Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material Intermediate 2nd Year Sanskrit Grammar वाक्यनिर्माणम् Questions and Answers.
AP Inter 2nd Year Sanskrit Grammar वाक्यनिर्माणम्
संस्कृतभाषायां वाक्यनिर्माणि क्रियापदं कर्तारमनुगच्छति। कर्ता क्रिया च समवचने वर्तेते। अत्र अधोनिर्दिष्टासु पट्टिकासु प्रथमकोष्ठे कर्तृवाचकपदानि दत्तानि। द्वितीयकोष्ठे कर्मवाचकपदानि, एवमेव तृतीयकोष्ठे क्रियापदानि च दत्तानि। एतानि आधारीकृत्य साधुवाक्यनिर्माणं करणीयम्। यथा –
अभ्यासपट्टिका -1

1. शिवः चित्रं पश्यति।
2. शिवः देवं पूजयति।
3. शिवः क्षीरं पिबति।
4. सः चित्रं पश्यति।
5. सः देवं पूजयति।
6. सः क्षीरं पिबति।
7. अहं फलं खादामि।
8. त्वं पाठं पठसि।
9. गीता चित्रं पश्यति।
10. गीता देवं पूजयति।
11. गीता क्षीरं पिबति
अभ्यासपट्टिका – 2
प्रश्नाः
1. रमेशः किं रकोति?
2. गोविन्दः किमर्थं वसति?
3. त्वं कुत्र पिबसि?
4. रामः कदा गरछति?
5. अहं किं पठामि?
6. रमेशः किमर्थं वसति
7. त्वं कदा पिबसि।
8. गोविन्दः कुत्र गरछति?
9. रामः किमर्थं – गच्छति?
10. अहं किमर्थं पठामि?
11. त्वं किं पिबसि?
अभ्यासपट्टिका – 3
प्रश्नाः
1. गणेशः सत्यं वदिष्यति?
2. कृष्णः फले स्वादिष्यति?
3. त्वं कदा गमिष्यसि
4. रामः सत्यं वदिष्यति
5. अहं पाठं पटिष्यामि
6. रामः कदा वदिष्यति
7. कृष्णः कदा करिष्यति?
8. रामः फलं खादिष्यति?
9. अहं कदा पठिष्यामि?
10. गणेशः कदा खादिष्यति?
11. कृष्णः कदा करिष्यति?
अन्यासपट्टिका – 4
प्रश्नाः
1. वयं सत्यं पठिष्यामः
2. यूयं समाधानं लेखिष्यथ
3. ते ग्रामं गमिष्यन्ति
4. ताः पाकं करिष्यन्ति
5. दावाः सत्यं वदिष्यन्ति
6. ते देवालयं गमिष्यन्ति
7. देवाः गमिष्यन्ति
8. ते पाकं करिष्यन्ति
9. देवाः समाधानं वदिष्यन्ति
10. ताः ग्रामं गमिष्यन्ति।
11. ते सत्यं वदिष्यन्ति।
अभ्यासपट्टिका – 5
प्रश्नाः
1. कविता पाठं अपठत्
2. राजेशः देवं अनमत्
3. त्वं क्षीरं अपिवः
4. रामः देवं अनमत्
5. अहं पाठं अलिखम्
6. रामः देवं अनमत्
7. कविता उत्तरं अपठत्
8. अहं पाठं अपठम्
9. राजेशः उत्तरं अपठत्
10. रामः पाठं अपठत्
11. कविता देवं अनमत्।