AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material पद्यभागः 1st Poem विभीषणोपदेशः Textbook Questions and Answers, Summary.

AP Inter 2nd Year Sanskrit Study Material 1st Poem विभीषणोपदेशः

निबन्ध प्रश्नः Essay Questions

प्रश्न 1.
विभीषणोपदेशः इति पाठ्यभागसा रांशं लिखत।
(Summarize the lesson Vibhishanopadesa)
2. रावणाय विभीषणेन कृतमुपदेशं लिखत।
(Narrate the advice given by Vibhishana to Ravana)
उत्तर:
Introduction :
The lesson Vibhishanopadesa is an extract from the Yuddhakanda of the Ramayana, written by Valmiki. Vibhishana advises Ravana to send Sita to Rama.

The Advice of Vibhishana :
Vibhishana advised Ravana that, one should use their might only when the three other methods namely sama, dana and bheda fail. Then also it would work again the weak and already unfortunate enemies. They should not underestimate the enemy. परेषां सहसावज्ञा न कर्तव्या कथञ्चन। They should protect lives. They need not have an unnecessary fight with one who followed Dharma. Sita should be sent to Rama.

Vibhishana advised Ravana to abandon his anger which, would destroy his comfort and dharma. Ravana should follow dharma which would increase joy and fame.

The Inauspicious signs :
Vibhishana mentioned the various inauspicious signs witnessed since the arrival of Sita. “The milk of the cows has decreased. The mighty elephants have lost their rut. The horses are neighing piteously. The donkeys, camels, and mules are shedding tears losing their hair. Flocks of crows are cawing harshly on all sides. Cruel animals have assembled at the gates of the city, and are roaring loudly.”

He compared Sita with a serpent. She had the hood of bosom, poison of worry, fangs of smile, heads of five fingers, and a great body. He warned that Ravana would not be spared with life by Rama. Even the Sun, Indra, Yama, and other could not protect him.

Friends, who were like enemies :
Vibhishana accused the Rakshasas saying that they were enemies in the guise of friends. He said that a minister should weight the strength, loss and gain on both sides, and give a beneficial advice. वदेत् क्षमं स्वामिहितं मंत्री। He asked whether anyone could stand before the arrows of Rama. He advised that Sita should be sent to Rama along with precious gifts.

When Ravana said that he would not have spared if this speech was made by any other person, Vibhishana became angry. He flew into the space, and said that as a brother Ravana could say anything, but he would not forgive him. He said that people who spoke sweetly could be found easily. But those who gave bitter but beneficial advice, and its listener were hard to be found. अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः। He wished him happiness, and left.

लघुसमाधानप्रश्नाः Short Answer Questions

प्रश्न 1.
कदा प्रभृति अशुभानि निमित्तानि दृश्यन्ते?
उत्तर:
यदा प्रभृति सीता आगता तदा प्रभृति अशुभानि निमित्तानि दृश्यन्ते।

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

प्रश्न 2.
सीता कीदृशी?
उत्तर:
सीता महाहिसदृशी। सीतायाः चिन्ता एव विषम्, स्मित एव दंष्ट्राः … स्तनौ एव भोगाः तथा अमुल्यः एव शिरांसि।

प्रश्न 3.
नराः क इव रणे सीदन्ति?
उत्तर:
शूराः अपि नराः वालुकासेतवः इव रणे सीदन्ति।

एकपदसमाधानप्रश्नाः One Word Answer Questions

प्रश्न 1.
रणे रामेण कः हतः?
उत्तर:
रणे रामेण खरः हतः।

प्रश्न 2.
केषां बलानि अमेयांनि?
उत्तर:
परेषां बलानि अमेयानि।

प्रश्न 3.
सुखधर्मनाशनं केन भवति?
उत्तर:
सुखधर्मनाशनं कोपेन भवति।

सन्दर्भ वाक्यानि Annotations

1. परेषां सहसावज्ञा न कर्तव्या कथञ्चन।
परिचयः –
एतत् वाक्यं विभीषणोपदेशः इति पाठ्यभागात् स्वीकृतम्। एषः पाठः रामायणस्य युद्धकाण्डात् गृहीतः। अस्य कविः वाल्मीकिः।

सन्दर्भः –
प्रदीयतां दाशरथाय मैथिली इति रावणं प्रति उपदिशन् विभीषण: एवं वदति।

भावः –
परेषां बलानि अपरिमेयानि। तेषां सहसा अवज्ञा न कुर्यात्।

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

2. वदेत् क्षमं स्वामिहितं मन्त्री।
परिचयः –
एतत् वाक्यं विभीषणोपदेशः इति पाठ्यभागात् स्वीकृतम्। एषः पाठः रामायणस्य युद्धकाण्डात् गृहीतः। अस्य कविः वाल्मीकिः।

सन्दर्भः –
प्रदीयतां दाशरथाय मैथिली इति रावणं प्रति उपदिशन् विभीषणः एवं वदति।

भावः –
परबलं, स्वबलं तथा क्षयं वृद्धिं च बुद्ध्या समीक्ष्य मन्त्री स्वामिहितं वदेत।।

3. अप्रियस्य च पथ्यस्य वक्ता क्षोता च दुर्लभः।
परिचयः –
एतत् वाक्यं विभीषणोपदेशः इति पाठ्यभागात स्वीकृतम्। एषः पाठः रामायणस्य युद्धकाण्डात् गृहीतः। अस्य कविः वाल्मीकिः।

सन्दर्भः –
प्रदीयतां दाशरथाय मैथिली इति रावणं प्रति उपदिशन् विभीषणः एवं वदति।

भावः –
लोके प्रियवादिनः जनाः सुलभाः भवन्ति। परन्तु अप्रियस्य हितस्य वक्ता, श्रोता च दुर्लभः एव।

व्याकरणांशाः Grammar

सन्धयः

1. गृहीत + आयुधान् = गृहीतायुधान् – सवर्णदीर्घसन्धिः
2. प्राञ्जलिः + वाक्यम् = प्राञ्जलिर्वाक्यम् – विसर्गसन्धिः
3. प्रति + उपवेश्य · = प्रत्युपवेश्य – यणादेशसन्धिः
4. अपि + उपायैः = अप्युपायैः – यणादेशसन्धिः
5. प्रमत्तेषु + अभियुक्तेषु = प्रमत्तेष्वभियुक्तेषु – यणादेशसन्धिः
6. सहसा + अवज्ञा. = सहसावज्ञा – सवर्णदीर्घसन्धिः
7. स्वपक्षे + अपि = स्वपक्षेऽपि – पूर्वरूपसन्धिः
8. खर + उष्ट्राश्वतराः = खरोष्ट्राश्वतराः – गुणसन्धिः

समासाः

1. यथाबलम् – बलमनतिक्रम्य – अव्ययीभावसमासः
2. भीमकर्मा – भीमं कर्म यस्य सः – बहुव्रीहिहुसमासः
3. धर्मानुवर्तिना । – धर्ममनुवर्तते इति धर्मानुवर्ती, तेन – कृवृत्तिः
4. सुखधर्मसाधनम् – सुखं च धर्मश्च सुखधर्मो – द्वन्द्वसमासः – सुखधर्मयोस्साधनम् – सुखधर्मसाधनम् – षष्ठीतत्पुरुषसमासः
5. रतिकीर्तिवर्धनम् – वर्धयतीति वर्धनम् – कृद्धृत्तिः – रतिश्च कीर्तिश्च रतिकीर्ती – द्वन्द्वसमासः – रतिकीयोः वर्धनम् – षष्ठीतत्पुरुषसमासः
6. प्राप्तधर्मार्थनिश्चयः – धर्मश्च अर्थश्च धर्मार्थों – द्वन्द्व समासः
– धर्मार्थयोः निश्चयः।
– धर्मार्थनिश्चयः – षष्ठीतत्पुरुषसमासः
– प्राप्तः धर्मार्थनिश्चयः येन सः – बहुव्रीहिसमासः
7. व्यसनाभिभूतः – व्यसनेन अभिभूतः – तृतीयातत्पुरुषसमासः
8. असमीक्षकारि – समीक्षा करेतीति समीक्षकारि – उपपदसमासः
– न समीक्षकारि असमीक्षकारि – नञ्तत्पुरुषसमासः
9. कालाभिपन्नाः – कालेन अभिपन्नाः – तृतीयातत्पुरुष समासः
10. कृतास्त्राः – कृतम् अस्त्रं यैः ते – बहुव्रीहिसमासः
11. निशाचराः – निशायां चरन्तीति – सप्तमीतत्पुरुषसमासः
12. वीतशोकाः – वीतः शोकः येषां ते – बहुव्रीहिसमासः
13. जातक्रोधः – जातः क्रोधः यस्य सः – बहुव्रीहिसमासः
14. बाह्वन्तरभोगराशिः – भोगस्य राशिः – भोगराशिः – षष्ठीतत्पुरुषसमासः
– बाह्वन्तरे भोगराशिः यस्य सः – बहुव्रीहिसमासः
15. सुस्मिततीक्ष्णदंष्ट्रः – शोभनं च तत् स्मितं च सुस्मितम्
– कर्मधारयसमासः
– तीक्ष्णाश्च ताः दंष्ट्राश्च
– तीक्ष्णदंष्ट्राः – कर्मधारयसमासः
– सुस्मितमेव तीक्ष्णदंष्ट्राश्च
– सुस्मिततीक्ष्णदंष्ट्राः – अ. पू. कर्मधारयः
– सुस्मितं तीक्ष्णदंष्ट्राः यस्य सः – सुस्मिततीक्ष्णदंष्ट्र: – बहुव्रीहिसमासः
16. पञ्चाङ्गुली _ – पञ्च अमुल्यः यस्य सः – बहुव्रीहिसमासः
17. पञ्चशिराः – पञ्च शिरांसि यस्य सः – बहुव्रीहिसमासः
18. अतिकायः – कायम् अतिक्रान्तः – द्वितीयातत्पुरुषसमासः
19. सीतामहाहिः . – महान् असौ अहिश्च – महाहिः – कर्मधारयसमासः
– सीता एव महाहिः – सीतामहाहिः – अ.पू.कर्मधारयः

धातुरूपाणिः

1. अब्रवीत् अब्रूताम् अब्रुवन् – ब्रूञ् व्यक्तायां वाचि – लङ् – प्रथमपुरुषैकवचनम्
2. प्रदीयतां प्रदीयेतां प्रदीयन्ताम् – डुदाञ्दाने – कर्मणि लोट – प्रथमपुरुषैकवचनम्
3. प्रहेषते प्रहेषेते प्रहेषन्ते – हेष्ल – अव्यक्ते शब्दे – लट् – प्रथमपुरुषैकवचनम्
4. श्रूयते श्रूयेते श्रूयन्ते – श्रु श्रवणे – कर्मणि लट् – प्रथमपुरुषैकवचनम्
5. वदेत् वदेतां वदेयुः – वद – व्यक्तायां वाचि – विधि लिङ् – प्रथमपुरुषैकवचनम्
6. सहेत सहेयातां सहेरन् – क्षमूष् सहने – विधि लिङ् – प्रथमपुरुषैकवचनम्
7. ब्रूयात् ब्रूयाताम् ब्रूयुः – ब्रूने व्यक्तायां वाचि – विधि लिङ् – प्रथमपुरुषैकवचनम्
8. गृह्णाति गृह्णीतः गृह्णन्ति – ग्रह उपादाने – लट् – प्रथमपुरुषैकवचनम्

विभीषणोपदेशः Poem Summary in English

विभीषणोपदेशः Poem Introduction:

संस्कृतवङ्मये आदिकाव्यमिति प्रसिद्धं श्रीमद्रामायणं महर्षिणा वाल्मीकिना विरचितम्। श्रीमद्रामायणेऽस्मिन् काण्डसप्तकं वर्तते। तथा च –

  1. बालकाण्डः
  2. अयोध्याकाण्डः
  3. अरण्यकाण्ड:
  4. किष्किन्धकाण्ड:
  5. सुन्दरकाण्डः
  6. युद्धकाण्डः
  7. उत्तरकाण्ड:

चतुर्विंशतिसहस्त्रश्लोकात्मकेऽस्मिन् श्रीरामस्य चरितं वर्णितमस्ति।

Ramayana was famous as the First Poem in Sanskrit. It was written by Sage Valmiki. There are seven kandas in Ramayana. They are 1. Balakanda, 2. Ayodhyakanda, 3. Aranyakanda, 4. Kishkindhakanda, 5. Sundarakanda, 6. Yuddhakanda and 7. Uttarakanda.

There are 24,000 verses in this work, which describes the story of Lord Rama.

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

विभीषणोपदेशः Lesson Introduction

अयं पाठ्यभागः युद्धकाण्डात् स्वीकृतः। अस्मिन् पाठ्यभागे सीतापहरणं कृतवते रावणाय विभीषणेन प्रदीयतां दशरथाय मैथिलीति सदुपदेशः कृतः।।

The present lesson is an extract from the Yuddhakanda of Ramayana. Vibhishana advises Ravana to return Sita to Rama – प्रदीयतां दाशरथाय मैथिली।

विभीषणोपदेशः Poem Summary

Restraining the rakshasa who took their weapons, Vibhishana said these words folding his hands. “Brother, the wise say that the task which cannot be accomplished by sama (concilation), dana (gift) and bheda (division) is alone fit for using power. And such use of power applied according to a tested procedure will give result only in case of people who are inattentive, already attacked, or struck by fate.

O Rakshasas ! We should not underestimate the strong enemy forces hastily. Khara, was killed by Rama. The lives of the living ones are to be protected. To have an unnecessary fight with a brave one who follows dharma is not proper. Let Sita be given to him. I plead with you because of my relation with you. Give sita to him. Abandon your anger, which destroys comfort and dharma. Follow dharma which increases joy and fame.

The next morning going to the palace of Ravana, Vibhishana thus advised :

“O Tormentor of the enemies ! From the time Sita arrived here, many inauspicious signs have been witnessed. The milk of the cows has decreased. The mighty elephants have lost their rut. The horses, which used to enjoy. tender grass, are neighing piteously. The donkeys, camels and mules are shedding tears losing their hair. They are not becoming normal even when treated. Flocks of crows are cawing harshly on all sides. Even carnivorous animals have assembled at the gates of the city, and their loud cries accompanied by thunderous noise can be heard.

You cannot blame me even if I said this out of greed or lust. This fault is seen in all the people, in demons, demonesses, the palace and the inner apartments. O king, who selected for you this serpent of Sita, who has the hood of bosom, poison of worry, fangs of smile, heads of fivè fingers and a great body. You will not be spared with your life by Rama, even if you are protected by the Sun or wind; even if you sit on the lap of Indra, or enter the abode of Yama, Heaven or the nether world.”

Again Vibhishana said in the assembly.

“This king is by nature impulsive, ill tempered, and indulged in vices. In order to destroy the clan of the Rakshasas, he is being served by you, who are enemy like friends.

A minister should weigh the strength of the enemy and ours, take into consideration the position, loss and gain on both sides, and give an advice that is beneficial to the master. Who can withstand the glorious arrows released by Rama in the battle in front of everyone, which shine as the staff of the creator, look like Yama, and resemble the staff of Yama. By offering Sita to Rama along : with riches, jewels, ornaments, marvelous clothes, and many hued gems, we can live here without sorrow.”

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

Then Ravana said :
“O bane of the family ! Had anyone else spoken these words, he would not have been here another moment. Fie on you.”

Then getting angry Vibhishana, while flying away said. “O king, you are my brother. Say whatever you want about me. An elder brother is to be respected, and is like a father. But not if he is not on the right path. I don’t tolerate these harsh words of yours, my eldest brother. O king, people who speak sweet words can easily be found. But, one who speaks the bitter but beneficial words, and one who listens to them are hard to be found.

Likes and bridges, the strong warriors holding weapons will die crushed by death in the battle. Please protect yourself by all means, and this city filled with rakshasas. May good happen to you. I am leaving. Be happy without me. O rakshasa, my words are not palatable to you as I restrain you desiring your welfare. People whose life has come to an end, do not heed to the advice given by the well-wishers at the time of distress.”

दशरथस्य पश्चात्तापः Poem Translation in English

1. तान् गृहीतायुधान् सर्वान्वारयित्वा विभीषणः।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ||

पदच्छेद : (Word Division):
तान्, गृहीतायुधान्, सर्वान्, वारयित्वा, विभीषणः, अब्रवीत्, प्राञ्जलिः, वाक्यं, पुनः, प्रत्युपंवेश्य, तान् . अन्वयक्रम : गृहीतायुधान्; तान्, सर्वान्, वारयित्वा, विभीषणः, पुनः, तान्, प्रत्युपवेश्य, प्राञ्जलिः, वाक्यं, अब्रवीत्

भाव :
(substance) – Restraining all those who picked up their weapns, and making them take their seats; Vibhishana said these words folding his hands. [गृहीत + आयुधान् who picked weapons, प्रति + उपवेश्य making them seated].

2. अप्युपायैत्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते।
तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः॥

पदच्छेद : (Word Division):
अपि, उपायैः स्त्रिभिः, तात, यः अर्थः, प्राप्तुं,नशक्यते, तस्य, विक्रमकालां, तान्, युक्ता आहाः, मनीषिनः

अन्वयक्रम :
यः, अर्थः, स्त्रिभिः, उपाय, प्राप्तुं, न शक्यते, तस्य, विक्रमकालन्, तान्, युक्तान, आहुः मनीषिणाः

भाव : (substance):
“Brother, the wise say that the task which cannot be accomplished by sama (conciliation), dana (gift) and bheda (division) is alone fit for using power. [त्रिभिः उपायैः the three methods of sama, dana and bheda], विक्रमकालान् fit for danda].

3. प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च।
विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः॥

पदच्छेद : (Word Division):
प्रमत्तेषु, अभियुक्तेषु, दैवेन, प्रहतेषु च, विक्रमाः, तात, सिद्यन्ति, परीक्ष्य, विधिना, कृताः

अन्वयक्रम :
तात, प्रमत्तेषु, अभियुक्तेषु, च, दैवेन प्रहतेषु, विक्रमाः विधिना, कृताः, परीक्ष्य, सिध्यन्ति

भाव : (substance):
And such use of power applied according to a tested procedure will give result only in case of people who are inattentive, already attacked, or struck by fate.

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

4. बलान्यपरिमेयानि वीर्याणि च निशाचराः।
परेषां सहसावज्ञा न कर्तव्या कथञ्चन॥

पदच्छेद : (Word Division):
बलानि, अपरिमेयानि, वीर्याणि, च, निशाचराः, परेषां, सहसा, अवज्ञा, न, कर्तव्या, कथञ्चन

अन्वयक्रम :
निशाचराः परेषां, वीर्याणि, च, अपरिमेयानि, बलानि, अवज्ञा, सहसा, कथंचन, न कर्तव्या

भाव : (substance):
O Rakshasas ! The enemy forces are innumerable and strong. We should not underestimate them hastily. [अवज्ञा insult, underestimate].

5. खरो यद्यतिवृत्तस्तु स रामेण हतो रणे ।
अवश्यं प्राणिना प्राणा रक्षितव्या यथा बलम् ।।

पदच्छेद : (Word Division):
खरः, यदि, अतिवृतः, तु, रामेण, निहतः, .रणे अवश्यं, प्राणिनां, प्राणाः, रक्षितव्या, यथाबलम्

अन्वयक्रम :
खरः, रणे, रामेण, निहतः, यदि, अतिवृत्तः, प्राणिनां, • प्रणाः, यथाबलम्, अवश्यं, रक्षितव्या.

भाव : (substance):
Khara, who transgressed the limits, was killed by Rama. The lives of the living ones are to be protected.

6. न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना।
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली॥
पदच्छेद :
न, तु, क्षम, वीर्यवता, तेन, धर्मानुवर्तिना, वैरं, निरर्थकं, कर्तुं, दीयतां, अस्य, मैथिली

अन्वयक्रम :
धर्मानुवर्तिना, वीर्यवत, तेन, वैरं, कर्तुं, नः, न, क्षमम्, निरर्थकम्, अस्य, मैथिली, दीयताम्

भाव : (substance):
To have an unnecessary fight with a brave one who follows dharma is not proper. Let Sita be given to him.

7. प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम।
हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली॥

पदच्छेद : (Word Division):
प्रसादये, त्वां, बन्धुत्वात्, कुरुष्व, वचनं, मम, हितं, तथ्यं, तु, अहं, ब्रूमि, दीयतां, अस्य, मैथिली ।

अन्वयक्रम :
बन्धुत्वात्, त्वां, प्रसादये, मम, वचनं, कुरुष्व, हितं, तथ्यं, .. अहं, बूमि, अस्य, मैथिली, दीयतां

भाव : (substance):
I plead with you because of my relation with you. Please follow my advice. I am speaking the truth and fact. Give Sita to him.

8. त्यजाशु कोपं सुखधर्मनाशनं
भजस्व धर्मं रतिकीर्तिवर्धनम्।
प्रसीद जीवेम सपुत्रबान्धवाः
प्रदीयतां. दाशरथाय मैथिली॥

पदच्छेद : (Word Division):
त्यजस्व, कोपं, सुखधर्मनाशनं, भजस्व, धर्म, रतिकीर्तिवर्धनम्, प्रसीद, जीवेम, सपुत्र बान्धवाः प्रदीयतां, दाशरथाय, मैथिली

अन्वयक्रम :
सुखधर्मनाशनं, कोपं, त्यजस्व, रतिकीर्ति, वर्थनम्, भजस्व, सपुत्रबान्धवाः जीवेम, प्रसीद, मैथिली, दाशरथाय, प्रदीयताम्।

भाव :
(substance) – Abandon your anger, which destroys comfort and dharma. Follow dharma which increases joy and fame. Please be pleased. We live with family and relations. Let Sita be given to Rama.

9. ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः।
राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः॥

पदच्छेद : (Word Division):
ततः, प्रत्युषसि, प्राप्ते, प्राप्तधर्मार्थ निश्चयः, राक्षसाधिपतेः वेश्म, भीमकर्मा, विभीषणः

अन्वयक्रम :
ततः, प्रत्युषसि, प्राप्तधर्मार्थ निश्चयः, भीमकर्मा, विभीषणः, राक्षसाधिपतेः वेश्म, प्राप्तेः

भाव : (substance):
Early the next morning, the fiercely acting Vibhishana, who had firm resolve regarding matters of dharma, entered the palace of Ravana.

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

10. यदा प्रभृति वैदेहि सम्प्राप्तेह परंतप।
तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः॥

पदच्छेद : (Word Division):
यदा प्रभृति, वैदेहि, संप्राप्ते, इह, परंतप, तदा, प्रभृति, दृश्यन्ते, निमित्तानि, अशुभानि, नः।

अन्वयक्रम :
परंतप यदा प्रभृति, वैदेहि, इह, संप्राप्ते, तदा, प्रभृति, नः, अशुभानि, निमित्तानि, दृश्यन्ते।

भाव : (substance):
(He said to Ravana): “O Tormentor of the enemies ! From the time Sita arrived here, many inauspicious signs have been witnessed.

11. गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः।
दीनमश्वाः प्रहेषन्ते नवग्रासाभिनन्दिनः॥

पदच्छेद : (Word Division):
गवां, पयांसि, स्कन्नानि, विमदा वरकुंजराः दीनं, अश्वाः प्रदेषन्ते, नवग्रासाभिनन्दिनः

अन्वयक्रम :
गवां, पयांसि, वनकुंजरा, स्कन्नानि, विमदाः, अश्वाः, दीनं, प्रहेषन्ते, नवग्रासाभिनन्दिनः

भाव : (substance):
The milk of the cows has decreased. The mighty elephants have lost their rut. The horses, which used to enjoy tender grass, are neighing piteously. (Phrifa decrease, become less, नवग्रास-अभिनन्दिनः which relish tender grass].

12. खरोष्ट्राश्वतरा राजन् भिन्नरोमाः सवन्ति च।
न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः||

पदच्छेद : (Word Division):
खरोष्ट्राश्वतराः राजन्, भिन्नरोमाः सवन्ति, नः, न, स्वभावे, अवतिष्ठन्ते, विधानैः, अपि, चिन्तिताः

अन्वयक्रम :
राजन्, खरोष्ट्राश्वतराः, भिन्नरोमाः, न, स्रवन्ति, विधानैः चिंतिताः, अपि, स्वभावः, न अवतिष्ठन्ते

भाव : (substance):
The donkeys, camels and mules are shedding tears losing their hair. They are not becoming normal even when treated. [खर – donkeys, उष्ट्र – camels, अश्वतराः – mules].

13. वायसाः संघशः क्रूरा व्याहरन्ति समन्ततः।
समवेताश्च दृश्यन्ते विमानाग्रेषु संघशः॥

पदच्छेद (Word Division) :
वायसाः, संघशः, क्रूरा, व्याहरन्ति, समन्ततः, समवेताः, दृश्यन्ते, विमानाग्रेषु, संघशः

अन्वयक्रम :
वायसाः, संघशः, समन्ततः क्रूराः, व्याहरन्ति, विमानाग्रेषु, संघशः, समवेताः दृश्यन्ते

भाव (substance) :
Flocks of crows are cawing harshly on all sides. They are seen assembled on housetops.

14. क्रव्यादानां मृगाणां च पुरीद्वारेषु संघशः।
श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः॥

पदच्छेद (Word Division) :
क्रव्यादानां, मृगाणां, च, पुरीद्वारेषु, संघशः, शूयन्ते, विपुलाः, घोषाः, सविस्फूर्जितनिःस्वनाः

अन्वयक्रम :
पुरीद्वारेषु क्रव्यादानां, मृगाणां, संघशः, विपुलाः, घोषाः, श्रूयन्ते, सविस्फू जितनिःस्वनाः

भाव (substance):
Even carnivorous animals have assembled at the gates of the city, and their loud cries accompanied by thunderous noise can be heard. [क्रव्य-आदानाम् flesh eating, carnivorous].

15. इदं च यदि वा मोहाल्लोभावा व्याहृतं मया।
तत्रापि च महाराज न दोषं कर्तुमर्हसि॥

पदच्छेद (Word Division) :
इदं, च, यदि, वा, मोहात्, लोभात्, वा . व्याहृतं, मया, तत्रापि, स, महाराजा, न, दोषं, कतुं, अर्हसि

अन्वयक्रम :
महाराज ! मोहात्, लोभात्, वा, मया इदं, न; व्याहृतम्, तत्र, अपि, दोषं, कर्तु, ने, अर्हसि

भाव (substance):
Even if this has been uttered by me because of lust and greed, then also you cannot blame me.

16. अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते।
रक्षसां राक्षसीनां च पुरस्यान्तः पुरस्य च॥

पदच्छेद (Word Division) :
अयं, हि, दोषः, सर्वस्य, जनस्य, उपलक्ष्यते, . रक्षसां, राक्षसीनां, च, पुरस्य, अन्तःपुरस्य, च

अन्वयक्रम :
अयं, दोषः, सर्वस्य जनस्य, रक्षसां राक्षसीनां, पुरस्य, च, अन्तःपुरस्य, उपलक्ष्यते

भाव (substance) :
This fault is seen in all the people, in demons, demonesses, the palace and the inner apartments.

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

17. अवश्यं च मया वाच्यं चहष्टमथवा श्रुतम्।
संविधाय यथान्यायं तद् भवान् कर्तुमर्हति॥

पदच्छेद (Word Division) :
अवश्यं, च मया, वाच्यं, यत्, दृष्टं, अयवा, श्रुतम्, संविधाय, यथान्ययं, तत, भवान्, कर्तुं, अर्हति

अन्वयक्रम :
मया, यत्, दृष्टं अथवा, श्रुतम्, अवश्यं, वाच्यम्, तत्,.. यथान्ययं, संविधाय, भवान् कुर्तम् अर्हसि

भाव (substance):
I have to dutifully report whatever I have seen or heard. Then you have to decide having considered which is proper.

18. वृतो हि बाह्वन्तरभोगराशि –
श्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः
सीतामहाहिस्तव केन राजन्॥

पदच्छेद (Word Division) :
वृतः, हि, बाह्वन्तरभोगराशिः, चिन्ताविषः, सुस्मिततीक्ष्णदंष्ट्र:, पञ्चांगुली, पञ्चशिरः, अतिकायः, सीतमहाहिः, तव, केन, राजन्

अन्वयक्रम :
राजन्, बाह्वन्तरभोगराशिः, चिन्ताविषः, सुस्मिततीक्ष्णदंष्ट्र:, पञ्चागुली, पञ्चशिरः, अतिकायः, सीतामहाहिः तव, केन, वृतः ? .

भाव (substance) :
O King, who selected for you this serpent of Sita, who has the hood of bosom, poison of worry, fangs of smile, heads of five fingers and a great body? [बाहु-अन्तर = breasts, familla: = anxiety is poison]

19. जीवंस्तु रामस्य न मोक्ष्यसे त्वं
गुप्तः सवित्रापि अथवा मरुद्भिः।
न वासवस्याङ्कगतो न मृत्यो –
नभो न पातालमनुप्रविष्टः॥

पदच्छेद (Word Division) :
जीवंस्तु, रामस्य, न, भोक्ष्यसे, त्वं, गुप्तः, सवित्र, अपि, अथवा, मरुद्भिः, न, वासवस्य, अङ्कगतः, न, मृत्योः, नभः, न पातालं, अनुप्रविष्टा

अन्वयक्रम :
त्वं, सवित्र, अपिगुप्तः, अथवा मरुद्भिः; गुप्तः, वासवस्य, मृत्योः, अङ्कगतः, नभः, पातालं, अनुप्रविष्टः, त्वं रामस्य, न मोक्षसे, न, जीवंस्तु

भाव (substance) :
You will not be spared with your life by Rama, even if you are protected by the sun or wind; even if you sit on the lap of Indra, or enter the abode of Yama, Heaven or the nether world.

20. अयं च राजा व्यसनाभिभूतो
मितैरमित्रप्रतिमैर्भवद्भिः।
अन्वास्यते राक्षसनाशनार्थे
तीक्ष्णः प्रकृत्या ह्यसमीक्षकारि॥

पदच्छेद (Word Division) :
अयं, च, राजा, व्यसनाभिभूतः, मित्रैः, अमित्रप्रतिमैः, भवद्भिः, अन्वास्यते, राक्षसनाशनार्थे, तीक्ष्णः प्रकृत्या, हि, असमीक्षकारि, प्रकृत्या, तीक्ष्णः, असमीक्ष्यकारी

अन्वयक्रम :
व्यसनाभिभूतः, अमित्रप्रतिमैः, मित्रैः, भवद्भिः, राक्षसनाशनार्थे, अयं, राजा, अन्वास्यते।

भाव (substance):
This king is by nature impulsive, ill tempered, and indulged in vices. In order to destroy the clan of the Rakshasas, he is being served by you, who are enemy like friends.

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

21. परस्य वीर्य स्वबलं च बुद्ध्वा
स्थानं क्षयं चैव तथैव वृद्धिम्।
तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्या
वदेत् क्षमं स्वामिहितं च मन्त्री॥

पदच्छेद (Word Division) :
परस्य, वीर्य, स्वबलं, च, बुधवा, स्थानं, क्षयं, च, एव, तथैव, वृद्धिं, तथा, स्वपक्षे, अपि, अनुमृश्य, बुध्या, वदेत्, क्षम, स्वामिहितं, च, मन्त्री।

अन्वयक्रम :
परस्य, वीर्यं, स्वबलं, च, बुध्वा, स्थानं, क्षयं, च, तथैव, वृद्धिं, तथा, स्वपक्षे, अपि, बुध्या, अनुमृश्य, मन्त्री, स्वामिहितं, क्षम, वदेत्।

भाव (substance) :
A minister should weigh the strength of the enemy and ours, take into consideration the position, loss and … gain on both sides, and give an advice that is beneficial to the master.

22. को ब्रह्मदण्डप्रतिमप्रकाशान्
अर्चिष्मतः कालनिकाशरूपान्।
सहेतबाणान् यमदण्डकल्पान्।
समक्षमुक्तान् युधि राघवेण॥

पदच्छेद (Word Division) :
कः, ब्रह्मदण्डप्रतिमप्रकाशान्, अर्चिष्मतः, कालनिकाशरूपान् सहेतबाणान्, यमदण्डकल्पान्, समक्षमुक्तान्, युधि, राघवेण।

अन्वयक्रम :
ब्रह्मदण्डप्रतिमप्रकाशान्, अर्चिष्मतः, कालनिकाशरूपान्, यमदण्डकल्पान्, युधि, राघवेण मुक्तान्, बाणान् सहेत।

भाव (substance) :
Who can withstand the glorious arrows released by Rama in the battle in front of everyone, which shine as the staff of the creator, look like Yama, and resemble the staff of Yama.

23. धनानि रत्नानि सुभूषणानि
वासांसि दिव्यानि मणीश्च चित्रान्।
सीतां च रामाय निवेद्य देवीं
वसेम राजन् इह वीतशोकाः॥

पदच्छेद (Word Division) :
धनानि, रत्नानि, सुभूषणानि, वासांसि, दिव्यानि मणीन्, च, चित्रान्, सीतां, च, रामायं, निवेद्य देवी, वसेम, राजन्, इह, वीतशोकाः।

अन्वयक्रम :
राजन्, धनानि, रत्नानि, सुभूषणानि, दिव्यानि, वासांसि, च, चित्रान्, मणीन् निवेद्य, देवी, सीतां रामाय निवेद्य, वयं, इह, वीतशोकाः, वसेम।

भाव (substance) :
By offering Sita to Rama along with riches, jewels, ornaments, marvelous clothes, and many hued gems, we can live here without sorrow.

24. योऽन्यस्त्वेवं विधं ब्रूयात् वाक्यमेतन्निशाचर।
अस्मिन्मुहूर्ते न भवेत् त्वां तु धिक् कुलपांसन।

पदच्छेद (Word Division) :
यः, अन्यः तु, एवं, विधं, ब्रूयात्, वाक्यं, एतत्, निशाचर, अस्मिन्, मुहूर्ते, न, भवेत्, त्वां, तु, धिक्, कुलपांसन्।

अन्वयक्रम :
निशाचर, यः, अन्यः तु, एवं, विधं, वाक्यं, ब्रूयात्, अस्मिन्, मुहूर्ते, न, भवेत्, त्वां, तु, न, कुलपासन्, धिक्।

भाव (substance) :
(Ravana said) : 0 bane of the family ! Had anyone else spoken these words, he would not have been here another moment. Fie on you.

25. अब्रवीच्च तथा वाक्यं जातक्रोधो विभीषणः।
अन्तरिक्षगतः श्रीमान् भ्राता वै राक्षसाधिपम्॥

पदच्छेद (Word Division) :
अब्रवीत्, च, तथा, वाक्यं, जातक्रोधः, विभीषणः, अन्तरिक्षगतः, श्रीमान्, भ्राता, वै, राक्षसाधिपम्।

अन्वयक्रम : जातक्रोधः
अन्तरिक्षगतः, श्रीमान्, भ्राता, विभीषणः राक्षसाधिपम्, वाक्यं, अब्रवीत्।

भाव (substance):
Thengetting angr Vibhishana, the brother who was airborne, thus spoke to the long of the demons.

26. स त्वं भ्राताऽसि मे राजन् ब्रूहि मां यद्यदिच्छसि।
ज्येष्टो मान्यः पितृसमो न च धर्मपथे स्थितः॥
इदं हि परुषं वाक्यं न क्षमाम्यग्रजस्य ते॥

पदच्छेद (Word Division) :
सः, त्वं, भ्राता, असि, मे, राजन्, ब्रूहि, मां, यदि, इच्छसि, ज्येष्ठः, मान्यः, पितृसमः, च, च धर्मपथे, स्थितः, इदं, हि, परुष, वाक्यं, न, क्षमामि, अग्रजस्य, ते।

अन्वयक्रम :
राजन्, सः,त्वं, मे, भ्राता, असि, यदि, इच्छसि, ते, अग्रजस्य, ब्रूहि, ज्येष्ठः, मान्यः, पितृसमः, धर्मपथे, न, स्थितः, इदं, परुषं, वाक्यं, न, क्षमामि।

भाव (substance) :
“O king, you are my brother. Say whatever you want about me. An elder brother is to be respected, and is like a father. But not if he is not on the right path. I don’t tolerate these harsh words of yours, my eldest brother.

27. सुलभाः पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥

पदच्छेद (Word Division) :
सुलभाः, पुरुषाः, राजन्, सततं, प्रियवादिनः, अप्रियस्य, च, पथ्यस्य, वक्ता, श्रोता, च, दुर्लभः।।

अन्वयक्रम :
राजन्, सततं, प्रियवादिनः, पुरुषाः सुलभाः, अप्रियस्य च, पथ्यस्य, वक्ता, श्रोता च, दुर्लभः।

भाव (substance) :
O king, people who speak sweet words can easily be found. But, one who speaks the bitter but beneficial words, and one who listens to them are hard to be found.

28. शूराश्च बलवन्तश्च कृतास्त्राश्च नरा रणे।
कालाभिपन्नाः सीदाने यथा वालुकसेतवः॥

पदच्छेद (Word Division) :
शूराः, च, बलवन्तः, च, कृतास्त्राः, च, नराः, रणे, कालाभिपन्नाः, सीदन्ति, यथा, वालुकसेतवः।

अन्वयक्रम :
शूराः, बलवन्तः, च कृतास्त्राः नराः, रणे, कालाभिपन्नाः, यथा, वालुकसेतवः, सीदन्ति ।

भाव (substance) :
Like sand bridges, the strong warriors holding weapons will die crushed by death in the battle. [वालुकासेतवः = bridges of sand]

AP Inter 2nd Year Sanskrit Study Material Poem 1 विभीषणोपदेशः

29. आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्।
स्वस्ति तेऽस्तु गमिष्यामि सुखीभव मया विना॥

पदच्छेद (Word Division) :
आत्मानं, सर्वथा, रक्ष, पुरी, च, इमां, सराक्षसाम्, स्वस्ति, ते, अस्तु, गमिष्यामि, सुखीभव, मया।

अन्वयक्रम :
आत्मानं, सर्वथा, रक्ष, सराक्षसाम्, इमां, पुरी रक्ष, ते, स्वस्तु, अस्तु, गमिष्यामि, मया, विना, सुखीभव।

भाव (substance) :
Please protect yourself by all means, and this city filled with rakshasas. May good happen to you. I am leaving. Be happy without me.

30. निवार्यमाणस्य मया हितैषिणा
न रोचते ते वचनं निशाचर।
परीतकाले हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम्॥

पदच्छेद (Word Division) :
निवार्यमाणस्य, मया, हितैषिणा; न, रोचते, ते, वचनं, निशाचर, परीतकाला, हि, गतायुषः, नराः, हितं, न, गृह्णान्ति, सुहृद्भिः, ईरितम्।

अन्वयक्रम :
निशाचर, निवार्यमाणस्य, ते, हितैषिणा, मया, वचनं रोचते, हि, परीतकाले, गतायुषः, नरः सुहद्भिः, ईरितं, हितं, न, गृह्वन्ति।

भाव (substance) :
0 rakshasa, my words are not palatable to you as I restrain you desiring your welfare. People whose life has come to an end, do not heed to the advice given by the well-wishers at the time of distress.

Leave a Comment