AP Inter 1st Year Sanskrit Grammar पत्र-लेखनम्

Andhra Pradesh BIEAP AP Inter 1st Year Sanskrit Study Material Intermediate 1st Year Sanskrit Grammar पत्र-लेखनम् Questions and Answers.

AP Inter 1st Year Sanskrit Grammar पत्र-लेखनम्

Letter-writing is introduced for sanskrit students from this year. Four model letters have been given in the text. Students are required to write one of those letters in Sanskrit.

Rules for letter-writing :
Letters are generally classified as 1. Personal letters and 2. Business Letters. Personal letters are those written to our parents, friends, relatives etc. All other letters come under the category of business letters. They can be sub-categorized as Official letters order request letters, letters to news papers, complaint letters etc.

Whatever the nature of letter, it generally contains three parts.

  1. To address
  2. Body of the letter
  3. From address.

However, The to and From addresses will be placed together in business letters.

All letters carry the date and place stamp either in the beginning or at the end.

The body of the letter again has three parts.

  1. The salutations, or greeting part
  2. Text of the letter and
  3. The signature part.

AP Inter 1st Year Sanskrit Grammar पत्र-लेखनम्

Thus we have the following structure.

AP Inter 1st Year Sanskrit Grammar पत्र-लेखनम् 1

In official letters the From address is given first followed by the To address.
AP Inter 1st Year Sanskrit Grammar पत्र-लेखनम् 2

The syllabus contains the following letters.

  1. Letter to the Principal requesting leave from a sick student. – Leave Letter.
  2. Letter to an organization applying for a job-job application.
  3. Letter to Publisher / Bookshop placing an order – Order leter.
  4. Letter to the Principal requesting leave to attend a function – Leave letter.

1. पुस्तकप्रेषणविषये पत्रम्

कडप
दिनाङ्क: 20-01-2018

सविधे –
मान्यसञ्चालकाः,
सरस्वतीविद्याप्रकाशन्,
विजयवाटिकॉ
मान्याः !
भवद्भिः प्रकाशितेषु अधोनिर्दिष्टानि पुस्तकानि मया यथानिर्दिष्टम् अपेक्ष्यन्ते।

क्र.सं पुस्तकनाम कविः प्रतयः
1. कुमारसम्भवम् कालिदासः 5
2. श्रीमद्रामायणम् वाल्मीकिः 4
3. पञ्चतन्त्रम् विष्णुशर्मा 6
4. भर्तृहरिसुभाषितानि भर्तृहरिः 3

कृपया एतानि पुस्तकानि वि.पि.पि. द्वारा अधोसूचितं सङ्केतं प्रति प्रेषयन्तु।
सधन्यवादम्।

भवदीयः / भवदीया
नाम ……………….
गृहसंख्या 2-11-18
गान्धीरोड्, कडप।

2. पुत्रः / पुत्रिका पितरं प्रति पत्रम्

अनन्तपुरम्
दिनाङ्कः 03-11-2018

सविधे –
श्री. एन्. रविकान्तः
डो.नं. 3-2-11,
गान्धीवीथी,
कडप
परमपूज्यानां पितृपादानां प्रणामाः। अहम् अत्र कुशली। भवन्तः सर्वे कुशलिनः इति मन्ये। अत्र मम पठनं सम्यक् चलति। आगामिमासे अध्यापकैः सह मम कलाशालातः छात्राः उज्जयिनीनगरं प्रति विज्ञानयात्रायै गमिष्यन्ति। मम कृते अनुमत्या सह व्ययार्थं सहस्र रूप्यकाणि प्रेषयन्तु इति प्रार्थयामि। मातृचरणयोः मम वन्दनानि सूचयन्तु।

इति
भवदीयपुत्रः / पुत्रिका

3. ज्वरातस्य विरामग्रहणाय अभ्यर्थनपत्रम्

राजमहेन्द्रवरम्
दिनाङ्क: 03-12-2018

सविधे –
प्रधानाध्यापकः / प्रांशुपालः
प्रभुत्व (जूनियर्) उच्चमाध्यमिक कलाशाला,
राजमहेन्द्रवरम्।
मान्याः !

विषयः – विरामस्य कृते अभ्यर्थनम्।
अहम् अस्मिन् कलाशालायां प्रथमसंवत्सरं पठामि। मम स्वास्थ्यं सम्यक् नास्ति। अहं ज्वरेण पीडितो भवामि। अतः विश्रान्तिं स्वीकर्तुं मह्यं दिनत्रयं 10-22-2018 तः 12-12-2018 पर्यन्तं विरामं यच्छन्तु इति सादरप्रणामपूर्वकं विज्ञापयामि। मम अनुपस्थितिसमये पाठ्यमानान् पाठान् मित्रसकाशात् ज्ञात्वा अहं पठिष्यामि।
सधन्यवादम्।

भवतां विधेयः छात्रः
नाम : ………………
अनुक्रमसंख्या ……………..
प्रभुत्व (जूनियर्) उच्चमाध्यमिक कलाशाला,
राजमहेन्द्रवरम्।

AP Inter 1st Year Sanskrit Grammar पत्र-लेखनम्

4. विरामग्रहणाय अभ्यर्थनपत्रम्

गुन्टूर्
दिनाङ्क: 20-11-2018

सविधे –
प्रधानाध्यापकः / प्रांशुपालः
प्रभुत्व (जूनियर्) उच्चमाध्यमिक कलाशाला,
गुन्टूर्.
मान्याः !
विषयः – विरामस्य कृते अभ्यर्थनम्।
मम सोदर्याः विवाहार्थम् अहं श्वः स्वग्रामं गमिष्यामि । अतः कृपया दिनत्रयस्य 21-11-2018 तः 23-11-2018 पर्यन्तं विरामं यच्छन्तु इति सादरप्रणामपूर्वकं विज्ञापयामि। मम अनुपस्थितिसमये पाठ्यमानान् पाठान् मित्रसकाशात् ज्ञात्वा अहं पठिष्यामि।
सधन्यवादम्।

भवतां विधेयः छात्रः
नाम: × × × × × ×
अनुक्रमसंख्या × × × × × × ×
प्रभुत्व जूनियर् कलाशाला,
गुन्टूर्।

Leave a Comment