानितः ?
जवाब:
अब्दुल कलामः पद्मभूषण, पद्मविभूषण, भारतरत्न इत्यादि पुरस्कारैः सम्मानितः ।

V. द्वयोः ससन्दर्भं व्याख्यां लिखत । (2 × 3 = 6)

1. रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
जवाब:
कविपरिचयः – वाक्यमिदं महर्षि वाल्मीकिना विरचितात् श्रीमद्रामायणे बालकाण्डात् प्रथमसर्गात् रामो विग्रहवान धर्मः इति पाठात् गृहीतम् ।
सन्दर्भः – दण्डकारण्ये रामेण कृता राक्षसवधा कविना अत्र वर्णिता ।
भावः – रामः दण्डकारण्ये निवसन्तां चतुर्दश सहस्र संख्याकान् राक्षसान् मारितः ।

2. ग्राहं हत्वा मोक्षयध्वं माम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् महाभारत ग्रन्थात् लक्ष्यशुद्धिः इति पाठात् गृहीतम् ।
सन्दर्भः – गंगाया मकरेण गृहीतः द्रोणः शिष्यान् वाक्यमिदं जगाद ।
भावः – मकरं हत्वा मां तस्मात् मोचेत ।

3. जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् श्रीमहाभागवत पुराणात् श्रीकृष्णस्य गुरुदक्षिणा इति पाठात् गृहीतम् ।
सन्दर्भ: – बलरामकृष्णाभयां पंचजनो हतः । इति कविः वर्णयति ।
भावः – गुरुदक्षिणा प्रदानार्थं गतौ रामकृष्णौ समुद्रेणोक्तौ जले प्रविश्य पंचजननामकं राक्षसं हत्वापि तस्य उदरे बालकं न अपश्यताम् ।

4. स्थाणवोऽङ्कुरिता येन प्रद्रुता अभवन् शिलाः ।
जवाब:
कविपरिचयः – वाक्यमिदं श्री सन्निधानं सूर्यनारायण शास्त्रिणा विरचितात् पूर्णपात्रम् इति पुस्तकात् “गानपरीक्षा” इति पाठात् स्वीकृतम् ।
सन्दर्भः – कविः हनुमतः गान माधुर्यं वर्णयति ।
`भावः – हनुमत गान श्रवणेन तुम्बुर-नारद अधिष्ठितयोः शिलासनयोः शिलाखंडाः जातांकुराः । तैः शिलाः द्रवीभूता आसन् ।

VI. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. एवंकृते देवमनुष्ययोः को विशेषः भवेत्, जगतः स्थितिः स्थगितो भवेत् ।
जवाब:
परिचयः – वाक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृत गद्यावलिः इति ग्रन्थांत् ‘दलायुः दानशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।
सन्दर्भः – मन्त्री नागार्जुनेन कृतं ज्ञात्या इन्द्रः तं प्रति स्वसन्देशं एवं प्रषितवान् ।
अर्थः- यदि त्वया अमृतं साधितं तदा सुराणां मर्त्यानां मध्ये अन्तरं न भवति, अपि च लोकस्य प्रत्यहं कर्म न प्रचलति ।

2. अयं ते बाष्पमोक्षस्तव पितुः कृतेऽस्तु मम पुत्रश्चिरं जीवत्विति ।
जवाब:
कविपरिचयः – वक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘वीरवनिता कीर्तिसेना’ इति पाठात् गृहीतम् ।
सन्दर्भः – कीर्तिसेनायाः श्वश्रूः तां प्रति कोपं प्रदर्शयन् एवं अवदत् ।
भावः – एषु अश्रूणि तव पितरं प्रति मुञ्चन्तु यतः मम पुत्रः सजीवं अस्ति ।

3. पुत्रशोकेन कालं करिष्यसि ।
जवाब:
कविपरिचयः – वाक्यमिदं चारुदेवशास्त्रिणा विरचितात् ‘साहित्यसुधा’ इति ग्रन्थे ‘पितृसेवापरः श्रवणकुमारः’ इति पाठात् गृहीतम् ।
सन्दर्भ: – दशरथेन आश्वासितः तपस्वी श्रवणस्यपिता तं प्रति एवं जगाद ।
भावः- पुत्रवियोगन यथा अहं दुःखितः अभवम् तथैव त्वमपि मरणं बाधां अनुभवतु ।

4. सत्यं दयालुरेवासि ।
जवाब:
कविपरिचय:- वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ-ततृतीयादर्श:’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – इन्द्राग्नौ शिबेः त्यागं प्रशशंसन वाक्यमिदं शिबिं ऊचतुः ।
भावः – राजन् ! त्वं अतीव दयावान् असि, अतीव दयावान् असि, इदं सत्यम् ।

VII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. धीराणां स्वभावः कीदृश: ?
जवाब:
धीराः स्वैः आरब्धं कर्म पर्वत सन्निभान क्लेशान अपि अवतीर्य साधयति, कदारि न विरमति । एतदेव धीराणां स्वभावः ।

2. महीपतिः दशरथः किं कर्तुं ऐच्छत् ?
जवाब:
महीपतिः दशरथः श्रेष्ठगुणैः युक्तं, ज्येष्ठं पुत्रं रामं प्रीत्या यौवराज्येन संयोक्तुम ऐच्छत् ।

3. नारदतुम्बुरयोः कथां श्रुत्वा हनुमान् किमभाषत ?
जवाब:
नारदतुम्बुरयोः कथां श्रुत्वा हनुमान् “उभौ शिलासने उपविष्टताम्, अहं राघवाय नीराजनं समर्पयामि ” इति अभाषत ।

4. मनसः रसायनानि कानि ?
जवाब:
अम्बायाः मधुराणि दृशः हि मनसः रसायनानि ।

VIII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. मन्त्री नागार्जुनः कीदृश: ? सः मर्त्यानां मृत्युशान्तये किं कर्तुमिच्छति स्म ?
जवाब:
मन्त्री नागार्जुनः दयालुः, दानशीलः, विज्ञानवान, सः मर्त्यानां मृत्युशान्तये तपोदानप्रभवतः द्रव्यौः अमृतं स्रष्टुम उपचक्रमे।

2. भगवता समुद्रः किमिति अभिहितः ?
जवाब:
भगवता समुद्रः “भोः दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नोचेत् स्थलतां त्वं नयामि” इति अभिहितः ।

3. वृक्षेषु जीवतत्वं आविष्कर्तुं प्रयतमानः जगदीशः किमकरोत् ?
जवाब:
वृक्षेषु जीवतत्त्वम् आविष्कर्तुं प्रयतमानः जगदीशः जन्तूनां वृक्षाणां मध्ये च वर्तमानं धनिष्ठं सम्बन्धम एवं च जीवलक्षणसादृश्यं दर्शयितुं सूक्ष्मतमानि उपकरणानि निर्मितवान् ।

4. कपोतात् अन्यं वरं याचमानः श्येनः किमाह ?
जवाब:
कपोतात् अन्यं वरं याचमानः श्येनः “राजन ! यदि ईदृशः ते निश्चयः, तव शरीरस्य दक्षिणभागात् कपोतप्रमाणं मांसम् उत्कृत्य मह्यं देहि ” इति आह ।

IX. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. यदूत्तमौ कौ ?
जवाब:
कृष्णबलरामौ यदूत्तमौ ।

2. रामः कस्य शासनात् चित्रकूरे न्यवसत् ?
जवाब:
रामः भरद्वाजस्य शासनात् चित्रकूटे न्यवसत् ।

3. खलसज्जनानां मैत्री कीदृशी ?
जवाब:
खलसज्जनानां मैत्री छाया इव भवति ।

4. ब्रह्मशिरः नाम अस्त्रं लोकेषु कीदृशं निगद्यते ?
जवाब:
ब्रह्मशिरः नाम अस्त्रं लोकेषु असामान्यं निग़घते ।

5. का स्वल्पे जीवितकाले अनल्पं पुण्यमार्जितवती ?
जवाब:
जननी स्वल्पे जीवितकाले अनल्पं पुण्यमार्जितवती ।

X. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. चिरायुः कं यौवराज्ये अभिषिक्तवान् ?
जवाब:
चिरायुः जीवहर स्वतनयं यौवराज्ये अभिविक्तवान् ।

2. टिट्टिभः कान् समाहूतवान् ?
जवाब:
टिट्टिभः बकसारसमयूरादीन् समाहूतवान् ।

3. बुभुक्षितः श्येनः किं अकरोत् ?
जवाब:
बुभुक्षितः श्येनः कपोतमेकं अन्वधावत् ।

4. दशरथस्य इषुणा कः हतः ?
जवाब:
दशरथस्य इषुणा तपस्वी श्रवणः हतः ।

5. क्रेस्कोग्राफ् नामकं यन्त्रं किं करोति ?
जवाब:
क्रेस्कोग्राफ नामकं यन्त्रं तरोः वृद्धौ अत्यन्तसूक्ष्मां अपि दशां दर्शयितुं समर्थं आसीत् ।

XI. संवित्परीक्षा | (5 × 1 = 5)

एकस्मिन् गृहे बहवः मूषिकाः आसन् । ते गृहे धान्यादीनि सर्वाणि खादित्वा तद्गृहस्वामिनः महतीं हानिं अकुर्वन् । तेन विषण्णः गृहस्वामी बिडालम् एकम् आनीतवान् । सः बिडालः च प्रत्यहं मूषिकानां
ग्रहणे खादने एव च लग्नः अभवत् । ते च मूषिकाः स्वजातेः संक्षयं दृष्ट्वा भीताः तस्य वधोपायं चिन्तयितुं महतीं सभाम् अकुर्वन् । दूरदूरात् आगताः माहन्तः मूषिकाः तस्य बिडालस्य वधोपायं अचिन्तयन् । कश्चन मूषिकयुवा असूचयत् । बिडालस्य गले एका घण्टा बध्यते चेत् वयं तस्य आगमनं ज्ञात्वा अप्रमत्ताः भवेम इति । तत् श्रुत्वा सर्वे हर्षेण निर्तितुम् आरभन्त । तदा कश्चित् वृद्धमूषिकः अग्रे आगत्य युष्मासु कः बिडालस्य गले घण्टां बद्धुं प्रभविष्यति इति अपृच्छत् । तत् श्रुत्वा सर्वे मूषिकाः निरुतराः अजायन्त ।
नीतिः जनः निरर्थकानि कार्याणि न कुर्यात् ।

1. बिडालः कस्मिन् लग्नः अभवत् ?
जवाब:
बिडालः प्रत्यहं मूषिकानां ग्रहमे खादने एव लग्नः अभवत् ।

2. के बिडालस्य वधोपायं अचिन्तयन् ?
जवाब:
मूषिकाः बिडालस्य वधोपायं अचिन्तयन् ।

3. मूषिक युवा किमिति असूचयत् ?
जवाब:
बिडालस्य गलें एका घण्टा बाध्यते चेत् वयं तस्य आगमनं ज्ञात्वा अप्रमत्ताः भवेम इति मूषिकयुवा असूचयत् ।

4. वृद्धमूषिकः किमिति अपृच्छत् ?
जवाब:
युष्मासु कः बिडालस्य गले घण्टां बद्धुं प्रभविष्यति इति वृद्धमूषिकः अपृच्छत् ।

5. अस्याः कथायाः का नीति ?
जवाब:
जनः निरर्यकानि कार्याणि न कुर्यात् । इति अस्याः कथायाः नीतिः ।

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1. कपीश्वरः
2. ममोहः
3. तथैव
4. स्वागतम्
5. गुरवे
6. तावत्र
7. के sपि
8. धात्रंशः
जवाब:
1. कपीश्वरः = कपि + ईश्वरः (सवर्णदीर्घसन्धिः)
2. ममोहः = मम + ऊहः (गुणसन्धिः)
3. तथैव = तथा + एव (वृद्धिसन्धिः)
4. स्वागतम् = सु + आगतम् (यणादेशसन्धिः)
5. गुरवे = गुरो + ए (अयवायावसन्धिः)
6. तावत्र = तौ + अत्र (अयवायावसन्धिः)
7. केऽपि = के + अपि (पूर्वरूपसन्धिः)
8. धात्रंशः = धातृ + अंश (यणादेशसन्धिः)

XIII. चत्वारि नामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

1. वाणी + ईशः
2. गङ्गा + ऊर्मिः
3. साधु + इति
4. मातृ + आज्ञा
5. नव + औषधम्
6. साधु + ऊचुः
7. हरे + ए
8. भानो + अत्र
जवाब:
1. वाणी + ईश: = वाणीशः (सवर्णदीर्घसन्धिः)
2. गङ्गा + ऊर्मिः = गङ्गोर्मिः (गुणसन्धिः)
3. साधु + इति = साध्विति (यणादेशसन्धिः)
4. मातृ + आज्ञा = मात्राज्ञा (यणादेशसन्धिः)
5. नव + औषधम् = नवौषधम् (वृद्धिसन्धिः)
6. साधु + ऊचुः = साधूचुः (सवर्णदीर्घसन्धिः)
7. हरे + ए = हरये (अयवायावसन्धिः)
8. भानो + अत्र = भानोऽत्र (पूर्वरूपसन्धिः)

XIV द्वयोः शब्दयो अन्त – लिङ्ग वचन निर्देशसहितं रूपाणि लिखत । (2 × 4 = 8)

1. धातृ
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions 1

2. वधू
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions 2

3. मधु
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions 3

XV द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1. धाविष्यति
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions 4

2. आसीत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions 5

3. गच्छेत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions 6

4. सेवताम्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 2 with Solutions 7

XVI. संस्कृतभाषया अनुवदत । (5 × 1 = 5)

1. Tree protects when protected.
जवाब:
वृक्षो रक्षति रक्षितः ।

2. Speak truth.
जवाब:
सत्यं वद |

3. Student salutes teacher.
जवाब:
छात्रः गुरुं वन्दते ।

4. Leader rules the state.
जवाब:
नायकः राष्ट्रं पालयति ।

5. Helping others is the merit.
जवाब:
परोपकारः पुण्याय ।

Leave a Comment