AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material Intermediate 2nd Year Sanskrit Grammar शब्दरूपाणि Questions and Answers.

AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि

शब्दरूपाणि (DECLENSIONS)

सर्वास्वपि भाषासु नामवाचकाः, सर्वनामवाचकाः विशेषणवाचकाश्च विद्यन्ते। एतानि सर्वाण्यपि पदानि अत्र संस्कृतभाषायां शब्दाः इति पदेन व्यवह्रियन्ते। शब्देषु अन्तभेदः लिङ्गभेदः इति अंशद्वयं विद्यते। पुम्-स्त्री-नपुंसक इति लिङ्गत्रयं विद्यते। शब्दस्य सप्तविभक्तयः त्रीणि वचनानि च सन्ति । सत्पावभक्तयः त्रीणि वचनानि। संबोधनप्रथमाविभक्ते : विभक्ति त्रयं च आहत्य चतुर्विंशतिसंख्याकानि शब्दरूपाणि भवन्ति। सर्वनामशब्देषु सम्बोथनाविभक्ति रूपाणि न भवन्ति। अतः सर्वनामशब्देषु एकविंशतिरूपाण्येव भवन्ति।

The declinable nouns is Sanskrit are mainly divided into three categories. The nouns ending in Vowels (अजन्तशब्दः). The nouns ending inconsonants (हलन्तशब्दाः) and the pronouns (सर्वनामशब्दः). All these car be again masculine, feminine or neuter. Thus when we speak of a stem uidefach, the nominal base in Sanskrit, it is vowel or consonant ending, or a pronoun and again masculine, femine or neuter. Thus TH is a base that ends in अ, a vowel and masculine. अजन्तः, पुलिङ्गशब्दः।

हलन्तपुंलिङ्गशब्दः

1. चकारान्तः पुंलिङ्ग ‘जलमुक्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 1 AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 2

2. जकारान्तः पुंलिङ्गः ‘वणिक’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 3

AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि

3. तकारान्तः पुंलिङ्गः ‘भवत्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 4

4. नकारान्तः पुंलिङ्गः ‘राजन्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 5

हलन्तस्त्रीलिङ्गशब्दः

5. चकारान्तः स्त्रीलिङ्गः ‘वाच्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 6

6. जकारान्तः स्त्रीलिङ्गः “सक्छब्दः”
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 7

7. तकारान्तः स्त्रीलिङ्गः सरित् शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 8

8. दकारान्तः स्त्रीलिङ्गः “सम्पत् शब्दः’ विभक्तयः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 9

AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि

9. तकारान्तः नपुंसकलिङ्गः ‘महत्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 10

10. तकारान्तः नपुंसकलिङ्गः ‘पचत् शब्दः’
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 11

11. तकारान्तः नपुंसकलिङ्गः ‘जगत्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 12

12. सकारान्तः नपुंसकलिङ्गः ‘मनस्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 13

सर्वनामशब्दः

13. दकारान्तः पुंलिङ्गः ‘यद्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 14

AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि

14. दकारान्तः स्त्रीलिङ्गः ‘यद्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 15

15. दकारान्तः नपुंसकलिड्गः ‘यद्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 16

16. दकारान्तः पुंलिङ्गः ‘एतद्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 17

17. दकारान्तः स्त्रीलिङ्गः “एतद्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 18

AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि

18. दकारान्तः नपुंसकलिङ्ग ‘एतद्’ शब्दः
AP Inter 2nd Year Sanskrit Grammar शब्दरूपाणि 19

Leave a Comment