TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions

Self-assessment with TS Inter 1st Year Sanskrit Model Papers Set 1 allows students to take charge of their own learning.

TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथमद्वितीयतृतीयप्रश्नान् विहाय सर्वे प्रश्नाः संस्कृतभाषायैव समाधातव्याः ।
Note : Except Q. Nos. 1,2 & 3 all other questions should be answered in Sanskrit (Devanagari Script) only.

1. एकं श्लोकं पूरयित्वा तस्य भावं लिखत | (1 × 6 = 6)

1. परिवर्तिनि ………………… समुन्नतिम् ।
जवाब:
परिवर्तिनि संसारे मृतः को वा न जायते ।
जातो येन जातेन याति वंशः समुन्नतिम् ॥

Substance: In this rotating world which dead is not born again? However, he alone is considered as born by whose birth, his family attains greatness.

2. छिन्नोऽपि ………………… लोके ।
जवाब:
छिन्नोऽपि रोहति तरुः क्षीणोप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः संतप्यन्ते न विप्लुता लोके ॥

Substance: Even when cut, a tree grows again though waned, the moon waxes again – thus thinking, the noble do not worry during difficulties.

II. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. रामः कः ? सः किमर्थं चित्रकूटम् अगच्छत् ? तत्र किमभवत् ?
Who is Rama? Why did he go to Chitrakuta ? What happened there ?
जवाब:
Introduction: The lesson is taken from the first canto of Balakanda in the Ramayana, written by sage Valmiki. Here Narada briefly narrates the story of Rama to Valmiki.

Valmiki’s question: Once sage Valmiki asked Narada whether there was any person at that time who was virtuous, strong, followed dharma, grateful, truthful and resolute. Narada said that Rama who was born in the family of the Ikshvakus was such a person. He was benevolent to the people, pure, self-restrained and endowed with wisdom.

Dasaratha’s desire : His father wanted to install him as the crown prince in the interest of the people. But his wife Kaikeyi asked the boons of banishment of Rama and the coronation of her son Bharata. पूर्वं दत्तवरा देवी वरमेनमयाचत । The truthful Dasaratha was bound by the bond of duty, and sent Rama to forest. Lakshmana followed his brother showing his brotherly affection. तं ब्रजन्तं प्रियो लक्ष्मणोऽनुजगाम ह । Sita, the daughter of king Janaka, and the virtuous wife of Rama also followed her husband.

Meeting with Guha : At Stringiberapura, Rama sent his charioteer. There he met Guha, the lord of the foresters. Rama reached Chitrakuta, and stayed there at the command of Bharadwaja. Dasaratha died weeping for his son. Bharata rejected the kingdom offered to him by Vasishtha and others, and went to the forest to plead with Rama. नियुज्यमानो राज्याय नैच्छद्राज्यं महावलः ।

Gift of the Padukas : When Bharata requested him to be the king, Rama declined. He gave his padukas to Bharata as deposit. Bharata installed them on the throne and ruled from Nandigrama.

In the Dandaka forest: Rama went to the Dandaka forest. There he killed Viradha, and visited sage Sarabhanga and Agastya. He received from Agastya the bow of Indra, a sword and a pair of quivers with inexhaustible arrows.

The promise to the sages: The sages living in the Dandaka forest met Rama, and requested him to kill the demons. Rama promised them that he would kill the demons in the forest, and also in the war.

Rama killed fourteen thousand demons: There the demoness Surpanakha was disfiguered. Rama killed Khara, Trisiras, Dushana and their followers who were instigated by Surpanakha. He killed fourteen thousand demons while living in the forest. रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

2. नारदतुम्बुरौ उभयोः तारतम्यं कथं ज्ञातवन्तौ ?
How did Narada and Tumbura find out their comparative difference?
जवाब:
Introduction: The lesson was written by Sri Sannidhanam Suryanarayana Sastry. It is taken from his work Poornapatram. Sri Sastry was a great scholar in Sanskrit literature and Grammar. He authored more than 45 books in Telugu and Sanskrit.

Rivalry of the Divine singers : Once rivalry ensued between the celestial singers Narada and Tumbura regarding their relative merits in singing. It was fueled by others who took sides. The singers considered each other as a blade of grass and particle of dust. Each waited for an opportunity to insult others. id udgà àì पराभवितुं मिथः ।

Helplessness of Brahma and Vishnu : Narada and Tumbura went to Brahma, and asked him to judge their singing merits. Brahma said that as Narada was his son, Tumbura might consider him partial. He directed them to Vishnu. at fagri मां गत्वा वैकुण्ठं पृच्छतं युवाम् When they went to Vaikuntha, Vishnu also said that as Narada was his devotee ज्ञातं ते खलु मुख्योऽयं भक्तेषु मम नारदः he would be considered partial. He directed them to Hanuman, who was a devotee of Rama, and a great singer.

Melting of the rocks: Narada and Tumbura went to Anjaneya, who was in meditation in the Himalayas. Hanuman asked them to sit on the rock slabs,and started to sing hymns of praise. As a result of his sweet singing, stumps started to sprout, and rocks melted. स्थाणवोऽङ्कुरिता येन प्रद्रुता अभवन् शिला: The two sages sitting on rock-seats were caught in the melted rock slush. When Hanuman finished his singing, the rocks solidified again. Narada and Tumbura were stuck in their rock seats.
The singing of Narada and Tumbura : The two exerted to extricate themselves out. Hanuman asked them to sing as they came for judgement from him. Tumbura played on the lute for a long time. The rock seats stayed solid only. After he stopped, Narada started to sing. The rock slabs became little soft loosening their tightness. Even after he sang for a long time, nothing more happened.
The singing of Hanuman : Hanuman took pity on them. He started to sing sweetly continuing the song left unfinished by Narada. The rocks melted. The delighted sages came out of the slush. They bowed to Hanuman. Having lost their pride, they went away. Narada’s greatness over Tumbura was like that of squint eye over a blind eye. He also felt ashamed.

II. एकं निबन्धप्रश्नं समाधत्त । (1 × 6 = 6)

1. दयालोः नागार्जुनस्य दानशीलताम् उपवर्णयत ।
जवाब:
प्रश्नोयं पि.वि.काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘दयालुः दालशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।
The essay ‘दयालु दानशीलः नागार्जुनः’ was taken from the संस्कृतगद्यावलिः which was written by Sri. P. V. Kane.

Once upon a time, there was lived a king Chirayu. He had a minister Nagarjuna who was very kind, altruistic and full of knowledge: He made a medicine which made Chirayu the king and himself without senility and death. In the past Nagarjuna lost his dearest son at an early age. He was moved by this situation and decided to make elixir to make people death free.

By knowing this king Indra ordered the God of medicine – Aswinidevatas to convey his words. They made nearer to Nagarjuna and conveyed the order to him. After listening Nagarjuna withdraw the work of making elixir. After that Aswinidevatas explained Indra what was happened there.

Mean while the king Chirayu made his son Jeevahara prince. When the prince Jeevahara came to take the blessings from his mother Dhanapara, she said, go to the house of Nagarjuna and ask his head. This is the only way for you to become king. Jeevahara decided to make his mother’s words true.

The next day Jeevahara went to Nagarjuna’s home asked him to give his head. By listening his wish Nagarjuna made his neck available to cut. King Chirayu came to stop Nagarjuna from giving his head, but he couldn’t do stop it. After that situation Chirayu felt desolated and tried to kill himself.

While doing this an unknown voice spoke “Dear Chirayu, don’t feel bothered. Your friend Nagarjuna got salvation as Buddha got.” By listening these words he changed his mind, went to forest and got noble place. Jeevahara became king. The sons of Nagarjuna, who didn’t digest the death of his father, made the king- dom scattered and killed Jeevahara. Dhanapara also died who couldn’t digest the death of her son.

2. पितृसेवापरः श्रवणकुमारः इति पाठ्यांशस्य सारं लिखत ।
जवाब:
The present story “पितृसेवापरः श्रवणकुमार: ” was taken from the book “साहित्य” which was written by charudeva Sastry.

Once upon a time the king Dasaratha of Surya vamsa went to forest alone to know the goods and bads of the saints. At that time he heard something being dipped into river. He thought it was an elephant and immediately shot an arrow in the direction of that sound.

There after he heard some person’s loud voice with the words “O’Father! O’ Mother”. by listening these words the king realised that he aimed a human not an elephant. Immediately the king reached that human and asked all the details of him and for which purpose that person is here.

He said “My name is Sravana. I came here to get water for my parents who were very thirsty. You shot me with your arrow without any reason. With this I am going to die. But I am thinking about my parents who are old, blind also. They are waiting for return of mine and for water.

So, you go to him without late, tell him what had happened and console them and let me die with this arrow in my body. Then Dasaradha takes out the arrow from Sravana’s body and immediately after that Sravana passed away.

The king Dasaradha realised what he did. He started hating himself and was afraid that the parents would curse him. With these thoughts he went to the blind couple’s place. Hearing the sound of his feet Sravana’s father asked why he was late and where was the water.

With this Dasaradha shamefully with shivering voice replied “O” saints ! I am not Sravana. I am the sinful person who killed your son Dasaradha, the king of Ayodhya”. And also told the reason behind the killing of the saint’s son. Eventhough Dasaradha tried to console them in so many ways, nothing worked. Then, king took them to the place where Sravana died. After reaching that place they cried breathlessly for a very long time and became unconscious.

After sometime they regained their consciousness and realised that their son was died. Then they cursed the king Dasaradha “You killed our only son. You will also die from sadness caused by your son without any reason.” After cursing they also died there.

Then the king placed a pyre for them and sent to heaven. But, the curse given by Sravana’s father was remained in his heart forever. When Rama was going to forest he remembered all of it again. He died of the sadness that Rama was leaving him. The curse was gotten real.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत । (4 × 2 = 8)

1. वणिजः सखा वणिक्पत्नीं किमिति आश्वासयामास ?
जवाब:
वणिजः पत्नीतु आत्मनः शिशोः च त्रातारम् अपश्यन्ती स्वपतेः सखयां कञ्चित वणिजमेत्य भ्रातः निश्शरणा अस्मि” इति निवेदयामास । सः तामालोक्य “भवति पुत्रवत्याः तवं कुतः शोकः । त्वत्पुत्रः यावत् त्वद्रक्षणे क्षमः स्यात् तावत् मद्गृहे वस । मा भौषीः” इति आश्वासयामास । सा सती तत्रैव निवसन्ती पुत्रस्य विद्याभ्यासं कारयामास ।

2. हीरालालः मात्रा दत्ताः रोटिकाः किमकरोत् ?
जवाब:
हीरालालः एकां रोटिकां खादित्वा अपराः तिस्रः रोटिकाः पाथेयरूपेण अङ्गवस्त्रे बद्ध्वा वृत्तेः अन्वेषणाय नगरीं प्रस्थितवान् ।

3. नीलाम्बा पुत्रेभ्यः धनं दत्वा किमुक्तवती ?
जवाब:
पुत्राः ! इतः परम वर्षे त्रीन् मासान् भवत्सु एकैकस्यापि गृहे पर्यायक्रमेण वस्यामि इति ।

4. राजा सुकृतशर्मा एकदा किमचिन्तयत् ?
जवाब:
एकदा राजा अचिन्तयत् – मम नाम जनानां जिह्वासु यथा नृत्येत् तथा भव्यः कश्चन प्रासादः निर्मातव्यः इति ।

5. संजीवः कुत्र निवसति विद्यालयं च सः कथम् आगच्छति ?
जवाब:
संजीवः समृद्धे सुविधासम्पन्ने रमणीये च प्रासादे निवसति, पत्थहं भृत्येन सह वाहनेन विद्यालयमागच्छति ।

6. अब्दुल कलामः कैः पुरस्कारैः सम्मानितः ?
जवाब:
अब्दुल कलामः पद्मभूषण, पद्मविभूषण, भारतरत्न इत्यादि पुरस्कारैः सम्मानितः ।

7. कुण्डिनपत्तने धनपालकः नाम श्रेष्ठी किं करोति ?
जवाब:
कुण्डिनपत्तने धनपालको नाम श्रेष्ठी आत्मानम् आश्रितवद्भ्यः वृद्धिं विना मूलधनं दत्वा तान् वाणिज्ये व्यापारयतीति साहायं करोतिस्म ।

8. संन्यासिनः कथनस्य आशयम् अवगत्य राजा किं प्रार्थितवान् ?
जवाब:
महात्मन् मम कार्यस्य अशाश्वतता अवगता मया । इतः परं मया किं करणीयम् इति उपदिश्यतां कृपया इति प्रार्थितवान् ।

V. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. शिरः पश्यामि भासस्य न गात्रम् ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् महाभारत ग्रन्थात् लक्ष्यशुद्धिः इति पाठात् गृहीतम् ।
सन्दर्भः – लक्ष्यवेधने द्रोणेन नियुक्तः अर्जुनः द्रोणं वाक्यमिदं जगाद ।
भावः – पक्षिणः शिरः एव पश्यामि । शरीरं न पश्यामि ।

2. तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
जवाब:
कविपरिचयः – वाक्यमिदं महर्षि वाल्मीकिना विरचितात् श्रीमद्रामायणे बालकाण्डात् प्रथमसर्गात् रामो विग्रहवान धर्मः इति पाठात् गृहीतम् ।
सन्दर्भः – पित्रा आदिष्टः रामः वनवासं कर्तुं उद्युक्तः । तदा लक्ष्मणस्य स्थितिः कविः वर्णयति ।
भावः – वनवासार्थं प्रस्थितं प्रियभ्रातरं रामं लक्ष्मणः अपि अनुससार ।

3. ज्ञातं ते खलु मुख्योऽयं भक्तेषु मम नारदः ।
जवाब:
कविपरिचयः – वाक्यमिदं श्री सन्निधानं सूर्यनारायण शास्त्रिणा विरचितात् पूर्णपात्रम् इति पुस्तकात् “गानपरीक्षा” इति पाठात् स्वीकृतम् ।
सन्दर्भः – नारायणः रोदमानौ तुम्बुरनारदौ वाक्यमिदं जगाद ।
भावः – नारदो मे मुख्य भक्तः । अतः, अहमपि युवयोः तारतम्यं वक्तुं न अर्हः ।

4. को नु युष्मद्विधगुरोः कामानामवशिष्यते ।
जवाब:
कविपरिचयः – वाक्यमिदं वेदव्यासेन विरचितात् श्रीमहाभागवत पुराणात् श्रीकृष्णस्य गुरुदक्षिणा इति पाठात् गृहीतम् ।
सन्दर्भः – गुरुदक्षिणा प्राप्तेरनन्तरम् सांदीपनि रामकृष्णौ वाक्यमिदं वदति ।
भावः – तवसदृशे शिष्यस्थिते गुरुणा किं अभ्यर्थनीयं परिशिष्टं भवति इति ।

VI. द्वयोः ससन्दर्भ व्याख्यां लिखत । (2 × 3 = 6)

1. एवंकृते देवमनुष्ययोः को विशेषः भवेत्, जगतः स्थितिः स्थगितो भवेत् ।
जवाब:
परिचयः – वाक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृत गद्यावलिः इति ग्रन्थांत् ‘दलायुः दानशीलः नागार्जुनः’ इति पाठात् स्वीकृतम् ।
सन्दर्भः – मन्त्री नागार्जुनेन कृतं ज्ञात्या इन्द्रः तं प्रति स्वसन्देशं एवं प्रषितवान् ।
अर्थः – यदि त्वया अमृतं साधितं तदा सुराणां मर्त्यानां मध्ये अन्तरं न भवति, अपि च लोकस्य प्रत्यहं कर्म न प्रचलति ।

2. नित्यरुदिते दुर्भगे मङ्गलेोज्झिते कि चिरं रोदिषि ।
जवाब:
कविपरिचयः – वक्यमिदं पि.वि. काणे पण्डितेन विरचितात् संस्कृतगद्यावलिः इति ग्रन्थात् ‘वीरवनिता
कीर्तिसेना’ इति पाठात् गृहीतम् ।
सन्दर्भ: – कीर्तिसेनायाः श्वश्रूः तां प्रति कोपं प्रदर्शयन् एवं अवदत् ।
भावः – नित्यरुंदिते, अदृष्टहीने, अमङ्गलरूपिणी बहुकालात् रोदनकार्यं किं करोषि ।

3. राजन् श्रवणोऽस्मि नाम्ना ।
जवाब:
कविपरिचयः – वाक्यमिदं चारुदेवशास्त्रिणा विरचितात् ‘साहित्यसुधा’ इति ग्रन्थे ‘पितृसेवापरः श्रवणकुमारः’ इति पाठात् गृहीतम् ।
सन्दर्भ: – दशरथेन पृष्टः तपस्वी तं एवं प्रत्यवदत् ।
भावः – प्रभो ! मम नाम श्रवणः ।

4. राजन् बुभुक्षा मामत्यन्तं पीडयति ।
जवाब:
कविपरिचयः – वाक्यमिदं के. एल्. वी. शास्त्रिणा विरचितात् ‘संस्कृ-ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – श्येनः राजानं प्रति इदम अब्रवीत् ।
भावः – हे राजन् ! बभुक्षतया अहं अतीव बाधां अनुभवन्नस्मि ।

VII. द्वौ प्रश्नौ समाधत्त । (2 × 3 = 6)

1. स्तुतिपाठकानां बलं कुत्रं विद्यते ?
जवाब:
यत्र राजकपक्षशक्तिः, वृत्तपत्रे प्रचारः च भवति तत्र स्तुतिपाठकानां बलं विद्यते ।

2. खलसज्जनानां मैत्री कीदृशी ?
जवाब:
खलस्य मैत्री दिनस्य पूर्वार्ध छायेव प्रथमतः गुर्वी भूत्वा क्रमेण क्षीयते । किन्तु सज्जनस्य मैत्री दिनस्य उत्तरार्ध छायेव प्राथमतः लघ्वीभूय पश्चात् तत् वृध्दिम् भवति ।

3. कृष्णबलरामौ कम् उपजग्मतुः ?
जवाब:
कृष्णबलरामौ काश्यां सान्दीपनिं उपजग्मतुः ।

4. पार्थः द्रोणं किमिति आभ्यभाषत ?
जवाब:
“पक्षिणं एव पश्यामि” इति पार्थः द्रोणं अभ्यभाषत ।

VIII. द्वौ प्रश्न समाधत्त । (2 × 3 = 6)

1. अभिषिक्तं सुतं दृष्ट्रा माता धनपरा किमब्रवीत् ?
जवाब:
अभिषिक्तं सुतं दृष्ट्वा माता धनपरा – “जीवने कदापि राजा न भविष्यसि तव पिता अमृतं सेवितवान् । अतः त्वं तस्य मन्त्रिणं नागार्जुन प्रति भोजनसमये गत्वा तव शिरः मां यच्छतु इति प्रार्थय’ इति अब्रवीत् ।

2. जगदीशः किमिति गाढं विश्वसिति स्म ?
जवाब:
भौतिकशास्त्र – जीवशास्त्रयोः मध्ये कश्चन गाढः सम्बन्धः वर्तते इति तम् आधारीकृत्य सजीवनिर्जीवपदार्थयोः मध्ये स्थिताम् एक सूत्रताम् आविष्कर्तुं शक्यते इति च जगदीशः गाढं विश्वसति स्म ।

3. आसन्नप्रसवा टिट्टिभी टिट्टिभं किमूचे ?
जवाब:
आसन्नप्रसवा टिट्टिभी टिट्टिभं “भोः कान्त ! मम प्रसवसमयो वर्तते । तत् विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्र अहम् अण्डकमोक्षणं करोमि ” इति ऊचे ।

4. राजा विहगोत्तमं श्येनं किमिति अब्रवीत् ?
जवाब:
राजा विहगोत्तमं श्येनं “अयं तपस्वी कपोतो रक्षार्थं मामुपगतः । शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः । तस्मात् इमं न मोक्तुमुत्सहे ‘ इति अब्रवीत् ।

IX. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. तरवः कैः नम्रा भवन्ति ?
जवाब:
तरवः फलोद्गमैः नम्राः भवन्ति ।

2. का स्वल्पे जीवितकाले अनल्पं पुण्यं आर्जितवती ?
जवाब:
जननी स्वल्पे जीवितकाले अनल्पं पुण्यं आर्जितवती ।

3. सलिले अवगाढं द्रोणं कः जग्राह ?
जवाब:
सलिले अंवगाढं द्रोणं मकरः जग्राह ।

4. कौ पङ्कात् बहिः आगतौ ?
जवाब:
नारदतुम्बरौ पङ्कात् बहिः आगतौ ।

5. भरतः कुत्र राज्यमकरोत् ?
जवाब:
भरतः नन्दिग्रामे राज्यमकरोत् ।

X. एकेन वाक्येन समाधत्त । (5 × 1 = 5)

1. पूर्णिमादिने किं भवति ?
जवाब:
पूर्णिमादिने समुद्रवेला चरति ।

2. जगदीशचन्द्रबोसः कस्मात् विश्वविद्यालयात् बि यस् सि (B.Sc.) पदवीं प्राप्नोत् ?
जवाब:
जगदीशचन्द्रबोसः लण्डन् विश्वविद्यालयात् बि. यस्. सि (B.Sc.) पदवीं प्राप्नोत् ।

3. चिरायुभूपतेः मन्त्री कः ?
जवाब:
चिरायुभूपतेः मन्त्री नागार्जुनः ।

4. पाटलीपुत्रं नाम नगरं कुत्र अस्ति ?
जवाब:
पाटलीपुत्रं नाम नगरं मगधेषु अस्ति ।

5. शिबिः नाम नरपतिः कीदृशः ?
जवाब:
शिबिः नाम नपपतिः धार्मिक, दयालुः सत्यसन्धः च ।

XI. संवित्परीक्षा (5 × 1 = 5)

पुरा कश्चन सन्न्यासी स्वेन अर्जितं धनम् एकस्मिन् ताम्रभाजने निक्षिप्य अरक्षत् । सः एकदा मकरसंक्रान्तिपर्वदिने पर्वस्नानार्थं नदीम् अगच्छत् । धनपुर्णं ताम्रघटं त्यक्तुं भीतः सः तं गृहीत्वैव अगच्छत् । नद्याः तीरे गर्तं कुत्वा धनघटं तस्मिन् निक्षिप्य गर्तं पूरितवान् । अभिज्ञानार्थं तस्य उपरि सैकतलिङ्गम् एकं विन्यस्य स्नानार्थम् अगच्छत् । तं दृष्ट्वा इतरे जनाः तस्मिन तीर्थे सैकतलिङ्गस्य पूजा समुदाचारः स्यात् इति अमन्यन्त । अतः ते अपि तथैव अकुर्वन् । स्नात्वा प्रत्यागतः सन्यासी नदीतीरं सैकतलिङ्गमयम् अपश्यत् । तेषां लिङ्गानां मध्ये आत्मना न्यस्तम् अभिज्ञानलिङ्ग ज्ञातुम् असमर्थः निर्विण्णः अभवत् ।

नीतिः गतानुगतिको लोकः न लोकः परमार्थिकः ।

1. सन्यासी स्वेन आर्जितं धनं कथं अरक्षत् ?
जवाब:
सन्यासी स्वेन आर्जितं धनं एकस्मिन् ताम्रभाजने निक्षिप्य अरक्षत् |

2. सन्यासी कदा किमर्थं च नदीं अगच्छत् ?
जवाब:
सन्यासी मकरसंक्रान्तिपर्वदिने पर्वस्नानार्थं नदीं अगच्छत् ।

3. नद्याः तीरे सन्यासी किम् अकरोत् ?
जवाब:
नद्याः तीरे सन्यासी गर्तं कृत्वा धनधरं तस्मिन् निक्षिप्य गर्तं पूरितवान् ।

4. इतरे जनाः किमिति अमन्यन्त ?
जवाब:
”तस्मिन-तीर्थे सैकतलिङ्गस्य पूजा समुदाचारः स्यात्” इति इतरे जनाः अमन्यन्त ।

5. अस्याः कथायाः का नीतिः ?
जवाब:
“गंतानुगतिको लोकः न लोकः पारमार्थिकः’ इति अस्याः कथायाः नीतिः ।

XII. चत्वारि सन्धिनामनिर्देशसहितं विघटयत । (4 × 2 = 8)

1. रामालयः
जवाब:
राम + आलयः = (सवर्णदीर्घसन्धिः)

2. गुणोत्तमः
जवाब:
गुण + उत्तम = (गुणसन्धिः)

3. परमैश्वर्यम्
जवाब:
परम + ऐश्वर्यम् = (वृद्धिसन्धिः)

4. अभ्यागतः
जवाब:
अभि + आगतः = (यणादेशसन्धिः)

5. वागर्थाविव
जवाब:
वागर्थौ + इव = (अयवायावसन्धिः)

6. उदरेऽर्भकम्
जवाब:
उदरे + अर्भकम् = (पूर्वरूपसन्धिः)

7. शशीव
जवाब:
शशी + इव = (सवर्णदीर्घसन्धिः)

8. यथेप्सितम्
जवाब:
यथा + ईप्सितम् = (गुणसन्धिः)

XIII. चत्वारि नामनिर्देशसहितं सन्धत्त । (4 × 2 = 8)

जवाब:
1. भामु + उदयः = भानूदयः (सवर्णदीर्घसन्धिः)
2. परम + ईश: = परमेशः (गुणसन्धिः)
3. दिव + ओकसः = दिवौकसः (वृद्धिसन्धिः)
4. अनु + ‘अगच्छत् = अन्वगच्छत् (यणादेशसन्धिः)
5. पादौ + उपगृह्य = पादावुपगृह्य (अयवायावसन्धिः)
6. के + अपि = केऽपि (पूर्वरूपसन्धिः)
7. अनु + ईक्षणम् = अन्वीक्षणम् (यणादेशसन्धिः)
8. तथा + एव = तथैव (वृद्धिसन्धिः)

XIV. द्वयोः शब्दयोः अन्त- लिङ्ग वचन निर्देशसहितं रूपाणि लिखत | (2 × 4 = 8)

1. राम
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions 1

2. नदी
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions 2

3. युष्मद्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions 3

XV. द्वयोः धात्वोः निर्दिष्टानि लकाररूपाणि लिखत । (2 × 3 = 6)

1. अगच्छत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions 4

2. पश्येत्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions 5

3. वन्देताम्
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions 6

4. हसति
जवाब:
TS Inter 1st Year Sanskrit Model Paper Set 1 with Solutions 7

XVI. संस्कृतभाषया अनुवदत । (5 × 1 = 5)

1. Education gives humility.
Answer:
विद्या ददाति विनयम् ।

2. Character is the ultimate ornament.
Answer:
शीलं परं भूषणम् ।

3. Let the teacher be your God.
Answer:
आचार्य देवो भव ।

4. Truth alone wins.
Answer:
सत्यमेव जयते ।

5. Scholar worshipped every where.
Answer:
विद्वान् सर्वत्र पूज्यते ।

Leave a Comment