AP Inter 2nd Year Sanskrit Grammar सन्धयः

Andhra Pradesh BIEAP AP Inter 2nd Year Sanskrit Study Material Intermediate 2nd Year Sanskrit Grammar सन्धयः Questions and Answers.

AP Inter 2nd Year Sanskrit Grammar सन्धयः

1. श्चुत्व सन्धिः (स्तोः श्चुना श्चुः) When sa or letters of ta-varga come into contact with Sa or cha-varga, then Sa and the letters of cha-varga come in the place of sa and the letters of tavarga. cha-varga letters are च, छ, ज, झ, ञ and ta-varga letters are त, थ, द, ध, न

उदा:
1. त् + च = च्च शरत् + चन्द्रः = शरच्चन्द्रः
2. त् + च = च सत् + चिदानन्दः = सच्चिदानन्दः
3. स् + च = मनस् + चलति = मनश्चलति
4. द् + ज = ज्ज सद् + जनः = सज्जनः
5. द् + ज = ज जगद् + जननी = जगज्जननी

2. ष्टुत्व सन्धिः (ष्टुनाष्टुः) When sa or letters of ta-varga come into contact with sha or Ta-varga, then sha and the letters of Ta-varga come in the place of sa and the letters of ta-varga.

Ta-varga letters are ट, ठ, ड, ढ, ण।

उदाः
1. स् + ट = रामस् + टीकते = रामष्टीकते
2. त् + ट = ट्टी तत् + टीका = तट्टीका
3. त् + ड = ९ उत् + डयनम् = उड्डयनम्
4. स् + ट = ष्ट पेष् + टा = पेष्टा

AP Inter 2nd Year Sanskrit Grammar सन्धयः

3. जश्त्व सन्धिः (झलां जशाऽन्ते) At the end of a word, the letters of Jhal are replaced by jas letters. झल् letters are झ, भ, घ, ढ, ध, ज, ब, ग, ड, द, ख, फ, छ, ठ, थ, च, ट, त, क, प, श, ष, स, ह and जश् letters are ज, ब, ग, ड, द

उदाः
1. क् + ई = ग्वी वाक् + ईशः = वागीशः
2. च् + अ = ज अच् + अन्तः = अजन्तः
3. ट् + आ = डा षट् + आननः = षडाननः
4. त_ + अः = द तत् + अपि = तदपि

4. अनुनासिक सन्धिः If a nasal letter follows a Yar letter, then that Yar letter is replaced by its corresponding nasal letter.

Yar letters are क, ख, ग, घ, ङ, च, छ, झ, झ, ञ, ट, ठ, ड, ढ, ण, त, थ, द, ध, न, प, फ, ब, भ, म, य, र, व, श, ष, स

Nasal letters are ङ, ञ, ण, न, म

उदाः
1. क् + म = ङ्म वाक् + मयम् = वाङ्मयम्
2. त् + म = न्म तत् + मात्रम् = तन्मात्रम्
3. त् + ना = न्ना जगत् + नाथः = जगन्नाथ:
4. ट् + म = एम षट् + मुखः = षण्मुखः

5. विसर्ग सन्धिः
Visarga sandhi has four varieties.

1. When a visarga is followed by ka, kha, pa or pha, there will be no change in the visarga. In other words, no sandhi will be formed.

2.1. When a visarga is followed by sa, Sa or sha, then visarga changed into the corresponding sibilant letter sa, Sa or sha. (As this is an optional rule, sometimes the visarga is not changed.)

2.2. When a visarga is followed by ta, cha or Ta, then also visarga changes into sa, Sa and sha respectively. (This is a compulsory rule)

3. When visarga is preceded by any vowel other than a or aa, then it changes to r, but not when followed by any letter mentioned above in 1 and 2.

4.1 When a visarga is preceded by 377 and followed by a vowel or a consonant (other than one mentioned in 1 or 2 above), the visarga is dropped.

4.2 When a visarga is preceded by 37 and
(a) is followed by any vowel except 31, the visarga will be dropped.
(b) becomes 317 when followed by 37 or a consonant other than one mentioned in 1 and 2 above) and
(c) the short 37 that follows such 317 is replaced with the avagraha mark S.

1. शिवः + अहम् = शिवोऽहम्
2. सः + अपि = सोऽपि
3. कः + अपि कोऽपि
4. रामः + अपि रामोऽपि

AP Inter 2nd Year Sanskrit Grammar सन्धयः

6. विसर्गरेफादेशसन्धिः

उदाः
1. कविः + आयाति कविरायाति
2. पितुः + इच्छा = पितुरिच्छा
3. नृपतिः + जयति = नृपतिर्जयति
4. हरिः + गच्छति = हरिर्गच्छति

Leave a Comment