AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions

Self-assessment with AP Inter 1st Year Sanskrit Model Papers Set 7 allows students to take charge of their own learning.

AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions

Time : 3 Hours
Max Marks : 100

सूचना : प्रथम, द्वितीय, तृतीयप्रश्नान् अनुवादप्रश्नं च विहाय अन्ये प्रश्नाः संस्कृतभाषायामेव समाधातव्याः ।

1. एकं श्लोकं पूरयित्वा भावं लिखत । (6 × 1 = 6 M)

अ) दुर्जनः परिहर्तव्यो ……………. किमसौ न भयङ्करः ॥
जवाब:
दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ||
A wicked person, even though adorned with education, should be avoided. Is not a serpent terrible even though bedecked with a jewel ?

आ) चला लक्ष्मीः ……………. एको हि निश्चलः ||
जवाब:
चला लक्ष्मीः, चलाः प्राणाः, चलं जीवितयौवनम् ।
चलाचले च संसारे धर्म एको हि निश्चयः ॥
Wealth is impermanent, life is impermanent, youth is impermanent, and in this impermanent world, dharma alone is permanent.

II. एकं निबन्धप्रश्नं समाधत्त । (6 × 1 = 6 M)

अ) दशरथस्य पश्चात्तापः इति पाठस्य सारांश लिखत ।
Answer:
Introduction : The lesson दशरथस्य पश्चात्ताप: is an extract from the Ayodhya Kanda of Ramayana, written by Sage Valmiki. Rama went to the forest at the command of Kaikeyi. Dasaratha could not bear separation from Rama. Then he told Kausalya that he was cursed by a sage during his youth.

Dasaratha’s Lamentation :
Dasaratha told Kausalya that one would receive the good or bad fruits of one’s own deeds only. Dasaratha committed a sin during his youth. He was famous for his ability to shoot at sound. He received the fruit of his action just as a boy who had eaten poison out of ignorance.

Going for hunting at night:
Once, when it was rainy season, Dasaratha went to the bank of river Sarayu at night for hunting. There, he heard the sound of a pitcher being filled with water. He mistook it for the sound made by an elephant and released an arrow towards that sound. अचक्षुर्विषये घोषं वारणस्येव नर्दतः ।

The painful human cry :
Then he heard a human voice crying how anyone could hit a hermit, who came to the river to carry water. He grieved for his old parents. It was a cruel stupid, who killed all of them.

Dasaratha found a boy :
Dasaratha rushed to the bank of the river to find a hermit hit by his arrow. His hair was scattered, and the water pitcher fell at a distance. The boy asked the king what harm he did to him. He was about to carry water to his parents. Dasaratha killed his parents also who were weak and blind. He asked Dasaratha to carry the news to his father. पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ।

The old and blind couple :
Carrying the water pot, Dasaratha went to the hermitage and saw the weak and blind parents of the boy who were without any support, and who looked like birds with clipped wings. The old man thought that it was his son, and asked him to give him some water. Then Dasaratha said that he was not their son, and he was Dasaratha, a Kshatriya. He told them that he went at night to the bank of the river Sarayu to kill any wild animal or an elephant that came to drink water. He mistook the sound of filling a pitcher with water for that of an elephant, and killed it with an arrow. द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया । But he saw their son with the arrow struck in the heart.

The curse uttered by the old man :
On hearing those cruel words, the sage could not control his emotion. He cursed Dasaratha saying that he would die lamenting for his son. एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ।

आ) “अमरवाणीप्रशस्तिः” इत्यस्य पाठ्यभागस्य सारांश लिखत ।
Answer:
Introduction: The lesson अमरवाणीप्रशस्तिः is taken from सुरवाणीमणिहारः written by Sri E. Sathakopacharya. The greatness of Sanskrit, the language of the gods is described in a beautiful way in this lesson.

Salutations to Amaravani: The poet salutes to Sanskrit, which is affectionately fondled by Brahma and other gods, praised by Valmiki, Vyasa and other poets, and decorated by Kalidasa and other poets.

The poet says that the speech of the gods has descended to the earth showing compassion on humans, who cannot roam in the heaven or enjoy with the celestial damsels. धरणिममरवाणि प्राप्य नाकीकरोषि ।

He further says that had not the goddess come down thus, men would have fallen in the well of birth and death. Because they would not have known god.

The greatness of Sanskrit: The poet says that Sanskrit is the mother of all languages. भवसि सकलभाषाजन्मदात्री यत्स्तवम् । Other language s shine by their association with Sanskrit just as moon lotuses bloom because of their association with the moon. This language shines with many meanings in every syllable like the ocean with gems. विराजसे अनल्परन्नाद्याश्रयः सागरो यथा | Even if some people criticize her, it does not diminish her greatness. Bursting meteors do not dry up the ocean.

It the greatness of Sanskrit that even after ages passed, one still remembers Valmiki, Vyasa and Kalidasa.

None equals the goddess of speech: Men may make rockets, travel in space reaching the moon or go to the heaven with human bodies, still they pray for the grace of the mother of speech. She subdues the suffering of birth by teaching brahmavidya, delights with the poems of Kalidasa etc. and leads to the path of prosperity by preaching dharma. There is none equal to her. त्वत्समा कास्ति मान्या ।

There may be many languages in the world. But they are of no use. A river which quenches the thirst of the traveller in summer is the best.

The poet asks man that what happens to him if the bombs he is making explode. If one wants to follow the panchasheel of Nehru, then one should resort to Sanskrit that develops the spiritual knowledge.

III. एकं निबन्धप्रश्नं समाधत्त । (6 × 1 = 6 M)

अ) पुण्डरीकमुद्दिश्य कपिञ्जलः किम् उपदिदेश ?
Answer:
Introduction: The lesson Kapinjalopadesa is an extract from the Kadambari, written by Bana. Pundarika, an ascetic fell in love with a celestial nymph Mahaswetha, His friend Kapinjala advised him that it was not proper for him to lose his selfcontrol. He asked him to condemn the Love-god.

Kapinjala’s questions :
Kapinjala told Pundarika that it was not proper for Pundarika to behave in such a way as the common men would behave. The ascetics had the wealth of courage. धैर्यधना हि साधवः । He asked Pundarika why he did not restrain himself. How he was attacked by the senses. Where had his courage, self-restraint, calmness, celibacy, learning, disinterestedness and distaste for pleasures gone? If people like him were also sullied by passion then there was no use of intellect, study of the scriptures, culture, knowledge received from the teachers, and awakening. , निरर्थकः He asked him how did he not notice the crystal rosary that fell from his hand and taken away by that evil woman. He exclaimed that Pundarika was ab- sent minded, and thought of rescuing him before his heart was stolen by that evil woman. अहो विगत चेतनत्वम् ।

When Pundarika accepted that he was attracted by the beauty of Mahaswetha, Kapinjala further advised thus.

Kapinjala’s advice :
He asked Pundarika whether it was taught by his teachers of he studied it in the scriptures. Was it a means to acquire Dharma, a new kind of penance, a mystic vow or path leading to heavens ? Could he even imagine this, let alone tell or see ? Why did he allow the Cupid make him a laughing-stock? Only fools are tor- mented by the Cupid मूढो हि मदनेन आयास्यते Could he have happiness in some- thing condemned by the virtuous and honoured only by the vile ?

He said that he was a fool, who watered a garden of poisonous plants, em- braced a sword creeper, held a black serpent or touched a burning coal thinking them to be something else. If he could not restrain his senses or control his mind, what was the use of his knowledge like that of the light of a firefly ? And he ad- vised him to condemn the stupid Love-god.

आ) वर्षादेव्याः परिदेवनं संक्षेपेण लिखत |
Answer:
Introduction: The lesson Varshaparidevanam was written by Prlf. G.S.R. Krishna Murthy. He wrote Vanaki, Suvarna svachalitam etc. story books. In Varsha- paridevanam, the author describes how the goddess of rain laments at the envi- ronmental pollution.

The Early morning :
Once the early mornings were filled with the cooing of the cuckoos, chirping of the birds, fragrant breezes etc. Every where there was purity. All were pure in body, mind and speech. But time changed. Roads became dusty. Vehicle and factory were emitting smoke. Garbage piled up. Culverts were clogged. People suffered from epidemics. Even the animals and the trees suffered. The goddess of rain was thinking about that. She requested the sun and saw that clouds were formed, and there was rain. She swept the universal yard, and decorated it with the rainbow.

IV. चतुर्णां प्रश्नानां समाधानानि लिखत | (4 × 2 = 8 M)

अ) अर्थशास्त्रे कति अधिकणानि सन्ति ?
जवाब:
अर्थशास्त्रे पञ्चदश अधिकणानि सन्ति । तेषु 150 अध्यायाः सन्ति ।

आ) सर्वेषां प्रणिनां प्राणधारणं कस्याधीनं वर्तते ?
जवाब:
सर्वेषां प्राणिनां प्राणधारणं अन्नाधीनं वर्तते । अन्नकारणादेव जगतः प्राणधारणं भवति ।

इ) सर्वे छात्राः बोपदेवं किमिति कथयान्ति स्म ?
जवाब:
सर्वे छात्राः बोपदेवं मूर्खशिखामणि इति कथयन्ति स्म ।

ई) कृपणः किमर्थं सम्मानितवान् ?
जवाब:
कृपणः महान्तं त्यागं कृतवान् । तेन कारणेन सम्मानितवान् ।

उ) द्वितीयः राजमार्गे गच्छन् कं दृष्टवान् ?
जवाब:
द्वितीयः राजमार्गे गच्छन् एकं वृद्धं रोगीं दृष्टवान् ।

ऊ) युवक: वणिजः गुहे केन रूपेण उद्योगं प्राप्तवान् ?
जवाब:
युवक: वणिजः गृहे भृत्यरूपेण उद्योगं प्राप्तवान् ।

V. द्वयोः संदर्भ व्याख्यानं लिखत । (2 × 3 = 6)

अ) पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव |
जवाब:
परिचयः – एतत् वाक्यं दशरथस्य पश्चात्तापः इति पाठ्यभागात् स्वीकृतम् । अयं पाठ्यभागः वाल्मीकिरामायणे अयोध्याकाण्डतः स्वीकृतः ।
सन्दर्भः – तापसकुमारः दशरथम् एवम् उक्तवान् ।
भावः – राजन्, भवान् एव शीघ्रं गत्वा मम पितरम् एनम् वृत्तान्तम् वदतु ।
विवरणम् – मृगयार्थं गतः दशरथः गजः इति मत्वा रात्रौ बाणेन तापसं हतवान् । नदीतीरे पतितः तापसः दशरथम् उवाच यत् भवान् मम पितरं मम मरणवार्तां वदतु इति ।

आ) मनीषिभिस्साप्तपदीनमुच्यते ।
जवाब:
परिचयः – एतत् वाक्यं मायावदुः इति पाठ्यभागात् स्वीकृतम् । एषः भागः कालिदासस्य कुमारसम्भवे पञ्चमसर्गात् स्वीकृतः ।
सन्दर्भः – मायावटुः पार्वतीम् एवं वदति ।
भावः – सतां स्नेहः सप्तपदैः भवति ।
विवरणम् – तपोवनं एकः जटिलः प्रविवेश । सः अवदत् यत् पार्वत्या सत्कृतः सः परः न भवति । सत्पुरुषैः सह स्नेहः सप्तपदैः भवति ।

इ) धरणिममरवाणि ! प्राप्य नाकीकरोषि ।
जवाब:
परिचयः – एतत् वाक्यं अमरवाणीप्रशस्तिः इति पाठ्यभागात् स्वीकृतम् । अस्य कविः श्रीमान् ई. शठकोपाचार्यः |
सन्दर्भः – कविः अमरवाणीं प्रशंसन् एवं वदति ।
भावः – देववाणि ! भुवम् आगत्य दिवं करोषि ।
विवरणम् – मानवानां कृते स्वर्गलोकविहारः नास्ति इति दयया भुवम् आगत्य दिवं करोषि इति कविः अमरवाणीप्रशंसाम् करोति ।

ई) उपोष्य धर्मं प्रथमं कुरुध्वम् ।
जवाब:
परिचयः – एतत् वाक्यं कपीनामुपवासः इति पाठ्यभागात् स्वीकृतम् । अस्य कविः श्रीशैलं ताताचार्यः ।
सन्दर्भः – कपिसार्वभौमः अन्यान् कपीन् एवं वदति ।
भावः – उपवासं कृत्वा धर्मम् आचरन्तु ।
विवरणम् – कपिसार्वभौमः वदति यत् कपयः क्लेशं सहित्वा एकादश्याम् उपवासं कृत्वा धर्मम् आचरन्तु इति ।

VI. द्वयो: संदर्भ व्याख्यानं लिखत | (2 × 3 = 6M)

अ) निरर्थकः संस्कारः ।
जवाब:
परिचयः – एतत् वाक्यम् ‘कपिञ्जलोपदश: इति पाठ्यभागात् स्वीकृतम् । अस्य मूलग्रन्थः कादम्बरी । अस्य कविः बाणः ।
सन्दर्भः – महाश्वेतायाम् अनुरक्तम् पुण्डरीकम् सन्मार्गे प्रवर्तयितुं कपिञ्जलः एवम् उपदिशति ।
अर्थः – संस्कारः अर्थरहितः भवति ।
विवरणम् – कपिञ्जलः पुण्डरीकं वदति यत् पुण्डरीकस्य स्थितिः तस्य अनुरूपा न । यदि पुण्डरीकसदृशः अपि रागेण कलुषीकृतः चेत् तथा प्रज्ञा निष्फला भवति, संस्कारः अर्थरहितः भवति, ज्ञानं च निष्कारणं भवति इति ।

आ) अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ।
जवाब:
परिचयः – एतत् वाक्यं भोजस्य औदार्यम् इति पाठ्यभागात् स्वीकृतम् । अस्य कविः बल्लालः ।
सन्दर्भः – भोजः गोविन्दम् एवम् अवदत् ।
भावः – यः अप्रियमपि हितं वदति सः, यः तत् श्रुणोति सः च दुर्लभः ।
विवरणम् – दानं कुर्यात् इति गोविन्दस्य वचनानि श्रुत्वा सन्तुष्टः भोजः एवम् अवदत् – लोके प्रियवादिनः पुरुषाः सुलभाः । परन्तु अप्रियमपि हितं यः वदति सः यः तत् श्रृणोति सः च दुर्लभः ।

इ) पर्जन्यस्य जलं सर्वेषु महत्वपूर्णम् ।
जवाब:
परिचयः एतत् वाक्यं स्वेदस्य पुष्पाणि इति पाठ्यभागात् स्वीकृतम् । अस्य रचयित्री डा. माधवी जोषी ।
सन्दर्भः – विनायकः इति शिष्यः शिक्षकम् एवं वदति ।
भावः – वर्षाजलं सर्वेषु उत्तमम् ।
विवरणम् – शिक्षकः छात्रान् किं जलम् उत्तमं पूतं, मूल्यवत् इति पृष्टवान् । तदा विनायकः इति शिष्यः मेघस्य जलं महत्त्वपूर्णम् इति समाधानं दत्तवान् ।

ई) तुषारैः विश्वम् आसिञ्चति ।
जवाब:
परिचयः – एतत् वाक्यम् वर्षापरिदेवनम् इति पाठ्यभागात् स्वीकृतम् । अस्य रचयिता आचार्य गुल्लपल्लि श्रीरामकृष्णमूर्तिः ।
सन्दर्भः – स्वच्छतापरिरक्षणार्थं कृतं प्रयत्नं वर्षादेवी एवं वदति ।
भावः – हिमबिन्दुभिः जगत् सिञ्चति ।
विवरणम् – वर्षादेवी स्वच्छजलेनविश्वप्राङ्गणं मार्जयति । शरत्कुमारः परिवेक्षते । ततः हेमन्तानुजः अपि तुषारैः विश्वम् आसिञ्चति ।

VII. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6M)

अ) कः बाल इति उच्चते ?
जवाब:
कर्मणाम् आरम्भसमये फलानां गुरुलाघवं वा दोषं वा न जानाति सः बालः इति उच्यते ।

आ) कालिदासमहाकवेः काव्यानि कानि ?
जवाब:
कालिदासस्य काव्यानि : ऋतुसंहारः, मेघदूतम्, कुमारसंभवम्, रघुवंशः, मालविकाग्निमित्रम्, विक्रमोर्वशीयम् तथा अभिज्ञानशाकुन्तलम् इति ।

इ) सततं भूषणं किम् ?
जवाब:
क्षीयन्ते अखिलभूषणानि । वाग्भूषणं सततं भूषणम् ।

ई) एकः किं न कुर्यात् ?
जवाब:
एकः स्वादु न खादयेत्, अन्येषु सुत्पेषु न जागृयात्, अध्वानं न गच्छेत् तथा अर्थान् न चिन्तयेत् ।

उ) कालेऽतीतेऽपि कान् स्मरामः ?
जवाब:
अमरवाणी सर्वमानवान् शुभमार्गे धर्मसूत्रैः गमयति ।

ऊ) उपवासे कपिः किं कृतवान् ?
जवाब:
उपवासे कपिः जम्बूफलानि खादितवान् ।

VIII. त्रयाणां प्रश्नानां समाधानानि लिखत । (3 × 2 = 6M)

अ) कपिञ्जलः कस्मिन् संदर्भे पुण्डरीकं प्रति उपदेशवचनानि अवदत् ?
जवाब:
पुण्डरीकः महाश्वेतायाम् अनुरक्तः अभवत् । तपोजपादिनियमेषु अनासक्तः च अभवत् । तस्मिन् सन्दर्भे तं सन्मार्गे प्रवर्तयितुम् कपिञ्जलः उपदेशवचनानि अवदत् ।

आ) विद्वात्प्रियः भोजः किमिति प्रथामागात् ?
जवाब:
कविभ्यः दानं कुर्वन् भोज: ‘विद्वत्प्रियः’ इति प्रथाम् अगात् ।

इ) समीपमागतान् शश- कपिञ्जलान् तीक्ष्णादंष्ट्रः किमकरोत् ?
जवाब:
समीपगतौ शशकपिञ्जलौ तीक्ष्णदंष्ट्रः समकालमेव पदा, दंष्ट्रैः च बद्ध्वा भक्षितवान् ।

ई) बालकाः स्थाने स्थाने कानि दृष्टवन्तः ?
जवाब:
बालकाः स्थाने स्थाने सुन्दराणि पुष्पाणि विकसितानि दृष्टवन्तः ।

उ) वेलप्पः गुरुकुलं प्रविश्य कान् पपाठ ?
जवाब:
वेलप्पः गुरुकुलं प्रविश्य गीताम्, उपनिषदः, ब्रह्मसूत्राणि, अनेकान् वेदान्तग्रन्थान् च पपाठ ।

ऊ) वर्षादेव्याः संदेशः कः ?
जवाब:
सर्वे वयं जागृयाम । स्वच्छतायै प्रयतामहे । यः क्रियावान् स पण्डितः ।

IX. विरामग्रहणाय अभ्यर्थन पत्रं लिखत ? (1 × 5 = 5M)
जवाब:

गुन्टूर्
दिनाङ्कः 20-11-2018

सविधे –
प्रधानाध्यापकः / प्रांशुपालः
प्रभुत्व (जूनियर्) उच्चमाध्यमिक कलाशाला,
गुन्टूर्
मान्याः !
विषयः – विरामस्य कृते अभ्यर्थनम् ।
मम सोदर्याः विवाहार्थम् अहं श्वः स्वग्रामं गमिष्यामि । अतः कृपया दिनत्रयस्य 21-11-2018 तः 23-11-2018 पर्यन्तं विरामं यच्छन्तु इति सादरप्रणामपूर्वकं विज्ञापयामि । मम अनुपस्थितिसमये पाठ्यमानान् पाठान् मित्रसकाशात् ज्ञात्वा अहं पठिष्यामि ।
सधन्यवादम् ।

भवतां विधेयः छात्रः
नाम: × × × × × × ×
अनुक्रमसंख्या × × × × × × ×
प्रभुत्व जूनियर् कलाशाला,
गुन्टूर् ।

(अथवा)

ज्वरार्तस्य विरामग्रहणाय अभ्यर्थनपत्रं लिखत ?
जवाब:

राजमहेन्द्रवरम्
दिनाङ्कः 03-12-2018

सविधे –
प्रधानाध्यापकः / प्रांशुपालः
प्रभुत्व (जूनियर्) उच्चमाध्यमिक कलाशाला,
राजमहेन्द्रवरम् ।
मान्याः !
विषयः – विरामस्य कृते अभ्यर्थनम् ।
अहम् अस्मिन् कलाशालायां प्रथमसंवत्सरं पठामि । मम स्वास्थ्यं सम्यक् नास्ति । अहं ज्वरेण पीडितो भवामि । अतः विश्रान्तिं स्वीकर्तुं मह्यं दिनत्रयं 10-22- 2018 तः 12-12-2018 पर्यन्तं विरामं यच्छन्तु इति सादरप्रणामपूर्वकं विज्ञापयामि । मम अनुपस्थितिसमये पाठ्यमानान् पाठान् मित्रसकाशात् ज्ञात्वा अहं पठिष्यामि ।
सधन्यवादम् ।

भवतां विधेयः छात्रः
नाम :
अनुक्रमसंख्या
प्रभुत्व (जूनियर्) उच्चमाध्यमिक कलाशाला,
राजमहेन्द्रवरम् ।

X. द्वयोः शब्दयोः सविभक्तिकरूपाणि लिखत । (2 × 6 = 12 M)

अ) हरि
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 1

आ) वाणी
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 2

इ) वन
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 3

ई) तद् (न.पुं.)
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 4

XI. द्वयोः धातुरूपाणि लिखत । (2 × 3 = 6 M)

अ) गच्छतु
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 5

आ) अवदत्
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 6

इ) लेखिष्यति
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 7

ई) वन्दिष्यते
जवाब:
AP Inter 1st Year Sanskrit Model Paper Set 7 with Solutions 8

XII. त्रीणि सन्धिनामनिर्देशपूर्वकं विघटयत । (3 × 2 = 6 M)

अ) गुरुहः
जवाब:
गुरु + ऊहः = सवर्णदीर्घ सन्धिः

आ) नवोदयः
जवाब:
नव + उदयः = गुण सन्धिः

इ) परमौषधिः
जवाब:
परम + ओषधिः = वृद्धि सन्धिः

ई) इत्यादि
जवाब:
इति आदि = यणादेश सन्धिः

उ) हरये
जवाब:
हरे + ए = अयवायाव सन्धिः

ऊ) वृक्षेऽपि
जवाब:
वृक्षे + अपि = पूर्वरुप सन्धिः

XIII. त्रीणि सन्धिनामनिर्देशपूर्वकं सन्धत्त | (3 × 2 = 6 M)

अ) वधु + उक्ति
जवाब:
वधूक्ति = सवर्णदीर्घ सन्धिः

आ) महा + ऋषिः
जवाब:
महर्षि = गुण सन्धिः

इ) दिव्य + औषधम्
जवाब:
दिव्यौषधम् = वृद्धि सन्धिः

ई) देवी + आज्ञा
जवाब:
देव्याज्ञा = यणादेश सन्धिः

उ) पौ + अकः
जवाब:
पावकः = अयवायाव सन्धिः

ऊ) सो + अपि
जवाब:
सोऽपि = पूर्वरुप सन्धिः

XIV. आन्ध्रभाषायां वा आङ्ग्लभाषायां वा अनुवदत । (5 × 1 = 5 M)

अ) ते परीक्षां लिखन्ति ।
जवाब:
They writing the exam.

आ) अहं परीक्षां अलिखम् ।
जवाब:
I wrote the exam.

इ) सः नगरं गमिष्यति ।
जवाब:
He will go to city.

ई) श्रद्धवान् लभते ज्ञानम् ।
जवाब:
A devoted person will attain knowledge.

उ) हितं मनोहारि च दुर्लभं वचः ।
जवाब:
Words which are good and pleasing are rare.

XV. एकेन पदेन समाधत्त । (5 × 1 = 5 M)

अ) अयोध्यानगरस्य राजा कः ?
जवाब:
दशरथ: ।

आ) पार्वत्याः तपोवनं कः प्रविवेश ?
जवाब:
जटिलः ।

इ) विघ्नभयेन कार्यं कैः न प्रारभ्यते ?
जवाब:
नीचैः ।

ई) श्रेष्टं धनं किम् ?
जवाब:
विद्याधनं ।

उ) नेहूबोधितः सिद्धान्तः कः ?
जवाब:
पञ्चशीलः ।

XVI. एकेन पदेन समाधत्त । (5 × 1 = 5 M)

अ) महाश्वेता का ?
जवाब:
एका गन्धर्व कन्या |

आ) भोजः राङ्करकवेः कियत् ददौ ?
जवाब:
द्वादशलक्षं ।

इ) शश- कपिञ्जलौ केन भक्षितौ ?
जवाब:
मार्जारेण ।

ई) मलयालस्वामिनः जननीजनकौ कौ ?
जवाब:
नोट्टयम्मा करियप्पौ ।

उ) हेमन्तानुजः कैः विश्वासमसिञ्जति ?
जवाब:
तुषारैः ।

Leave a Comment