AP Inter 1st Year Sanskrit Grammar सन्धयः

Andhra Pradesh BIEAP AP Inter 1st Year Sanskrit Study Material Intermediate 1st Year Sanskrit Grammar सन्धयः Questions and Answers.

AP Inter 1st Year Sanskrit Grammar सन्धयः

Sandhi is defined as extreme proximity of letters. परः सन्निकर्षा | When two vowels or consonants come together a Sandhi is formed. Visarga also plays a role in making a Sandhi. Based on whether vowels, consonants or visarga take part in making Sandhi, the Sandhi is divided into three categories, namely उच् सन्धिः, हल् सन्धिः and विसर्गसन्धिः।

The important उच् सन्धि varieties are : सवर्णदीर्घसन्धिः , गुणसन्धिः , वृद्धिसन्धिः, यणादेशसन्धिः and अयवायावसन्धिः।

The हल् सन्धि varieties are श्चुत्वसन्धिः, ष्टुत्वसन्धिः, जश्त्वसन्धिः and अनुनासिकसन्धिः।

The visarga sandhi is one, but has different forms.

The syllabus for I year Intermediate includes only the अच् सन्धि varieties.

1. सवर्णदीर्घसन्धिः
सूत्रम् :
अक: सवर्णे दीर्घ: When a short or long vowel is followed by a homogeneous vowel, the long of it is substituted for both. A homogeneous vowel is the same vowel.
Thus अ or आ + अ or आ = आ,
इ or ई + इ or ई = ई,
उ or ऊ + उ or ऊ = ऊ,
ऋ + ऋ = ऋ
Ex : राम + अनुजः = रामानुजः
देव + आलयः = देवालयः

2. गुणसन्धिः
सूत्रम् : आद्गुणः If short or long is followed by short or long इ, उ, ऋ, ल then ए, ओ, अर्, अल are substituted for both respectively.
Thus अ or आ + इ or ई = ए,
अ or आ + उ or ऊ = ओ,
अ or आ + ऋ = अर्,
अ or आ + ल = अल्
Ex : गज + इन्द्रः = गजेन्द्रः
नर + ईशः = नरेशः

AP Inter 1st Year Sanskrit Grammar सन्धयः

3. वृद्धिसन्धिः
सूत्रम् : वृद्धिरेचि। If short or long ais followed by ए/ऐor ओ/औ then J or 311 will be the respective substitute for both.
Thus अ or आ + ए or ऐ = ऐ and अ or आ + ओ or औ = औ
Ex: एक + एकः = एकैक:
वसुधा + एव = वसुधैव

4. यणादेशसन्धिः
सूत्रम् : इको यणचि If short or long इ, उ, ऋ and ल are followed by a non-homogeneous letter, then य, व्, र and ल् come in their place.

Thus : इ or ई + non-homogeneous letter = य् + non-homogeneous letter.

उ or ऊ + non-homogeneous letter = व् + non-homogeneous letter.

ऋ or ऋ + non-homogeneous letter = र् + non-homogeneous letter.

लृ or लृ + non-homogeneous letter = ल् + non-homogeneous letter.

Ex : प्रति + अक्षम् = प्रत्यक्षम्
इति + आदरः = इत्यादरः

5. अयवायावसन्धिः
सूत्रम् :
एचोऽयवायावः If ए, ऐ, ओ and औ are followed by a vowel, then अय्, आय्, अव्, and आव्, come in their place.
Thus ए + vowel = अय् + vowel,
ऐ + vowel = आय् + vowel,
ओ + vowel = अव् + vowel,
औ + vowel = आव् + vowel.
Ex : हरे + ए = हरये
भानो + ए = भानवे

AP Inter 1st Year Sanskrit Grammar सन्धयः

6. पूर्वरुपसन्धिः
सूत्रम् :
एड: पदान्तादति When a short #follows एor ओat the end of a word, the previous form (पूर्वरुप) is substituted in place of both.

Example :
हरे + अव. Here ए is followed by अ. So in the place of ए and अ, the previous form ए is substituted. So we get the form हरेव | However in order to indicate that it is not Guna sandhi but Purvarupa sandhi we place the Avagraha mark S in the place of 37 as हरेऽव.

Note :
This sutra prohibits the application of Ayavayava as per the rule पूर्वत्रासिद्धम्, which is advanced grammar.
Ex : वृक्षे + अपि = वृक्षेऽपि
ते + अपि = तेऽपि

7. पररुपसन्धिः
सूत्रम् :
शकन्ध्वादिषु पररुपं वाच्यम्। For the words mentioned in the Sakandhu group, the later form is substituted in the place of the former and the later.
Ex : शक + अन्धुः = शकन्धुः (शक अ + अन्धुः = शक् अन्धुः = शकन्धुः)

Here instead of Dirgha by savarnadirgha sandhi, the pararupa, the short 31 is substituted. So we get 37 in the place of both the 37 s.
Ex : लाङ्गल + ईषा = लागलीषा
हल + ईषा = हलीषा

1. सवर्णदीर्घसन्धिः – अकः सवर्णे दीर्घः

अ + अ = आ परम + अर्थः = परमार्थः
अ + आ = आ राम + आलयः = रामालयः
आ + अ = आ विद्या + अभ्यासः = विद्याभ्यास:
आ + आ = आ विद्या + आलयः = विद्यालयः
इ + इ = ई कपि + इन्द्रः = कपीन्द्रः
इ + ई = ई कवि + ईश्वरः = कवीश्वरः
ई + इ = ई मही + इन्द्रः = महीन्द्रः
ई + ई = ई वाणी + ईशः = वाणीश:
उ + उ = ऊ सु + अक्तिः = सूक्तिः
उ + ऊ = ऊ गुरु + ऊहः = गुरूहः
ऊ + उ = ऊ वधू + उक्तिः = वधूक्तिः
ऊ + ऊ = ऊ वधू + ऊहः = वधूहः
ऋ + ऋ = ऋ पितृ + ऋणम् = पितृणम्

2. गुणसन्धिः – आगुणः

अ + इ = ए देव + इन्द्रः = देवेन्द्रः
अ + ई = ए गण + ईशः = गणेशः
आ + इ = ए महा + इन्द्रः = महेन्द्रः
आ + ई = ए रमा + ईशः = रमेशः
अ + उ = ओ हित + उपदेशः = हितोपदेशः
अ + ऊ = ओ विक्रम + ऊर्वशीयम् = विक्रमोर्वशीयम्
अ + उ = ओ नव + उदयः = नवोदयः
आ + ऊ = ओ महा + ऊर्मिः = महोर्मिः
अ + ऋ = अ (र्) ब्रह्म + ऋषिः = ब्रह्मर्षिः
आ + ऋ = अ (र्) महा + ऋषिः = महर्षिः

AP Inter 1st Year Sanskrit Grammar सन्धयः

3. वृद्धिसन्धिः – वृद्धिरेचि

अ + ए = ऐ एक + एकः = एकैकः
आ + ए = ऐ वसुधा + एव = वसुधैव
अ + ऐ = ऐ देव + ऐश्वर्यम् = देवैश्वर्यम्
आ + ऐ = ऐ महा + ऐश्वर्यम् = महैश्वर्यम्
अ + ओ = औ परम + ओषधिः = परमौषधिः
आ + ओ = औ गङ्गा + ओघः = गङ्गौघः
अ + औ = औ दिव्य + औषधम् = दिव्यौषधम्
आ + औ = औ महा + औदार्यम् = महौदार्यम्

4. यणादेशसन्धिः – इको यणचि

इ + अ = य इति + अत्र = इत्यत्र
इ + आ = या इति + आदि = इत्यादि
इ + उ = यु प्रति + उपकारः = प्रत्युपकारः
इ + ए = ये यदि + एकम् = यद्येकम्
ई + अ = या देवी + अनुग्रहः = देव्यनुग्रहः
ई + आ = या देवी + आज्ञा = देव्याज्ञा
ई + उ = यु पार्वती+ उवाच = पार्वत्युवाच
ई + ए = ये + वाणी + एका = वाण्येका
उ + आ = वा सु + आगतम् = स्वागतम्
उ + इ = वि साधु + इति = साध्विति
उ + ई = वी अनु + ईक्षणम् = अन्वीक्षणम्
ऋ + अ = र धातृ + अंशः = धात्रंशः
ऋ + आ = रा मातृ + आज्ञा = मात्राज्ञा
लृ + आ = ला लृ + आकृतिः = लाकृतिः

5. अयवायावादेशसन्धिः – एचोऽयवायावः

ए + ए = (अय् + ए) हरे + ए = हरये
ओ + ए = (अव् + ए) भानो + ए = भानवे
ऐ + अ = (आय् + अ) गै + अकः = गायकः
औ + अ = (आव् + अ) पौ + अकः = पावकः

AP Inter 1st Year Sanskrit Grammar सन्धयः

6. पूर्वरूपसन्धिः – एड़ः पदान्तादति

ए + अ = एऽ वृक्षे + अपि = वृक्षेऽपि
ए + अ = एऽ कार्ये + अपि = कार्येऽपि
ते + अ = एऽ ते + अपि = तेऽपि
ओ + अ = ओऽ सो + अपि = सोऽपि
ओ + अ = ओऽ को + अपि = कोऽपि
ओ + अ = ओऽ प्रथमो + अध्यायः = प्रथमोऽध्यायः

Leave a Comment