AP Inter 1st Year Sanskrit Grammar शब्दरूपाणि

Andhra Pradesh BIEAP AP Inter 1st Year Sanskrit Study Material Intermediate 1st Year Sanskrit Grammar शब्दरूपाणि Questions and Answers.

AP Inter 1st Year Sanskrit Grammar शब्दरूपाणि

Declensions : शब्दाः

Unlike in other languages such as English, Hindi, Telugu etc., in Sanskrit the case-endings combine with the nominal. base (pratipadika) and form a new word. Thus the Genetive singular case-ending अस् whenadded to राम gives the form रामस्य, ‘of Rama’, but when added to gf gives the form : ‘of Hari’. Here the genetive – meaning is the same, but the forms differ. This difference is present because it is a word that ends in ‘अ’ whereas हरि ends in ‘इ’. Thus any base ending in a particular vowel or consonant will have the same type of form.
Ex : रामस्य, कृष्णस्य, गोविन्दस्य (all bases ending in अ), but हरेः, कवेः, मुनेः, (all bases ending in इ – हरि, कवि and मुनि).

Hence in Sanskrit a table is given with all the case endings, for each base that ends in a particular vowel or consonant. They are known as ‘Sabdas’. In the following pages the Sabdas are given, which are to be by-hearted. As Sanskrit preserves the dual form (to be used when referring to ‘two’ persons or things) it is also given for all case-endings.

सर्वास्वपि भाषासु नामवाचकाः, सर्वनामवाचकाः विशेषणवाचकाश्च विद्यन्ते। एतानि सर्वाण्यपि पदानि अत्र संस्कृतभाषायां शब्दाः इति पदेन व्यवह्रियन्ते। शब्देषु अन्तभेदः लिङ्गभेदः इति अंशद्वयं विद्यते। पुम्स्त्रीनपुंसक इति लिङ्गत्रयं विद्यते। शब्दस्य सप्तविभक्तयः त्रीणि वचनानि च सन्ति। सप्तविभक्तियः त्रीणि वचनानि संबोधनप्रथमाविभक्तेः विभक्तित्रयं च आहत्य चतुर्विंशतिसंख्याकानि शब्दरूपाणि भवन्ति । सर्वनामशब्देषु सम्बोधनप्रथमा विभक्तिरूपाणि न भवन्ति। अतः सर्वनामशब्देषु एकविंशति रूपाण्येव भवन्ति।

अजन्तपुंलिङ्गशब्दाः

1. अकारान्तः पुंलिङ्गः राम शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 1

AP Inter 1st Year Sanskrit Grammar शब्दरूपाणि

2. अकारान्तः पुंलिङ्गः शिव शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 2

3. इकारान्तः पुंलिङ्गः हरि शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 3

4. इकारान्तः पुंलिङ्गः रवि शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 4

5. उकारान्तः पुंलिङ्गः भानु शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 5

अजन्तस्त्रीलिङ्कशब्दाः

6. आकारान्तः स्त्रीलिङ्गः गीता शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 6

7. आकारान्तः स्त्रीलिङ्गः सीता शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 7

AP Inter 1st Year Sanskrit Grammar शब्दरूपाणि

8. आकारान्तः स्त्रीलिङ्गः लता शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 8

9. ईकारान्तः स्त्रीलिङ्गः नदी शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 9

10. ईकारान्तः स्त्रीलिङ्गः वाणी शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 10

अजन्तनपुंसकलिङ्कशब्दाः

11. अकारान्तः नपुंसकलिङ्गः वन शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 11

12. अकारान्तः नपुंसकलिङ्गः फल शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 12

AP Inter 1st Year Sanskrit Grammar शब्दरूपाणि

13. इकारान्तः नपुंसकलिङ्गः वारि शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 13

सर्वनामशब्दाः

14. दकारान्तः त्रिषु लिङ्गेषु सरूपः अस्मद् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 14

15. दकारान्तः त्रिषु लिङ्गेषु सरूपः अस्मद् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 15

16. दकारान्तः पुंलिङ्गः तद् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 16

17. दकारान्तः स्त्रीलिङ्गः तद् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 17
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 18

18. दकारान्तः नपुंसकलिङ्गः तद् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 19

19. मकारान्तः पुंलिङ्गः किम् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 20

20. मकारान्तः स्त्रीलिङ्गः किम् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 21

AP Inter 1st Year Sanskrit Grammar शब्दरूपाणि

21. मकारान्तः नपुंसकलिङ्गः किम् शब्दः
AP Inter 1st Year Sanskrit Study Material शब्दरूपाणि 22

Leave a Comment