AP Inter 1st Year Sanskrit Grammar अनुवादाभ्यासः

Andhra Pradesh BIEAP AP Inter 1st Year Sanskrit Study Material Intermediate 1st Year Sanskrit Grammar अनुवादाभ्यासः Questions and Answers.

AP Inter 1st Year Sanskrit Grammar अनुवादाभ्यासः

1. वर्तमानकालः

1. सः देवं नमति – He bows to god.
2. ते परीक्षां लिखन्ति – They are writing the exam.
3. त्वं जलं पिबसि – Your drink water.
4. यूयं शीघ्रं धावथ – You run fast.
5. अहं ग्रामं गच्छामि – I go to village.
6. वयं पाठं पठामः – We read the lesson.
7. शिवः फलं खादति – Siva eats fruit.

2. भूतकालः

1. सा क्षीरम् अपिबत् – She drank milk.
2. ते कुत्र अगच्छन् – Where did they go.
3. सीता अन्नम् अखादत् – Sita ate meals.
4. हरिः समाधानम् अलिखत् – Hari wrote the answer.
5. ते पाठंम् अपठन् – They read the lesson.
6. अहं परीक्षाम् अलिखम्। – I wrote the exam.

AP Inter 1st Year Sanskrit Grammar अनुवादाभ्यासः

3. भविष्यत्कालः

1. सः नगरं गमिष्यति – He will go to city.
2. ते पाठं पठिष्यन्ति – They will read the lesson.
3. त्वं कुत्र गमिष्यसि – Where will you go?
4. यूयं कदा खादिष्यथ – When will you eat?
5. अहम् उत्तरं वदिष्यामि – I will tell the answer.
6. वयं पत्रिकां पठिष्यामः – We will read the magazine.
7. कः समाधानं लेखिष्यति – Who will write the answer.
8. वाणी सत्यं वदिष्यति – Vani will tell the truth.

4. सुभाषितवाक्यानि

1. किं किं न साधयति कल्पलतेव विद्या
Like the wish yielding creeper what will education not achieve?

2. श्रद्धावान् लभते ज्ञानम्
A devoted person will attain knowledge.

3. विद्यासमं नास्ति भूषणम्
There is no ornament like education

4. सर्वे गुणाः काञ्चनमाश्रयन्ते
All the virtues depend on gold.

5. न निश्चितार्थात् विरमन्ति धीराः
The brave do not turn back from the decided course.

6. हितं मनोहारि च दुर्लभं वचः
Words which are good and pleasing are rare.

7. स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते
A king is honoured in his own country. A scholar is honoured everywhere.

8. वाग्भूषणं भूषणम्
The ornament of speech is the real ornament.

9. यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः?
What is wrong if an attempt is made but result is not gained?

AP Inter 1st Year Sanskrit Grammar अनुवादाभ्यासः

नैव क्लिष्टा न च कठिना

सुरससुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना ॥ नैव क्लिष्टा ||

कविकोकिलवाल्मीकिविरचिता
रामायणरमणीयकथा
अतीवसरला मधुरमञ्जुला
नैव क्लिष्टा न च कठिना || सुरस ||

व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा
कौरवपाण्डवसङ्गरमथिता
नैव क्लिष्टा न च कठिना || सुरस ॥

कुरुक्षेत्रसमराङ्गणगीता
विश्ववन्दिता भगवद्गीता
अमृतमधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना || सुरस ||

कविकुलगुरुनवरसोन्मेषजा
ऋतुरघुकुमारकविता
विक्रमशाकुन्तलमालविका
नैव क्लिष्टा न च कठिना || सुरस ॥

Leave a Comment