AP Inter 2nd Year Sanskrit Study Material Poem 4 सूक्तिरत्नानि

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material पद्यभागः 4th Poem सूक्तिरत्नानि Textbook Questions and Answers, Summary.

AP Inter 2nd Year Sanskrit Study Material 4th Poem सूक्तिरत्नानि

लघु समाधान प्रश्नाः Short Answer Ouestions

प्रश्न 1.
परोपदेशसमये जनाः सर्वेऽपि कीदृशाः भवन्ति?
उत्तर:
परोपदेशसमयेजनाः सर्वेऽपि पण्डिताह भवन्ति।

प्रश्न 2.
अस्पृशन्नेव क्तिानि कः परेभ्यः प्रयच्छति?
उत्तर:
अस्पृशन्नेव वित्तानि कृपणः परेभ्यः प्रयच्छति।

प्रश्न 3.
देवः कुत्र सहायकृत् भवति?
उत्तर:
उद्यम, साहसं, धैर्य, बुद्धिः, शक्तिः , पराक्रमः यत्र वर्तन्ते तत्र सहायकृत् भवति।

एकपदसमाधान प्रश्नः One Word Answers

प्रश्न 1.
मूर्खस्य कति चिह्नानि भवन्ति?
उत्तर:
मूर्खस्य पञ्च चिह्नानि भवन्ति।

AP Inter 2nd Year Sanskrit Study Material Poem 4 सूक्तिरत्नानि

प्रश्न 2.
केन सर्वे वशाः भवन्ति?
उत्तर:
द्रव्येण सर्वे वशाः भवन्ति।

प्रश्न 3.
अनुच्छदनसमये मुनयः अपि कीदृशाः, भवन्ति?
उत्तर:
अनुच्छदनसमये मुनयः अपि पण्डिताः भवन्ति।

व्याकरणांशाः Grammar

सन्धयः

1. तथा + आत्मा = तथात्मा – सवर्णदीर्घसन्धिः
2. क्षणेन + अधः = क्षणेनाधः – सवर्णदीर्घसन्धिः
3. न + आलिङ्गते = नालिङ्गते – सवर्णदीर्घसन्धिः
4. न + आर्जिता = नार्जिता सवर्णदीर्घसन्धिः
5. पर + उक्तम् = परोक्तम् – गुणसन्धिः
6. न + उपकरणे = नोपकरणे – गुणसन्धिः
7. पर + उपदेश = परोपदेश – गुणसन्धिः
8. रथस्य + एकम् = रथस्यैकम् – वृद्धिसन्धिः
9. मूर्खशतैः + अपि = मूर्खशतैरपि – विसर्गसन्धिः
10. तत् + अनुष्ठानसमये = तदनुष्ठानसमये – जश्त्वसन्धिः
11. सर्वे + अपि = सर्वेऽपि – पूर्वरूपसन्धिः
12. दुर्जनः + अपि = दुर्जनोऽपि – विसर्गसन्धिः
13. सर्वः + अपि = सर्वोऽपि – विसर्गसन्धिः
14. कः + अपि = कोऽपि – विसर्गसन्धिः
15. मुनयः + अपि = मुनयोऽपि – विसर्गसन्धिः
16. भूतः + न = भूतो न – विसर्गसन्धिः
17. एकः + गुणी = एको गुणी – विसर्गसन्धिः
18. तमः + हन्ति = तमो हन्ति – विसर्गसन्धिः

समासाः

1. परोक्तम् – परेण उक्तम् – तृतीयातत्पुरुष समासः
2. पिपीलिकार्जितम् – पिपीलिकेन आर्जितम् – तृतीयातत्पुरुष समासः
3. मक्षिकासञ्चितम् – मक्षिकया सञ्चितम् – तृतीयातत्पुरुष समासः
4. क्षमान्वितम् – क्षमया अन्वितम् – चतुर्थीतत्पुरुष समासः
5. क्रियासिद्धिः – क्रियायाः सिद्धिः – षष्ठीतत्पुरुष समासः
6. परछिद्राणि – परेषां छिद्राणि – षष्ठीतत्पुरुष समासः
7. राजेन्द्रः – राज्ञाम् इन्द्रः – षष्ठीतत्पुरुष समासः
8. स्वधर्मः – स्वस्य धर्मः – षष्ठीतत्पुरुष समासः
9. स्वधर्मरूपः – स्वधर्मस्य रूपः – षष्ठीतत्पुरुष समासः
10. जाह्नवीतोयम् – जाह्नव्याः तोयम् – षष्ठीतत्पुरुषसमासः
11. अप्रियवादी – न प्रियवादी – नञ् तत्पुरुष समासः
12. मातापित्रोः – माता च पिता च, तयोः – द्वन्द्वसमासः

सूक्तिरत्नानि Poem Summary in English

सूक्तिरत्नानि Poem Introduction:

संस्कृत साहित्ये नीतिग्रन्थानां सुमहत् स्थानं वर्तते। नीतिशास्त्रग्रन्थाः बहवः विरचिताः सन्ति। काव्य-पुराण-इतिहासेषु प्रसङ्गानुगुणं तत्तत्सन्दर्भेषु नीतिबोधनं कृतम्। मानवीयमनसः सदालोचनाभ्यसनम्, बोधनम् कर्तव्य निर्देशनं च नीतेः मुख्यम् लक्ष्यम्। संस्कृतसाहित्ये तत्र तत्र तैः तैः कविभिः प्रङ्गवशात् कृतं तत्तन्नीतिबोधनम् आधुनिक कलाशालाविद्यार्थिनां व्यक्तित्व विकासाय, आत्मविश्वासवर्धनाय, निर्णयस्वीकाराय, कार्यानुष्ठानाय, मानवीय -प्रमाणानाम् अवगमनाय अभ्यसनाय च बहु उपकरोति इति मत्वा प्रकीर्णतया स्थिताः केचन श्लोकाः अत्र प्रस्तुताः। विद्यार्थिनः तान् एतान् श्लोकान् पठित्वा अवगत्य च देशकाल-पात्रतादेः औचित्यं जानीयुरिति आशास्महे।

सूचना – अत्र * चिह्निताः प्रतिपदार्थभावबोधपूर्वकं कण्ठस्थीकरणीयाः।

There are many works in Sanskrit that teach morals. They educate one on personality development, confidence building, decision-making, accomplishing tasks and understanding human nature. The present lesson comprises such verses collected from different sources.

Meaning and Substances

(Note : * marked verses are to be studied for word meaning and substances)

सूक्तिरत्नानि Poem Translation in English

1. प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्।
तृतीये नार्जितं पुण्यं चतुर्थे कि करिष्यति॥

पदच्छेद (Word Division) :
प्रथमे न, आर्जितं, विद्या, द्वितीये, न, आर्जितं, धनम्, तृतीये न, आर्जितं, पुण्यं, चतुर्थे किं करिष्यति।

अन्वयक्रम :
प्रथमे, विद्या, न, आर्जितम, द्वितीये, धनं, न आर्जितम्, तृतीये, पुण्यं, न, आर्जितम्, चतुर्थे, किं करिष्यति।

अर्था (Meanings) :
प्रथमे = during the first stage of life, in the first quarter; विद्या = education; न + आर्जितम् = not gained; द्वितीये = in the second stage, second quarter; धनम् = money, ricers; न आर्जितम् = not gained; तृतीयेः = in the third stage of life, in the third quarter; पुण्यं = merit; नं + आर्जितम् = not gained; चतुर्थ = in the last stage, in the last quarter; किं करिष्यति = what will he do?

भाव (Substance) :
If a person does not acquire knowledge in the first stage of his life, money in the second stage, and merit in the third stage, what will he do in the last stage?

AP Inter 2nd Year Sanskrit Study Material Poem 4 सूक्तिरत्नानि

2. वरमेको गुणी पुत्रः न च मूर्खशतैरपि।
एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः॥

पदच्छेद (Word Division) :
वरं, एकः गुणीपुत्रः न, च, मूर्खशतैः अपि, एकः चन्द्रः, तमः, हन्ति, न, च, ताराः सहस्रशः

अन्वयक्रम :
न मूर्खशतैः अपि, गुणीपुत्रः, एकः वरम्, एकः, चन्द्र | तमः, हन्ति, सहस्रशः, ताराः, न हन्ति।।

भाव (Substance) :
One meritorious son is enough. What is the use with hundred idiots? On moon dispels darkness, but thousands of starts cannot do so.

3. उद्यम साहसं धैर्य बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्॥

पदच्छेद (Word Division) :
उद्यम, साहसं, धैर्य, बुद्धिः, शक्तिः , पराक्रमः, षडेते, यत्र, वर्तन्ते, तत्र देवः, सहायकृतः।

अन्वयक्रम :
उद्यम, साहसं, धैर्य, बुद्धिः, शक्तिः , पराक्रमः, षडेते, यत्र, वर्तन्ते, तत्र, देवः, सहायकृत् ।

अर्था (Meanings) :
उद्यमम् = effort; साहसं = adventure; धैर्यं = courage; greg: = intellect; Sifra: = strength; 921957: = valour; एतेषद् = these six qualities; यत्र = where; वर्तन्ते = exist; तत्र-देवः = there the god; सहायकृत् = does help.

भाव (Substance) :
Where these six qualities namely effort, adventure, courage, intellect, strength and valour are there, god will be a help there.

4. आरोप्यते शिला शैले यत्नेन महता यथा।
निपात्यते क्षणेनाथः तथात्मा गुणदोषयोः॥

पदच्छेद (Word Division) :
आरोप्यते, शिला, शैले, यत्नेन, महता, यथा, निपात्यते, क्षणेन, अधः, तया, आत्मा, गुण दोषयोः।

अन्वयक्रम :
यथा, महता, यत्नेन, शिला, शैले, आरोप्यते, क्षणेन, अधः निपात्यते, तथा आत्मा, गुणदोषयोः

भाव (Substance) :
With great effort, a rock may be carried to the mountaintop, but it may fall down in a moment. Similar is body with merits and vices.

5. आपत्काले तु सम्प्राप्ते यन्मित्रं मित्रमेव तत्।
वृद्धिकाले तु सम्प्राप्ते दुर्जनोऽपि सुहृद् भवेत्॥

पदच्छेद (Word Division) :
आपत्काले, तु, संप्राप्ते, यत्, नित्रं, मित्रं, एव, तत, वृद्धिकाले, तु, सम्प्राप्ते, दुर्जनः, अपि, सुहृद् भवेत्।

अन्वयक्रम :
आपत्काले, तु, संप्राप्ते, यः, मित्रं, तत्, मित्रे, एव वृद्धिकाले, तु, संप्राप्ते, दुर्जनः, अपि, सुहृद् भवेत्।

भाव (Substance) :
He is a friend, who remains a friend during adversity. During prosperity, even a wicked person becomes a friend.

6. अर्थानामार्जनं कार्यं वर्धनं रक्षणं तथा।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते॥

पदच्छेद (Word Division) :
अर्थानां, आर्जनं, कार्य, वर्थनं, रक्षणं, तथा, भक्ष्यमाणः निरादायः सुमेरुः, अपि, हीयते।

अन्वयक्रम :
अर्थानां, आर्जनं, वर्धनं, तथा रक्षणं, कार्य, निरादायः, भक्ष्यमाणः, सुमेरुः, अपि, हीयते । .

अर्था (Meanings) :
अर्थानाम् = of wealth, money; आर्जनम् = acquisition; वर्धनम् = increase, growth; तथा = and; रक्षणम् = protection; कार्यम् = is to be done; भक्ष्यमाणः = if eaten; निरादायः = without income; 115: + 3710 = even the golden Meru Mountain; हीयते = will shrink.

भाव (Substance) :
One should acquire, increase and protect wealth. If eaten, without augmenting, even the Meru Mountain will shrink.

7. दानं प्रियवाक्यसहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्।
वितं त्यागसमेतं दुर्लभमेतत् चतुर्विधं भद्रम्॥

पदच्छेद (Word Division) :
दानं, प्रियवाक्यहितं, ज्ञानं, अगर्वं, क्षमान्वितं, शौर्य, वित्तं, त्यागसमेतं, दुर्लभं, एतत् ।

अन्वयक्रम :
चतुर्विधम् भद्रम् प्रियवाक्यसहितं, दानं, अगर्व, ज्ञानं, क्षमान्वितं, शौर्य, त्यागसमेतं, वित्तं, भद्रं, एतत्, चतुर्विधं, दुर्लभं

भाव (Substance) :
These four qualities are rare – donation with pleasant words, knowledge without ego, valour along with forgiveness, and wealth with generosity.

AP Inter 2nd Year Sanskrit Study Material Poem 4 सूक्तिरत्नानि

8. खलः सर्षपमात्राणि परछिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥

पदच्छेद (Word Division) :
खलः, सर्षपमात्राणि, परिछिद्राणि, पश्यति, आत्माणं, बिल्वमात्राणि, पश्यन्, अपि, न, पश्यति।

अन्वयक्रम :
खलः, परिछिद्राणि, रार्षपमात्राणि, पश्यति, आत्मनः बिल्वमात्राणि, पश्यन्, अपि, न, पश्यति ।

भाव (Substance):
Awicked person will notice even the minute shortcomings in others. On the other hand, he overlooks his bigger defects, even when they are noticed.

9. कृपणेन समो दाता न भूतो न भविष्यति।
अस्पृशन्नेव क्तिानि यः परेभ्यः प्रयच्छति॥

पदच्छेद (Word Division) :
कृपणेन, समः, दाता, न, भूतः, न, भविष्यति, अस्पृशन् एव, वित्तानि, यः, परेभ्यः प्रयच्छति।

अन्वयक्रम :
कृपणेन, समः, दाता, न भूतः, न, भविष्यति, यः अस्पृशन्, एव, परेभ्यः प्रयच्छति।

भाव (Substance):
A generous person like a miser was not born or will be born. Without touching money, he will donate to others.

10. रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गः चरणविकलः सारथिरपि।
रविर्यान्त्येवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्वे वसति महतां नोपकरणे॥

पदच्छेद (Word Division) :
रथस्य, एकं, चक्रं, भुजगयमिताः, सप्त तुरगाः, निरालम्बः, मार्गः चरणविकलः, सारथिः, अपि, रवि, यान्त्येव, अन्तं, प्रतिदिनं, अपरस्य, नभसः, क्रियासिद्धिः सत्वे, वसति महतां, न, उपकरणे।

अन्वयक्रम :
रथस्य, एकं, चक्रं, भुजगयमिताः, सप्ततुरगाः निरालम्बः, मार्गः, चरणविकलः, सारथिः, अपि, रविः, प्रतिदिनं, अपारस्य, नभसः, अन्तं याति, महतां, क्रियासिद्धिः, सत्वे, भवति न, उपकरणे

भाव (Substance):
There is only one wheel to the chariot, the seven horses are restrained by serpents, the path is void, and the driver is limp. Still, the sun travels to the end of the vast sky every day. Accomplishment of tasks is a quality of the inner essence. It . does not reside in the instruments used.

11. कलहान्तानि हाणि कुवाक्यान्तं च सौहृदम्।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्॥

पदच्छेद (Word Division) :
कलहान्तानि, हाणि, कुवाक्यान्तं, च, सौहृदं कुराजान्तानि राष्ट्राणि, कुकर्मान्तं यशः, नृणाम्।

अन्वयक्रम :
हाणि, कलहान्तानि, न, सौहृदं, कुवाक्यान्तं, राष्ट्रानि, कुराजान्तानि, नृणाम् यशः कुकर्मान्तम्।

भाव (Substance) :
The palaces have their end in quarrels, friendship in bad words, kingdoms in bad kings, and the fame of the kings in bad deeds.

12. सुखस्य दुःखस्य न कोऽपि दाता
परो ददातीति कुबुद्धिरेषा।
अहं करोमीति वृथाऽभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः॥

पदच्छेद (Word Division) :
सुखस्य, दुःखस्य, न, कः, अपि, दाता, परः, ददाति, इति, कुबुद्धिः, एषा, अहं, करोमि, इति वृथाभिमानः, स्वकर्मसूत्रग्रथितः, लोकः।

अन्वयक्रम :
सुखस्य, दुःखस्य, कः, अपि, न, दाता, परः, ददाति, इति, एषा, कुबुद्धिः, अहं, करोमि, इति वृथाभिमानः, लोकः, स्वकर्मसूत्रग्रथितः हि

भाव (Substance) :
No one bestows happiness or distress on us, it is wrong to think that the other is the cause for that. It is false pride to think I am the doer. The world is bound to the thread of one’s own deeds.

13. सुखस्याऽनन्तरं दुःखं
दुःखस्याऽनन्तरं सुखम्।
न नित्यं लभते दुःखं
न नित्यं लभते सुखम्॥

पदच्छेद (Word Division) :
सुखस्य, अनन्तरं, दुःखं, दुखस्य, अनन्तरं, सुखम्, न नित्यं लभते दुःखं, न नित्यं लभते, सुखम्।

अन्वयक्रम :
सुखस्य, अनन्तरं, दुःखम्, दुःखस्य अनन्तरं, सुखम्, दुःखं, नित्यं, न, लभते, सुखं, नित्यं, न लभते।

भाव (Substance) :
Happiness followed by unhappiness and unhappiness followed by happiness. One does not suffer everyday. Nor one is happy always.

14. स्वधर्मरूपो राजेन्द्रः दयारूपेण मन्त्रिणः।
सेवकाः साधुरूपेण यथा राजा तथा प्रजाः॥

पदच्छेद (Word Division) :
स्वधर्मरुपः, राजेन्द्रः, दयारूपेण, मन्त्रिणः, सेवकाः, साधुरूपेण, यथा, राजा, तथा, प्रजाः ।

अन्वयक्रम :
राजेन्द्रः, स्वधर्मरूपः, मन्त्रिणः, दया-रूपेण, सेवकाः, साधुरूपेण (सन्दि) यथा, राजा, तथा, प्रजाः ।

भाव (Substance):
A king being the personification of duty, the ministers who are kind, and the servants who are good. As the king so the people.

AP Inter 2nd Year Sanskrit Study Material Poem 4 सूक्तिरत्नानि

15. शरीरे जर्जरीभूते व्याधिग्रस्ते कलेबरे।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥

पदच्छेद (Word Division) :
शरीरे, जर्जरीभूते, व्याधिग्रस्ते, कलेबरे, औषधं, जाह्नवीतोयं, वैद्यः, नारायणः, हरिः।

अन्वयक्रम :
व्याधिग्रस्ते, जर्जरीभूते कलेबरे, शरीरे, जाह्नवीतोय, औषधं, हरिः, नारायणः वैद्यः

भाव (Substance) :
When the body has become decrepit and sick, the water of Ganga is medicine, and the doctor is Narayana.

16. मूर्खस्य पञ्च चिह्नानि गर्वी दुर्वचनी तथा।
हठी चाप्रियवादी च परोक्तं नैव मन्यते॥

पदच्छेद (Word Division) :
मूर्खस्य, पञ्चचिह्नानि, गर्वी, दुर्वचनी, तथा, हठी, च, अप्रियवादी, च, परोक्तं, न, एव मन्यते

अन्वयक्रम :
मूर्खस्य, पञ्चचिह्नानि, गर्वी, तथा, दुर्वचनी, हठी, च, . अप्रियवादी, च, परोक्तं, न, एव, मन्यते।

भाव (Substance) :
There are five signs of an idiot. Ego, bad words, obstinacy, criticism and not heeding to other’s words.

17. माता निन्दति नाभिनन्दति पिता भ्राता न सम्भाषते
भृत्यः कुप्यति नानुगच्छति सुतः भार्या च नालिङ्गते।
अर्थप्रार्थनशया न कुरुतेऽप्यालापमानं सुहृत्
तस्मात् द्रव्यमुपार्जयाऽशु सुमते ! द्रव्येण सर्वे वशाः॥

पदच्छेद (Word Division) :
माता, निन्दति, न अभिनन्दति, पिता, भ्राता, न, सम्भाषते, भृत्यः, कुप्यति, न, अनुगच्छति, सुतः, भार्या, च, न, आलिङ्गते, अर्थप्रार्थनशंङ्कया, न, कुरुते, अपि, आलापमात्रं, सुहृत्, तस्मात्, द्रव्यं, उपार्जयात्, सुमते, द्रव्येण, सर्वे, वशाः।

अन्वयक्रम :
माता, निन्दति, पिता, न, अभिनन्दति, भ्राता, न, सम्भाषते, भृत्यः, कुप्यति, सुतः न, अनुगच्छति, चः, भार्या, न, आलिङ्गते, सुहृत् अपि, अर्थप्रार्थनशंङ्या, आलापमात्रं, न कुरुते, सुमते, तस्मात् आशु, द्रव्यं, उपार्जय, द्रव्येण, सर्वे, वशाः।

भाव (Substance):
Mother abuses, father does not acknowledge,brother does not speak, servant gets angry, son does not follow, wife does not embrace, and friend does not talk doubting any request for a loan. So O wise one, earn money immediately. Everyone is won by money.

18. प्रातःस्नानं गवां सेवा आरामः पुष्पवाटिका।
मातापित्रोच शुश्रूषा शास्त्राय च सुखाय च॥

पदच्छेद (Word Division) :
प्रातः स्नानं, गवां, सेवा, आरामः, पुष्पवाटिका, मातापित्रोः, च, शुश्रूषा, शास्त्राय, सुखाय च।

अन्वयक्रम :
प्रातः स्नानं, गवां, सेवा, आरामः, पुष्पवाटिका, मातापित्रोः शुश्रूष, शास्त्राय च, सुखाय।

भाव (Substance) :
Early morning bath, tending the cows, taking rest in a flower garden, and service to parents – these are both to follow the scriptures, and for gaining happiness.

19. पिपीलिकार्जितं धान्यं मक्षिकासश्चितं मधु।
लुब्धेन सचितं द्रव्यं समूलं च विनश्यति॥

पदच्छेद (Word Division) :
पिपीलिकार्जितं, धान्यं, मक्षिकासंचितं, मधु, लुब्धेन सञ्चितं, द्रव्यं, समूलं, च, विनश्यति,

अन्वयक्रम :
पिपीलिकार्जितं, धान्यं, मक्षिकासञ्चितं, मधु, च, लुब्धकेन, सञ्चितं, द्रव्यं, समूलं, विनश्यति।

भाव (Substance) :
The grains gathered by the ants, the honey collected by the bees, and the money accumulated by the greedy will be completely lost.

AP Inter 2nd Year Sanskrit Study Material Poem 4 सूक्तिरत्नानि

20. परोपदेशसमये जनाः सर्वेऽपि पण्डिताः।
तदनुष्ठानसमये मुनयोऽपि न पण्डिताः॥

पदच्छेद (Word Division) :
परोपदेशसमये, जनाः, सर्वेः, अपि, पण्डिताः, तत्, अनुष्ठानसमये, मुनयः, अपि, न, पंडिताः

अन्वयक्रम :
सर्वे, जनाः, अपि, परोपदेशसमये, पण्डिताः, तत्, अनुष्ठानसमये, मुनयः, अपि, न पण्डिताः ।

अर्था (Meanings) :
पर + उपदेशसमये = while advising others; सर्वे अपि = all the; जनाः = people; पंडिताः = are scholars; तत् + अनुष्ठानसमये = while putting into practice; मुनयः अपि = even the sages; न पण्डिताः = are not scholars.

भाव (Substance) :
While giving advice to others, everyone acts as a scholar, but while putting it into practice, even the sages are not scholars.

Leave a Comment